Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
VI. Sa-Citta Vagga

Sutta 54

Samatha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[98]

[1][pts][than][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "No ce bhikkhave bhikkhu para-citta-pariyāya-kusalo hoti, atha||
'sa-citta-pariyāya-kusalo bhavissāmī' ti|| ||

Evaṃ hi vo bhikkhave sikkhitabbaṃ.|| ||

 

§

 

3. Kathañ ca bhikkhave bhikkhu sa-citta-pariyāya kusalo hoti?|| ||

Seyyathā pi bhikkhave itthī vā||
puriso vā||
daharo yuvā maṇḍanaka-jātiko ādāse vā||
parisuddhe pariyodāte acche vā||
udapatte sakaṃ mukha-nimittaṃ pacc'avekkhamāno sace tattha passati rajaṃ vā aṅgaṇaṃ vā,||
tass'eva rajassa vā aṅgaṇassa vā,||
pahānāya vāyamati.|| ||

No ce tattha passati rajaṃ vā||
aṅgaṇaṃ vā||
ten'evatta-mano [99] hoti paripuṇṇa-saṅkappo||
'lābhā vata me||
paripuṇṇaṃ vata me' ti.|| ||

Evam eva kho bhikkhave bhikkhuno pacc'avekkhaṇā bahu-kārā hoti kusalesu dhammesu.|| ||

'Lābhī nu kho'mhi ajjhattaṃ ceto-samathassa,||
na nu kho'mhi lābhī ajjhattaṃ ceto-samathassa,||
lābhī nu kho'mhi adhipaññā-dhamma-vipassanāya||
na nu kho'mhi lābhī adhipaññā-dhamma-vipassanāyā' ti.|| ||

4. Sace bhikkhave bhikkhu pacc'avekkhamāno evaṃ jānāti:|| ||

'Lābhī'mhi ajjhattaṃ ceto-samathassa,||
na lābhī adhipaññā-dhamma-vipassanāyā' ti,||
tena bhikkhave bhikkhunā ajjhattaṃ ceto-samathe patiṭṭhāya adhipaññā-dhamma-vipassanāya yogo karaṇīyo.|| ||

So aparena samayena lābhi c'eva hoti ajjhattaṃ ceto-samathassa lābhī ca adhipaññā-dhamma-vipassanāya.|| ||

5. Sace pana bhikkhave bhikkhu pacc'avekkhamāno evaṃ jānāti:|| ||

'Lābhī'mhi adhipaññā-dhamma-vipassanāya na lābhī ajjhattaṃ cetosamatassā' ti,||
tena bhikkhave bhikkhunā adhipaññā-dhamma-vipassanāya patiṭṭhāya ajjhattaṃ ceto-samathe yogo karaṇīyo.|| ||

So aparena samayena lābhī c'eva hoti adhipaññā-dhamma-vipassanāya lābhī ca ajjhattaṃ ceto-samathassa.|| ||

6. Sace pana bhikkhave bhikkhu pacc'avekkhamāno evaṃ jānāti:|| ||

'Na lābhī ajjhattaṃ ceto-samathassa,||
na lābhī adhipaññā-dhamma-vipassanāyā' ti,||
tena bhikkhave bhikkhunā tesaṃ yeva kusalānaṃ dhammānaṃ paṭilābhāya adhimatto||
chando ca||
vāyāmo ca||
ussāho ca||
ussoḷhhi ca||
appaṭivāni ca||
sati ca||
sampajañññ ca karaṇīyaṃ.|| ||

Seyyathā pi, bhikkhave, āditta-celo vā āditta-sīso vā tasse va celassa vā sīsassa vā nibbāpanāya adhimattaṃ||
chandañ ca||
vāyāmañ ca||
ussāhañ ca||
ussoḷhiñ ca||
appaṭivāniñ ca||
satiñ ca||
sampajañññ ca kareyya|| ||

Evam eva kho, bhikkhave, tena bhikkhunā tesaṃ yeva kusalānaṃ dhammānaṃ,||
paṭilābhāya adhimatto||
chando ca [100]||
vāyāmo ca||
ussāho ca||
ussoḷhhi ca||
appaṭivāni ca||
sati ca||
sampajaññañ ca karaṇīyaṃ.|| ||

