Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
IX. Navaka Nipāta
VII. Sati-paṭṭhāna Vagga

Sutta 72

Vinibandha Sati-Paṭṭhāna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[461]

[1][pts] Evaṃ me sutaṃ:|| ||

Sāvatthi nidānaṃ|| ||

"Pañc'ime bhikkhave cetaso vinibandhā.|| ||

Katame pañca?|| ||

Idha, bhikkhave, bhikkhu kāmesu avīta-rāgo hoti avigata-chando avigata-pemo avigata-pipāso avigata-pariḷāho avigata taṇho.|| ||

Yo so bhikkhave bhikkhu kāmesu avīta-rāgo hoti avigata-chando avigata-pemo avigata-pipāso avigata-pariḷābho avigata-taṇho,||
tassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
ayaṃ paṭhamo cetaso vinibandho.|| ||

Puna ca paraṃ bhikkhave bhikkhu kāye avīta-rāgo hoti avigata-chando avigata-pemo avigata-pipāso avigata-pariḷāho avigata taṇho.|| ||

Yo so bhikkhave bhikkhu kāye avīta-rāgo hoti avigata-chando avigata-pemo avigata-pipāso avigata-pariḷābho avigata-taṇho,||
tassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
ayaṃ dutiyo cetaso vinibandho.|| ||

Puna ca paraṃ bhikkhave bhikkhu rūpe avīta-rāgo hoti avigata-chando avigata-pemo avigata-pipāso avigata-pariḷāho avigata taṇho.|| ||

Yo so bhikkhave bhikkhu rūpesu avīta-rāgo hoti avigata-chando avigata-pemo avigata-pipāso avigata-pariḷābho avigata-taṇho,||
tassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya, ayaṃ tatiyo cetaso vinibandho.|| ||

Puna ca paraṃ bhikkhave bhikkhu yāva-datthaṃ udarāvadehakaṃ bhuñjitvā seyya-sukhaṃ phassa-sukhaṃ middha-sukhaṃ anuyutto viharati avīta-rāgo hoti avigata-chando avigata-pemo avigata-pipāso avigata-pariḷāho avigata taṇho.|| ||

Yo so bhikkhave bhikkhu yāva-datthaṃ udarāvadehakaṃ bhuñjitvā seyya-sukhaṃ phassa-sukhaṃ middha-sukhaṃ anuyutto viharati,||
avīta-rāgo hoti avigata-chando avigata-pemo avigata-pipāso avigata-pariḷābho avigata-taṇho,||
tassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
ayaṃ catuttho cetaso vinibandho.|| ||

Puna ca paraṃ bhikkhave bhikkhu aññataraṃ deva-nikāyaṃ paṇidhāya Brahma-cariyaṃ carati,||
imin-ā-haṃ sīlena vā vatena vā tapena vā brahma-cariyena vā devo vā bhavissāmi deva-ñ-ñataro vā'ti.|| ||

Yo so bhikkhave bhikkhu aññataraṃ deva-nikāyaṃ paṇidhāya Brahma-cariyaṃ carati imin-ā-haṃ sīlena vā vatena vā tapena vā brahma-cariyena vā devo vā bhavismi deva-ñ-ñataro vāti,||
tassa cittaṃ na namati ātappāya anuyogāya, sāta-c-cāya padhānāya.|| ||

Yassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
ayaṃ pañcamo cetaso vinibandho.|| ||

Ime kho bhikkhave, pañca cetaso vinibandhā.|| ||

 

§

 

Imesaṃ kho bhikkhave pañcannaṃ cetaso vinibandhanaṃ pahānāya||
cattāro sati-paṭṭhānā bhāvetabbā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassi viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassi viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Imesaṃ kho bhikkhave pañcannaṃ vinibandhanaṃ pahānāya ime cattāro sati-paṭṭhānā bhāvetabbā" ti.|| ||

 


Contact:
E-mail
Copyright Statement