Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
V. Akkosa Vagga

Sutta 48

Dasa-Dhamma Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[87]

[1][pts][than][piya][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Dasa yime bhikkhave dhammā||
pabba-jitena abhiṇhaṃ pacc'avekkhītabbā.|| ||

Katame dasa?|| ||

3. 'Vevaṇṇiyamhi ajjhūpagato' ti.|| ||

Pabba-jitena abhiṇhaṃ pacc'avekkhitabbaṃ.|| ||

4. 'Parapaṭibaddhā me jīvikā' ti.|| ||

Pabba- [88] jitena abhiṇhaṃ pacc'avekkhitabbaṃ.|| ||

5. 'Añño me ākappo karaṇīyo' ti.|| ||

Pabba-jitena abhiṇhaṃ pacc'avekkhitabbaṃ.|| ||

6. 'Kacci nu kho me attā sīlato na upavadatī' ti?|| ||

Pabba-jitena abhiṇhaṃ pacc'avekkhitabbaṃ.|| ||

7. 'Kacci nu kho maṃ anuvicca viññū sabrahma-cārī sīlato na upavadantī' ti?|| ||

Pabba-jitena abhiṇhaṃ pacc'avekkhitabbaṃ.|| ||

8. 'Sabbehi me piyehi manāpehi nānābhāvo vinābhāvo' ti.|| ||

Pabba-jitena abhiṇhaṃ pacc'avekkhitabbaṃ.|| ||

9. 'Kamma-s-sakho'mhi||
kamma-dāyādo||
kamma-yoni||
kamma-bandhu||
kamma-paṭisaraṇo,||
yaṃ kammaṃ karissāmi kalyāṇaṃ vā||
pāpakaṃ vā||
tassa dāyādo bhavissāmī' ti.|| ||

Pabba-jitena abhiṇhaṃ pacc'avekkhitabbaṃ.|| ||

10. 'Kathaṃ bhūtassa me rattin-divā vītipatantī' ti?|| ||

Pabba-jitena abhiṇhaṃ pacc'avekkhitabbaṃ.|| ||

11. 'Kacci nu kho'haṃ suññāgāre abhiramāmī' ti?|| ||

Pabba-jitena abhiṇhaṃ pacc'avekkhitabbaṃ.|| ||

12. 'Atthi nu kho me uttari-manussa-dhammā alam-ariya-ñāṇa-dassana viseso adhigato,||
so'haṃ pacchime kāle sabrahma-cārīhi puṭṭho na maṅku bhavissāmī' ti?|| ||

Pabba-jitena abhiṇhaṃ pacc'avekkhitabbaṃ.|| ||

Ime kho bhikkhave dasa dhammā||
pabba-jitena abhiṇhaṃ pacc'avekkhitabbā" ti.|| ||

 


Contact:
E-mail
Copyright Statement