Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
III. Mahā Vagga

Sutta 21

Sīha-Nāda Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[32]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Sīho bhikkhave miga-rājā sāyaṇha-samayaṃ āsayā ni-k-khamati.|| ||

Āsayā ni-k-khamitvā vijambhati,||
vijambhitvā samantā catu-d-disā [33] anuviloket vāti-k-khattum sīha-nādaṃ nadati, ti-k-khattuṃ naditvā gocarāya pakkamati.|| ||

Taṃ kissa hetu?|| ||

'Māhaṃ khuddake pāṇe visama-gate saṅghātaṃ āpādesin' ti.|| ||

 

§

 

'Sīho' ti kho bhikkhave Tathāgatass'etaṃ adhivacanaṃ arahato Sammā Sambuddha.|| ||

Yaṃ kho bhikkhave Tathāgato parisāya dhammaṃ deseti,||
idam assa hoti sīha-nādasmiṃ.|| ||

 

§

 

Dasa imāni bhikkhave Tathāgatassa Tathāgata-balāni,||
yehi balehi samannāgato Tathāgato,||
āsabhaṃ ṭhānaṃ paṭijānāti,||
parisāsu sīha-nādaṃ nadati,||
brahama-cakkaṃ pavatteti.|| ||

Katamāni dasa?|| ||

3. Idha, bhikkhave, Tathāgato ṭhānañ ca,||
ṭhānato aṭṭhānañ ca,||
aṭṭhānato,||
yathā-bhūtaṃ pajanāti.|| ||

Yam pi bhikkhave Tathāgato ṭhānañ ca,||
ṭhānato aṭṭhānañ ca,||
aṭṭhānato,||
yathā-bhūtaṃ pajānāti,||
idam pi bhikkhave Tathāgatassa Tathāgata-balaṃ hoti,||
yaṃ balaṃ āgamma Tathāgato āsabhaṃ ṭhānaṃ paṭijānāti,||
parisāsu sīha-nādaṃ nadati,||
brahma-cakkaṃ pavatteti.|| ||

4. Puna ca paraṃ bhikkhave Tathāgato atītān-ā-gata-pacc'uppannānaṃ kamma-samā-dānānaṃ ṭhānaso hetuso vipākaṃ,||
yathā-bhūtaṃ pajānāti.|| ||

Yam pi bhikkhave Tathāgato atītān-ā-gata-pacc'uppannānaṃ kamma-samā-dānānaṃ ṭhānaso hetuso vipākaṃ,||
yathā-bhūtaṃ pajānāti,||
idam pi bhikkhave Tathāgatassa Tathāgata-balaṃ hoti,||
yaṃ balaṃ āgamma Tathāgato āsabhaṃ ṭhānaṃ paṭijānāti,||
parisāsu sīha-nādaṃ nadati,||
brahma-cakkaṃ pavatteti.|| ||

5. Puna ca paraṃ bhikkhave Tathāgato sabbattha-gāminī-paṭipadaṃ,||
yathā-bhūtaṃ pajānāti.|| ||

Yam pi bhikkhave Tathāgato sabbattha-gāminī-paṭipadaṃ,||
yathā-bhūtaṃ pajānāti,||
idam pi bhikkhave Tathāgatassa Tathāgata-balaṃ hoti,||
yaṃ balaṃ āgamma Tathāgato āsabhaṃ ṭhānaṃ paṭijānāti,||
parisāsu sīha-nādaṃ nadati,||
brahma-cakkaṃ pavatteti.|| ||

6. Puna ca paraṃ bhikkhave Tathāgato aneka-dhātu- [34] nānā-dhātu-lokaṃ,||
yathā-bhūtaṃ pajānāti.|| ||

Yam pi bhikkhave Tathāgato aneka-dhātu nānā-dhātu lokaṃ,||
yathā-bhūtaṃ pajānāti,||
idam pi bhikkhave Tathāgatassa Tathāgata-balaṃ hoti,||
yaṃ balaṃ āgamma Tathāgato āsabhaṃ ṭhānaṃ paṭijānāti,||
parisāsu sīha-nādaṃ nadati,||
brahma-cakkaṃ pavatteti.|| ||

