Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
II. Nātha Vagga

Sutta 14

Ceto-Khila Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[17]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Yassa kasasaci bhikkhave bhikkhussa vā bhikkhuniyā vā pañca ceto-khilā a-p-pahīnā pañca cetaso vinibandhā asamucichinnā,||
tassa yā rattī vā divaso vā āgacchati,||
hāni yeva pāṭikaṅkhā kusalesu dhammesu no vuddhi.|| ||

 

§

 

Katamassa pañca ceto-khilā a-p-pahīnā honti?|| ||

2. Idha, bhikkhave, bhikkhu Satthari kaṅkhati vicikicchati nādhimucchati na samipasīdati.|| ||

Yo so bhikkhave bhikkhu Satthari kaṅkhati vicikicchati nādhi-muccati na samipasīdati||
tassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṃ na namati ātappāya anuyogāya [18] sāta-c-cāya padhānāya,||
evam assāyaṃ paṭhamo ceto-khilo a-p-pahīno hoti.|| ||

3. Puna ca paraṃ bhikkhave bhikkhu dhamme kaṅkhati vicikicchati nādhi-muccati na sampasīdati||
tassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
evam assāyaṃ dutiyo ceto-khīlo a-p-pahīno hoti.|| ||

4. Puna ca paraṃ bhikkhave bhikkhu saṅghe kaṅkhati vicikicchati nādhi-muccati na sampasīdati||
tassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
evam assāyaṃ tatiyo ceto-khilo a-p-pahīno hoti.|| ||

5. Puna ca paraṃ bhikkhave bhikkhu sikkhāya kaṅkati vici-kiccati nādhi-muccati na sampasīdati||
tassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
evam assāyaṃ catuttho ceto-khīlo a-p-pahīno hoti.|| ||

6. Puna ca paraṃ bhikkhave bhikkhu sabrahma-cārīsu kupito hoti anatta-mano āhata-citto khila-jāto.|| ||

Yo so bhikkhave bhikkhu sabrahamacārīsu kupito hoti anatta-mano āhata-citto khila-jāto,||
tassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
evam assāyaṃ pañcamo ceto-khilo a-p-pahīno hoti.|| ||

Imassa pañca ceto-khilā a-p-pahīnā honti.|| ||

 

§

 

7. Katamassa pañca cetaso vinibandhā asamucichinnā honti?|| ||

Idha, bhikkhave, bhikkhu kāmesu avīta-rāgo hoti avigata-c-chando avigata-pemo avigata-pipāso avigata-pariḷāho avigata-taṇho.|| ||

Yo so bhikkhave bhikkhu kāmesu avīta-rāgo hoti,||
avigata-c-chando avigata-pemo avigata-pipāso avigata-pariḷāho avigata-taṇho,||
tassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
evam assāyaṃ paṭhamo cetaso vinibandho asamucichinno hoti.|| ||

8. Puna ca paraṃ bhikkhave bhikkhu kāye avīta-rāgo hoti avigata-c-chando avigata-pemo avigata-pipāso avigata-pariḷāho avigata-taṇho.|| ||

Yo so bhikkhave kāye avīta-rāgo hoti,||
avigata-c-chando avigata-pemo avigata-pipāso avigata-pariḷāho avigata-taṇho,||
tassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
evam assāyaṃ dutiyo cetaso vinibandho asamucchinno hoti.|| ||

9. Puna ca paraṃ bhikkhave bhikkhu rūpe avīta-rāgo hoti avigata-c-chando avigata-pemo avigata-pipāso avigata-pariḷāho avigata-taṇho.|| ||

Yo so bhikkhave bhikkhu rūpe avīta-rāgo hoti,||
avigata-c-chando avigata-pemo avigata-pipāso avigata-pariḷāho avigata-taṇho,||
tassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānā ya.|| ||

Yassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
evam assāyaṃ tatiyo cetaso vinibandho asamucchinno hoti.|| ||

10. Puna ca paraṃ bhikkhave bhikkhu yava dattham udarāvadehakaṃ bhuñjit vā seyya-sukhaṃ phassa-sukhaṃ middha-sukhaṃ anuyutto viharati.|| ||

Yo so bhikkhave bhikkhu yava dattham udarāvadehakaṃ bhuñjit vā seyya-sukhaṃ phassa-sukhaṃ middha-sukhaṃ anuyutto viharati,||
tassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānā ya.|| ||

Yassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
evam assāyaṃ catuttho cetaso vinibandho asamucchinno hoti.|| ||

11. Puna ca paraṃ bhikkhave bhikkhu aññataraṃ deva-nikāyaṃ paṇidhāya Brahma-cariyaṃ carati:|| ||

"Imin-ā-haṃ sīlena vā vatena vā tapena vā brahma-cariyena vā devo vā bhavissāmi deva-ñ-ñataro vā" ti.|| ||

Yo so bhikkhave bhikkhu aññataraṃ deva-nikāyaṃ paṇidhāya Brahma-cariyaṃ carati:||
"Imin-ā-haṃ sīlena vā vatena vā tapena vā brahma-cari yena vā devo vā bhavissāmi deva-ñ-ñataro vā" ti,||
tassa cittaṃ na namati [19] ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
evam assāyaṃ pañacamo cetaso vinibandho asamucchinno hoti.|| ||

Imassa pañca cetaso vinibandhā asamucichinnā honti.|| ||

 

§

 

12. Yassa kassavi bhikkhave bhikkhussa vā bhikkhuniyā vā ime pañca ceto-khilā a-p-pahīnā||
ime pañca cetaso vinibandhā asamucichinnā,||
tassa yā ratti vā divaso vā āgacchati,||
hāni yeva pāṭikaṅikā kusalesu dhammesu no vuddhi.|| ||

Seyyathā pi, bhikkhave, kāḷapakkhe candassa yā ratti vā divaso vā āgacchati,||
hāyat'eva vaṇṇena,||
hāyati maṇḍalena,||
hāyati ābhāya,||
hāyati ārohapariṇāhena,||
emam eva kho bhikkhave yassa kassaci bhikkhussa vā bhikkhuniyā vā ime pañca ceto-khilā a-p-pahīnā,||
ime pañca cetaso vinibandhā asamucichinnā,||
tassa yā ratti vā divaso vā āgacchati,||
hāni yeva pāṭikaṅkhā kusalesu dhammesu no vuddhi.|| ||

Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā pañca ceto-khīlā pahīnā pañca cetaso vinibandhā samucichinnā,||
tassa yā ratti vā divaso vā āgacchati,||
vuddhi yeva pāṭikaṅkhā kusalesu dhammesu no parihāni.|| ||

 

§

 

13. Katamassa pañca ceto-khilā pahīnā honti?|| ||

Idha, bhikkhave, bhikkhu Satthari na kaṅkhati na vicikicchati adhimuccati samipasīdati.|| ||

Yo so bhikkhave bhikkhu Satthari na kaṅkhati na vicikicchati adhimuccati samipasīdati,||
tassa cittaṃ namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṃ namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
evam assāyaṃ paṭhamo ceto-khilo pahīno hoti.|| ||

14. Puna ca paraṃ bhikkhave bhikkhu dhamime na kaṅkhati na vicikicchati adhimuccati sampasīdati.|| ||

Yo so bhikkhave bhikkhu dhamme na kaṅkhati na vicikicchati adhimuccati sampasīdati,||
tassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṃ namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
evam assāyaṃ dutiyo cetekhilo pahīno hoti.|| ||

15. Puna ca paraṃ bhikkhave bhikkhu saṅighe na kaṅkhati na vicikicchati adhimuccati sampasīdati.|| ||

Yo so bhikkhave bhikkhu saṅighe na kaṅkhati na vicikicchati adhimuccati sampasīdati,||
tassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṃ namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
evam assāyaṃ tatiyo cetekhilo pahīno hoti.|| ||

16. Puna ca paraṃ bhikkhave bhikkhu sikkhāya na [20] kaṅkhati na vicikicchati adhimuccati samipasīdati.|| ||

Yo so bhikkhave bhikkhu sikkhāya na kaṅkhati na vicikicchati adhimuccati samipasīdati,||
tassa cittaṃ namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṃ namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
evam assāyaṃ catuttho ceto-khilo pahīno hoti.|| ||

17. Puna ca paraṃ bhikkhave bhikkhu sabrahma-cārīsu na kupito hoti atta-mano na āhata-citto na khila-jāto.|| ||

Yo so bhikkhave bhikkhu sabrahma-cārīsu na kupito hoti atta-mano na āhata-citto na khila-jāto,||
tassa cittaṃ namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṃ namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
evam assāyaṃ pañcamo ceto-khilo pahīno hoti.|| ||

