Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
V. Akkosa Vagga

Sutta 49

Sarīra'ṭṭha-Dhamma Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[88]

[1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Dasa y'ime bhikkhave dhammā sarīra-ṭṭhā.|| ||

Katame dasa?|| ||

2. Sītaṃ,||
uṇhaṃ,||
jighacchā,||
pipāsā,||
uccāro,||
passāvo,||
kāya-saṃvaro,||
vacī-saṃvaro,||
ājīva-saṃvaro,||
pono-bhaviko bhava-saṅkhāro.|| ||

Ime kho bhikkhave dasa dhammā sarīra-ṭṭhā" ti.|| ||

 


Contact:
E-mail
Copyright Statement