So aparena samayena lābhīc'eva hoti ajjhattaṃ ceto-samathassa lābhī ca adhipaññā-dhamma-vipassanāya.|| ||

7. Sace pana bhikkhave bhikkhu pacc'avekkhamāno evaṃ jānāti:|| ||

'Lābhi'mhi ajjhattaṃ ceto-samathassa, lābhī adhipaññā-dhamma-vipassanāyā' ti,|| ||

tena bhikkhave bhikkhunā tesu yeva kusalesu dhammesu patiṭṭhāya uttariṃ āsavānaṃ khayāya yogo karaṇīyo.|| ||

 

§

 

8. Cīvaram-pahaṃ bhikkhave, du-vidhena vadāmi,||
sevitabbam pi||
asevitabbam pi.|| ||

Piṇḍa-pātam-pahaṃ bhikkhave du-vidhena vadāmi,||
sevitabbam pi||
asevitabbam pi.|| ||

Senāsanam-pahaṃ bhikkhave du-vidhena vadāmi,||
sevitabbam pi||
asevitabbam pi.|| ||

Gāma-nigamam-pahaṃ bhikkhave du-vidhena vadāmi,||
sevitabbam pi||
asevitabbam pi.|| ||

Jana-pada-padesam-pahaṃ bhikkhave du-vidhenana vadāmi,||
sevitabbam pi||
asevitabbam pi.|| ||

Puggalam-pahaṃ bhikkhave du-vidhena vadāmi,||
sevitabbam pi||
asevitabbam pi.|| ||

 

§

 

9. 'Cīvaram-pahaṃ bhikkhave du-vidhena vadāmi,||
sevitabbam pi||
asevitabbam pi' ti.|| ||

Iti kho pan'etaṃ vuttaṃ,||
kiñ c'etaṃ paṭicca vuttaṃ?|| ||

Tattha yaṃ jaññā cīvaraṃ:|| ||

'Idaṃ kho me cīvaraṃ seveto||
akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyantī' ti,||
eva-rūpaṃ cīvaraṃ na sevitabbaṃ.|| ||

Tattha yaṃ jaññā cīvaraṃ:|| ||

'Idaṃ kho me cīvaraṃ sevato||
akusalā dhammā parihāyanti||
kusalā dhammā abhivaḍḍhan' ti,||
eva rūpaṃ cīvara sevitabbaṃ.|| ||

Cīvaram-pahaṃ bhikkhave du-vidhena vadāmi,||
sevitabbam pi asevitabbam pi,
iti yaṃ taṃ vuttaṃ idam etaṃ paṭicca vuttaṃ.|| ||

10. 'Piṇḍa-pātam-pahaṃ bhikkhave du-vidhena vadāmi,||
sevitabbam pi asevitabbam pi' ti.|| ||

Iti kho pan'etaṃ vuttaṃ,||
kiñ c'etaṃ paṭicca vuttaṃ?|| ||

Tattha yaṃ jaññā piṇḍa-pātaṃ:|| ||

'Imaṃ kho me piṇḍa-pātaṃ seveto||
akusalā dhammā abhivaḍḍhanti||
kusalā [101] dhammā parihāyanti' ti,||
eva-rūpo piṇḍa-pāto na sevitabbo.|| ||

Tattha yaṃ jaññā piṇḍa-pātaṃ:|| ||

'Imaṃ kho me piṇḍa-pātaṃ sevato||
akusalā dhammā parihāyanti||
kusalā dhammā abhivaḍḍhantī' ti,||
eva-rūpo piṇḍa-pāto sevitabbo.|| ||

Piṇḍa-pātam-pahaṃ bhikkhave du-vidhena vadāmi,||
sevitabbam pi||
asevitabbam pi ti.|| ||

Iti yaṃ taṃ vuttaṃ idam etaṃ paṭicca vuttaṃ.|| ||

11. 'Senāsanam-pahaṃ bhikkhave du-vidhena vadāmi,||
sevitabbam pi||
asevitabbam pi' ti.|| ||

Iti kho pan'etaṃ vuttaṃ,||
kiñ c'etaṃ paṭicca vuttaṃ?|| ||

Tattha yaṃ jaññā sen'āsanaṃ:|| ||

'Idaṃ kho me sen'āsanaṃ sevato||
akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyantī' ti,||
eva-rūpaṃ sen'āsanaṃ||
na sevitabbaṃ.|| ||

