Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Navaka Nipāta
III. Satt'Āvāsa Vagga

Sutta 23

Taṇhā Mūlaka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[400]

[1][pts] Evaṃ me sutaṃ ekaṃ samayaṃ Bhagavā Sāvātthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

"Nava bhikkhave, taṇhā mūlake dhamme desessāmi.|| ||

Taṃ suṇātha, sādhukaṃ manasi-karotha, bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti kho te bhikkhu Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Katame ca bhikkhave, nava tanhā mulakā dhammā?|| ||

2. Taṇhaṃ paṭicca pariyesanā;||
pariyesanaṃ paṭicca lābho;||
lābhaṃ paṭicca vinicchayo;||
viniccayaṃ paṭicca chanda-rāgo;||
chanda-rāgaṃ paṭicca ajjhosānaṃ;||
ajjhosānaṃ paṭicca pariggaho;||
pariggahaṃ paṭicca macchariyaṃ;||
macchiriyaṃ paṭicca ārakkhā,||
ārakkh-ā-dhikaraṇaṃ,||
daṇḍ'ādāna- [401] Satth'ādāna-kalaha-viggaha-vivādā||
tuvaṃ-tuva-pesuñña-musā-vāda||
aneke pāpakā akusalā dhammā sama-bhavanti.|| ||

Ime kho bhikkhave, nava taṇhā mūlakā dhammā" ti.|| ||

 


Contact:
E-mail
Copyright Statement