7. Puna ca paraṃ bhikkhave Tathāgato sattāṇaṃ nān-ā-dhimutti-kataṃ,||
yathā-bhūtaṃ pajānāti.|| ||

Yam pi bhikkhave Tathāgato sattāṇaṃ nān-ā-dhimutti-kataṃ,||
yathā-bhūtaṃ pajānāti,||
idam pi bhikkhave Tathāgatassa Tathāgata-balaṃ hoti,||
yaṃ balaṃ āgamma Tathāgato āsabhaṃ ṭhānaṃ paṭijānāti,||
parisāsu sīha-nādaṃ nadati,||
brahma-cakkaṃ pavatteti.|| ||

8. Puna ca paraṃ bhikkhave Tathāgato para-sattātaṃ para-puggalānaṃ indriya-paro-pariyattaṃ,||
yathā-bhūtaṃ pajānāti.|| ||

Yam pi bhikkhave Tathāgato para-sattāṇaṃ para-puggalānaṃ indriya-paro-pariyattaṃ,||
yathā-bhūtaṃ pajānāti,||
idam pi bhikkhave Tathāgatassa Tathāgata-balaṃ hoti,||
yaṃ balaṃ āgamma Tathāgato āsabhaṃ ṭhānaṃ paṭijānāti,||
parisāsu sīha-nādaṃ nadati,||
brahma-cakkaṃ pavatteti.|| ||

9. Puna ca paraṃ bhikkhave Tathāgato jhāna-vimokkha-samādhi-sampattīnaṃ saṅkilesaṃ vodānaṃ vuṭṭhānaṃ,||
yathā-bhūtaṃ pajānāti.|| ||

Yam pi bhikkhave Tathāgato jhāna-vimokkha-samādhi-samāpattīnaṃ saṅkilesaṃ vodānaṃ vuṭṭhānaṃ,||
yathā-bhūtaṃ pajānāti,||
idam pi bhikkhave Tathāgatassa Tathāgata-balaṃ hoti,||
yaṃ balaṃ āgamma Tathāgato āsabhaṃ ṭhānaṃ paṭijānāti,||
parisāsu sīha-nādaṃ nadati,||
brahma-cakkaṃ pavatteti.|| ||

10. Puna ca paraṃ bhikkhave Tathāgato aneka-vihitaṃ pubbe-nivāsaṃ anussarati,||
seyyath'idaṃ:|| ||

Ekam pi jātiṃ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiyo,||
vīsam pi jātiyo,||
tiṃsam pi jītiyo cattārisam [35] pi jītiyo,||
paññāsam pi jātiyo,||
jāti-satam pi,||
jāti-sahassam pi,||
jāti-sata-sahassam pi,||
aneke pi saṃvaṭṭa-kappe,||
aneke pi vivaṭṭa-kappe,||
aneke pi saṃvaṭṭa-vivaṭṭa-kappe,||
amutrāsiṃ evaṃ-nāmo,||
evaṃ-gotto,||
evaṃ-vaṇṇo||
evam-āhāro||
evaṃ sukha-dukkha paṭisaṃvedī||
evam-āyu-pariyanto.|| ||

'So tato cuto amutra upapādiṃ,||
tatrāpāsim evaṃ-nāmo,||
evaṃ-gotto,||
evaṃ-vaṇṇo||
evam-āhāro||
evaṃ sukha-dukkha paṭisaṃvedī||
evam-āyu-pariyanto.|| ||

So tato cuto idh'upapanno' ti.|| ||

Iti sākāram sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarati.|| ||

Yam pi bhikkhave aneka-vihitaṃ pubbe-nivāsaṃ anussarati,||
seyyath'idaṃ:|| ||

Ekam pi jātiṃ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiyo,||
vīsam pi jātiyo,||
tiṃsam pi jītiyo cattārisam pi jītiyo,||
paññāsam pi jātiyo,||
jāti-satam pi,||
jāti-sahassam pi,||
jāti-sata-sahassam pi,||
aneke pi saṃvaṭṭa-kappe,||
aneke pi vivaṭṭa-kappe,||
aneke pi saṃvaṭṭa-vivaṭṭa-kappe,||
amutrāsiṃ evaṃ-nāmo,||
evaṃ-gotto,||
evaṃ-vaṇṇo||
evam-āhāro||
evaṃ sukha-dukkha paṭisaṃvedī||
evam-āyu-pariyanto.|| ||

