Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Navaka Nipāta
III. Satt'Āvāsa Vagga

Sutta 25

Paññā-Paricita Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[402]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvātthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

"Yato kho bhikkhave bhikkhuno paññāya cittaṃ supari-citaṃ hoti,||
tass'etaṃ bhikkhave, bhikkhave, bhikkhuno kallaṃ vacanāya:|| ||

'"Khīṇā jāti||
vusitaṃ Brahma-cariyaṃ||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā" ti||
pajānāmī' ti.|| ||

 

§

 

Kathañ ca bhikkhave bhikkhuno||
paññāya cittaṃ supari-citaṃ hoti?|| ||

2. 'Vīta-rāgaṃ me cittan' ti||
paññāya cittaṃ supari-citaṃ hoti,|| ||

'Vīta-dosaṃ me cittan' ti||
paññāya cittaṃ supari-citaṃ hoti,|| ||

'Vīta-mohaṃ me cittan' ti||
paññāya cittaṃ supari-citaṃ hoti,|| ||

'Asā-rāga-dhammaṃ me cittan' ti||
paññāya cittaṃ supari-citaṃ hoti,|| ||

'Asandosadhammaṃ me cittan' ti||
paññāya cittaṃ supari-citaṃ hoti,|| ||

'Asa-m-moha-dhammaṃ me cittan' ti||
paññāya cittaṃ supari-citaṃ hoti,|| ||

'Anāvatti-dhammaṃ me cittaṃ kāma-bhavāyā' ti,||
paññāya cittaṃ supari-citaṃ hoti,|| ||

'Anāvatti-dhammaṃ me cittaṃ rūpa-bhavāyā' ti,||
paññāya cittaṃ supari-citaṃ hoti,|| ||

'Anāvatti dhammaṃ me cittaṃ arūpa-bhavāyā' ti,||
paññāya cittaṃ supari-citaṃ hoti.|| ||

Yato kho bhikkhave bhikkhuno paññāya cittaṃ supari-citaṃ hoti,||
tass'etaṃ bhikkhave, bhikkhuno kallaṃ vacanāya:|| ||

'"Khīṇā jāti||
vusitaṃ Brahma-cariyaṃ||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā" ti||
pajānāmī'" ti" ti.|| ||

 


Contact:
E-mail
Copyright Statement