Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
I. Ānisaṃsa Vagga

Namo tassa Bhagavato Sammā Sambuddhassa

Sutta 1

Kim Atthiya? Suttaṃ

Adapted from the 1995 edition of the digital version of the
Sri Lanka Buddha Jayanti Tripitaka Series
and proofed against, and mostly resolved to
the Pali Text Society Aṅguttara-Nikāya
edited by Prof. E. Hardy, PhD., D.D..

 


[1]

[1][pts][bodh][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho āyasmā Ānando yena Bhagavā ten'upasaṅkami.||
Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.||
Eka-m-antaṃ nisinno kho āyasmā Ānando Bhagavantaṃ etad avoca:|| ||

"Kim atthiyāni bhante kusalāni sīlāni,||
kim ānisaṃsānī" ti?|| ||

"Avi-p-paṭisāra-t-thāni kho Ānanda kusalāni sīlāni,||
avi-p-paṭisār-ā-nisaṃsānī" ti.|| ||

"Avi-p-paṭisāro pana bhante kim atthiyo,||
kim ānisaṃso" ti?|| ||

"Avi-p-paṭisāro kho Ānanda pāmujjattho,||
pāmujj-ā-nisaṃso" ti.|| ||

"Pāmujjaṃ pana bhante kim atthiyaṃ,||
kim ānisaṃsan" ti?|| ||

"Pāmujjaṃ kho Ānanda pītatthaṃ,||
pīt-ā-nisaṃsan" ti.|| ||

"Pīti pana bhante kim atthiyā,||
kim ānisaṃsā" ti?|| ||

"Pīti kho Ānanda pa-s-saddhatthā,||
passaddh-ā-nisaṃsā" ti.|| ||

"Passaddhi pana bhante kim atthiyā,||
kim ānisaṃsā" ti?|| ||

"Passaddhi kho Ānanda sukhatthā, sukh-ā-nisaṃsā" ti.|| ||

"Sukhaṃ pana bhante kim atthiyaṃ,||
kim ānisaṃsan" ti?|| ||

"Sukhaṃ kho Ānanda samādhatthaṃ,||
[2] samādh-ā-nisaṃsan" ti.|| ||

"Samādhi pana bhante kim atthiyo,||
kim ānisaṃso" ti?|| ||

"Samādhi kho Ānanda yathā-bhūta-ñāṇa-dassanattho,||
yathā-bhūta-ñāṇa-dassan-ā-nisaṃso" ti.|| ||

"Yathā-bhūta-ñāṇa-dassanaṃ pana bhante kim atthiyaṃ,||
kim ānisaṃsan" ti?|| ||

"Yathā-bhūta-ñāṇa-dassanaṃ kho Ānanda nibbidā-virāgatthaṃ,||
nibbidā-virāg-ā-nisaṃsan" ti.|| ||

"Nibbidā-virāgo pana bhante kim atthiyo,||
kim ānisaṃso" ti?|| ||

"Nibbidā-virāgo kho Ānanda vimutti-ñāṇa-dassanattho,||
vimutti-ñāṇa-dassan-ā-nisaṃso".|| ||

2. Iti kho Ānanda kusalāni sīlāni avi-p-paṭisāra-t-thāni avi-p-paṭisār-ā-nisaṃsāni.|| ||

Avi-p-paṭisāro pāmujjattho,||
pāmujj-ā-nisaṃso.|| ||

Pāmujjaṃ pītatthaṃ,||
pīt-ā-nisaṃsaṃ.|| ||

Pīti pa-s-saddhatthā,||
passaddh-ā-nisaṃsā.|| ||

Passaddhi sukhatthā,||
sukh-ā-nisaṃsā.|| ||

Sukhaṃ samādhatthaṃ,||
samādh-ā-nisaṃsaṃ.|| ||

Samādhi yathā-bhūta-ñāṇa-dassanattho,||
yathā-bhūta-ñāṇa-dassan-ā-nisaṃso.|| ||

Yathā-bhūta-ñāṇa-dassanaṃ nibbidā-virāg-ā-nisaṃsaṃ.|| ||

Nibbidā-virāgo vimutti-ñāṇa-dassanattho,||
vimutti-ñāṇa-dassan-ā-nisaṃso.|| ||

Iti kho Ānanda kusalāni sīlāni anupubbena aggāya parentī" ti.|| ||

 


Contact:
E-mail
Copyright Statement