Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
IV. Upāli Vagga

Sutta 38

Dutiya Ānanda Saṅgha-Bheda Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[75]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho āyasmā Ānanda yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Ānanda Bhagavantaṃ etad avoca:|| ||

2. "Samaggaṃ pana bhante Saṅghaṃ bhetvā kiṃ so pasavatī" ti?|| ||

"Kappaṭṭhiyaṃ Ānanda kibbisaṃ pasavatī" ti.|| ||

"Kiṃ pana bhante kappaṭṭhiyaṃ kibbisan" ti?|| ||

"Kappaṃ Ānanda Nirayamhi paccatī" ti.|| ||

[76] Āpāyiko Nerayiko kappaṭṭho Saṅgha-bhedako||
Vaggarato adhammaṭṭho yoga-k-khemāato dhaṃsati||
Saṅghaṃ samaggaṃ bhetvāna kappaṃ Nirayamhi paccatī ti.|| ||

 


Contact:
E-mail
Copyright Statement