Imassa pañca ceto-khilā pahīnā honti.|| ||

 

§

 

18. Katamassa pañca cetaso vinibandhā susamucichinnā honti?|| ||

Idha, bhikkhave, bhikkhu kāmesu vīta-rāgo hoti vigata-c-chando vigata-pemo vigata-pipāso vigata-pariḷāho vigata-taṇho.|| ||

Yo so bhikkhave bhikkhu kāmesu vīta-rāgo hoti vigata-c-chando vigata-pemo vigata-pipāso vigata-pariḷāho vigata-taṇho,||
tassa cittaṃ namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṃ namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
evam assāyaṃ paṭhamo cetaso vinibandho susamucchinno hoti.|| ||

19. Puna ca paraṃ bhikkhave bhikkhu kāye vīta-rāgo hoti vigata-c-chando vigata-pemo vigata-pipāso vigata-pariḷāho vigata-taṇho.|| ||

Yo so bhikkhave bhikkhu kāye vīta-rāgo hoti vigata-c-chando vigata-pemo vigata-pipāso vigata-pariḷāho vigata-taṇho,||
tassa cittaṃ namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṃ namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
evam assāyaṃ dutiyo cetaso vinibandho susamucchinno hoti.|| ||

20. Puna ca paraṃ bhikkhave bhikkhu rūpe vīta-rāgo hoti vigata-c-chando vigata-pemo vigata-pipāso vigata-pariḷāho vigata-taṇho.|| ||

Yo so bhikkhave bhikkhu rūpe vīta-rāgo hoti vigata-c-chando vigata-pemo vigata-pipāso vigata-pariḷāho vigata-pariḷāho vigata-taṇho,||
tassa cittaṃ namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṃ namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
evam assāyaṃ tatiyo cetaso vinibandho susamucchinno hoti.|| ||

21. Puna ca paraṃ bhikkhave bhikkhu na yāva-datthaṃ udarāvadehakaṃ bhuñjitvā seyya-sukhaṃ phassa-sukhaṃ middha-sukhaṃ anuyutto viharati.|| ||

Yo so bhikkhave bhikkhu na yāva-datthaṃ udarāvadehakaṃ bhuñjitvā seyya-sukhaṃ phassa-sukhaṃ middha-sukhaṃ anuyutto viharati,||
tassa cittaṃ namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṃ namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
evam assāyaṃ catuttho cetaso vinibandho susamucchinno hoti.|| ||

22. Puna ca paraṃ bhikkhave bhikkhu na aññataraṃ deva-nikāyaṃ paṇidhāya Brahma-cariyaṃ carati:|| ||

"Imin-ā-haṃ sīlena vā vatena vā tapena vā brahma-cariyena vā devo vā bhavissāmi, deva-ñ-ñataro vā" ti.|| ||

Yo so bhikkhave bhikkhu na aññataraṃ deva-nikāyaṃ paṇidhāya Brahma-cariyaṃ carati:||
'Imin-ā-haṃ sīlena vā vatena vā tapena vā brahma-cariyena vā devo vā bhavissāmi deva-ñ-ñataro vā' ti,||
tassa cittaṃ namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṃ namati ātappāya anuyogāya sāta-c-cāya padhānāya,||
evam assāyaṃ pañcamo cetaso vinibandho susamucchinno hoti.|| ||

Imassa pañca cetaso vinibandhā susamucichinnā honti.|| ||

23. Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā ime pañcaceto-khilā pahīnā||
ime pañca cetaso vinibandhā [21] susamucichinnā tassa yā ratti vā divaso vā āgacchati vuddhi yeva pāṭikaṅkhā kusalesu dhammesu no parihāni.|| ||

Seyyathā pi, bhikkhave, juṇhapakkhe candassa yā ratti vā divaso vā āgacchati,||
vaḍḍhat'eva vaṇṇena vaḍḍhati maṇḍalena vaḍḍhati ābhāya vaḍḍhati ārohapariṇāhena,||
evam eva kho bhikkhave yassa kassaci bhikkhussa vā bhikkhuniyā vā ime pañca ceto-khilā pahīnā||
ime pañca cetaso vinibandhā susamucchinno,||
tassa yā ratti vā divaso vā āgacchati,||
vuddhi yeva pāṭikaṅkhā kusalesu dhammesu no parihānī ti.|| ||

 


Contact:
E-mail
Copyright Statement