Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
III. Mahā Vagga

Sutta 25

Kasiṇa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[46]

[1][pts][olds][bodh] Evaṃ me sutaṃ: [No Nidana]|| ||

2. Dasa imāni bhikkhave kasiṇ-āyatanāni.|| ||

Katamāni dasa?|| ||

Paṭhavi-kasiṇam eko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ.|| ||

Āpo-kasiṇam eko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ.|| ||

Tejo-kasiṇam eko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ.|| ||

Vāyo-kasiṇam eko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ.|| ||

Nīla-kasiṇam eko sañajānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ.|| ||

Pīta-kasiṇam eko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ.|| ||

Lohita-kasiṇam eko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ.|| ||

Odāta-kasiṇam eko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ.|| ||

Ākāsa-kasiṇam eko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ.|| ||

Viññāṇa-kasiṇam eko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ.|| ||

Imāni kho bhikkhave dasa kasiṇ'āyatanānī" ti.|| ||

 


Contact:
E-mail
Copyright Statement