'So tato cuto amutra upapādiṃ,||
tatrāpāsim evaṃ-nāmo,||
evaṃ-gotto,||
evaṃ-vaṇṇo||
evam-āhāro||
evaṃ sukha-dukkha paṭisaṃvedī||
evam-āyu-pariyanto.|| ||

So tato cuto idh'upapanno' ti.|| ||

Iti sākāram sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarati,||
idam pi bhikkhave Tathāgatassa Tathāgata-balaṃ hoti,||
yaṃ balaṃ āgamma Tathāgato āsabhaṃ ṭhānaṃ paṭijānāti,||
parisāsu sīha-nādaṃ nadati,||
brahma-cakkaṃ pavatteti.|| ||

11. Puna ca paraṃ bhikkhave Tathāgato dibbena cakkhunā visuddhena atikkanta-mānusakena||
satte passati cavamāne upapajjamāne hīne paṇīte||
suvaṇṇe dubbaṇṇe||
sugate duggate||
yathā-kamm'ūpage satte pajānāti:|| ||

'Ime vata bhonto sattā kāya-du-c-caritena samannāgatā,||
vacī du-c-caritena samannāgatā,||
mano du-c-caritena samannāgatā||
āriyānaṃ upavādakā,||
micchā-diṭṭhikā micchā-diṭṭhi-kamma samādānā,||
te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapannā.|| ||

Ime vā pana bhonto sattā kāya-sucaritena samannāgatā||
vacī sucaritena samannāgatā||
mano sucaritena samannāgatā||
Ariyānaṃ anupavādakā||
sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā||
te kāyassa bhedā param maraṇā||
sugatiṃ saggaṃ lokaṃ upapannā' ti.|| ||

Iti dibbena cakkhunā visuddhena atikkanta mānusakena satte passati cavamāne uppajjamāne hīne paṇite||
suvaṇṇe dubbaṇṇe||
sugate duggate||
yathā-kamm'ūpage satte pajānāti.|| ||

[36] Yam pi bhikkhave Tathāgato dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne hīne paṇīte||
suvaṇṇe dubbaṇṇe||
sugate duggate||
yathā-kamm'ūpage satte pajānāti:|| ||

'Ime vata bhonto sattā kāya-du-c-caritena samannāgatā,||
vacī du-c-caritena samannāgatā,||
mano du-c-caritena samannāgatā||
āriyānaṃ upavādakā,||
micchā-diṭṭhikā micchā-diṭṭhi-kamma samādānā,||
te kāyassa bhedā param maraṇā||
apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapannā.|| ||

Ime vā pana bhonto sattā kāya-sucaritena samannāgatā||
vacī sucaritena samannāgatā||
mano sucaritena samannāgatā||
Ariyānaṃ anupavādakā||
sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā||
te kāyassa bhedā param maraṇā||
sugatiṃ saggaṃ lokaṃ upapannā' ti.|| ||

Iti dibbena cakkhunā visuddhena atikkanta mānusakena satte passati cavamāne uppajjamāne hīne paṇite||
suvaṇṇe dubbaṇṇe||
sugate duggate||
yathā-kamm'ūpage satte pajānāti,||
idam pi bhikkhave Tathāgatassa Tathāgata-balaṃ hoti||
yaṃ balaṃ āgamma Tathāgato āsahaṃ ṭhānaṃ paṭijānāti,||
parisāsu sīha-nādaṃ nadati,||
brahma-cakkaṃ pavatteti.|| ||

12. Puna ca paraṃ bhikkhave Tathāgato āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati.|| ||

Yam pi bhikkhave Tathāgato āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati,||
idam pi bhikkhave Tathāgatassa Tathāgata-balaṃ hoti||
yaṃ balaṃ āgamma Tathāgato āsahaṃ ṭhānaṃ paṭijānāti,||
parisāsu sīha-nādaṃ nadati,||
brahma-cakkaṃ pavatteti.|| ||

Imāni kho bhikkhave dasa Tathāgatassa Tathāgata-balāni, yehi balehi samannāgato Tathāgato āsabhaṃ ṭhānaṃ paṭijānāti,||
parisāsu sīha-nādaṃ nadati,||
brahma-cakkaṃ pavattetī" ti.|| ||

Sīha-Nāda Suttaṃ Paṭhamaṃ

 


Contact:
E-mail
Copyright Statement