Tattha yaṃ jaññā sen'āsanaṃ:|| ||

'Idaṃ kho me sen'āsanaṃ sevato||
akusalā dhammā parihāyanti||
kusalā dhammā abhivaḍḍhantī' ti,||
eva-rūpaṃ sen'āsanaṃ sevitabbaṃ.|| ||

Senāsanam-pahaṃ bhikkhave du-vidhena vadāmi, sevitabbam pi||
asevitabbam pī ti.|| ||

Iti yaṃ vuttaṃ idam etaṃ paṭicca vuttaṃ.|| ||

12. 'Gāma-nigamam-pahaṃ bhikkhave du-vidhena vadāmi,||
sevitabbam pi||
asevitabbam pi' ti.|| ||

Iti kho pan'etaṃ vuttaṃ,||
kiñ c'etaṃ paṭicca vuttaṃ?|| ||

Tattha yaṃ jaññā gāmani-gamaṃ:|| ||

'Idaṃ kho me gāmani-gamaṃ sevato||
akusalā dhammā abhivaḍḍhanti||
kusalā dhammā parihāyanti' ti,||
eva-rūpo gāmani-gamo na sevitabbo.|| ||

Tattha yaṃ jaññā gāmani-gamaṃ:|| ||

'Imaṃ kho me gāmani-gamaṃ sevato||
akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhantī' ti,||
eva-rūpo gāmani-gamo sevitabbo.|| ||

Gāma-nigamam-pāhaṃ bhikkhave du-vidhena vadāmi, sevitabbampi asevitabbam pī' ti.|| ||

Iti yaṃ taṃ vuttaṃ idam etaṃ paṭicca vuttaṃ.|| ||

13. 'Jana-pada-padesam-pahaṃ bhikkhave du-vidhena vadāmi,||
sevitabbam pi||
asevitabbam pi' ti.|| ||

Iti kho pan'etaṃ vuttaṃ,||
kiñ c'etaṃ paṭicca vuttaṃ?|| ||

Tattha yaṃ jaññā jana-pada padesaṃ:|| ||

'Imaṃ kho me jana-pada-padesaṃ sevato||
akusalā dhammā abhivaḍḍhanti,||
[102] kusalā dhammā parihāyantī' ti,||
eva-rūpo jana-pada padeso na sevitabbo.|| ||

Tattha yaṃ jaññā jana-pada-padesaṃ:|| ||

'Imaṃ kho me jana-pada-padesaṃ sevato||
akusalā dhammā parihāyanti||
kusalā dhammā abhivaḍḍhantī' ti,||
eva-rūpo jana-pada-padeso sevitabbo.|| ||

Jana-pada-padesam-pahaṃ bhikkhave du-vidhena vadāmi,||
sevitabbam pi asevitabbampī ti||
iti yaṃ taṃ vuttaṃ idam etaṃ paṭicca vuttaṃ.|| ||

14. 'Puggalam-pahaṃ bhikkhave du-vidhena vadāmi,||
sevitabbam pi asevitabbam pi' ti.|| ||

Iti kho pan'etaṃ vuttaṃ,||
kiñ c'etaṃ paṭicca vuttaṃ?|| ||

Tattha yaṃ jaññā puggalaṃ:|| ||

'Imaṃ kho me puggalaṃ sevato||
akusalā dhammā abhivaḍḍhanti||
kusalā dhammā parihāyantī' ti,||
eva-rūpo puggalo na sevitabbo.|| ||

Tattha yaṃ jaññā puggalaṃ:|| ||

'Imaṃ kho me puggalaṃ sevato||
akusalā dhammā parihāyanti||
kusalā dhammā abhivaḍḍhantī' ti,||
eva-rūpo puggalo sevitabbo.|| ||

Puggalam-pahaṃ bhikkhave du-vidhena vadāmi,||
sevitabbam pi asevitabbam pī ti||
iti yaṃ taṃ vuttaṃ||
idam etaṃ paṭicca vuttan" ti.|| ||

 


Contact:
E-mail
Copyright Statement