Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
IV. Upāli Vagga

Sutta 39

Paṭhama Ānanda Saṅgha-Sāmaggi Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[76]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho āyasmā Ānanda yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Ānanda Bhagavantaṃ etad avoca:|| ||

"'Saṅgha-sāmaggi Saṅgha-sāmaggī' ti bhante vuccati.|| ||

Kittāvatā nu kho bhante saṅgho samaggo hotī" ti?|| ||

 

§

 

"Idh'Ānanda bhikkhu adhammaṃ 'adhammo' ti dīpenti,||

dhammaṃ 'dhammo' ti dīpenti,||

avinayaṃ 'avinayo' ti dīpenti,||

vinayaṃ 'vinayo' ti dīpenti,||

abhāsitaṃ alapitaṃ Tathāgatena 'abhāsitaṃ alapitaṃ Tathāgatenā' ti dīpenti,||

bhāsitaṃ lapitaṃ Tathāgatena 'bhāsitaṃ lapitaṃ Tathāgatenā' ti dīpenti,||

anāciṇṇaṃ Tathāgatena 'anāciṇṇaṃ Tathāgatenā' ti dīpenti,||

āciṇṇaṃ Tathāgatena 'āciṇṇaṃ Tathāgatenā' ti dīpenti,||

apaññattaṃ Tathāgatena 'apaññattaṃ Tathāgatenā' ti dīpenti,||

paññattaṃ Tathāgatena 'paññattaṃ Tathāgatenā' ti dīpenti.|| ||

Te imehi dasahi vatthūhi na avakassanti,||
na vavakassanti,||
na āvenikammāni karonti,||
na āvenipātimokkhaṃ uddisanti.|| ||

Ettāvatā kho Ānanda saṅgho samaggo hotī" ti.|| ||

 


Contact:
E-mail
Copyright Statement