Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
VI. Sa-Citta Vagga

Sutta 58

Mūlaka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[106]

[1][pts][than][olds][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Sace bhikkhave añña-titthiyā paribbājakā evaṃ puccheyyuṃ:

'Kiṃ-mūlaka āavuso sabbe dhammā,||

kiṃ-sambhavā sabbe dhammā,||

kiṃ-samudayā sabbe dhammā,||

kiṃ-sam-osaraṇā sabbe dhammā,||

kiṃ-pamukhā sabbe dhammā,||

kiṃ-ādhipateyyā sabbe dhammā,||

kiṃ-uttarā sabbe dhammā,||

kiṃ-sārā sabbe dhammā,||

kiṃ-ogadhā sabbe dhammā,||

kiṃ-pariyosānā sabbe dhammā' ti.

Evaṃ puṭṭhā tumhe bhikkhave tesaṃ añña-titthiyānaṃ paribbājakānaṃ kinti vyākareyyāthā" ti?

"Bhagavaṃ-mūlakā no bhante dhammā Bhagavaṃ-nettikā Bhagavaṃ-paṭisaraṇā.|| ||

Sādhu vata bhante Bhagavantaṃ yeva paṭibhātu etassa bhāsitassa attho,||
Bhagavato sutvā bhikkhū dhāressantī" ti.

"Tena hi bhikkhave suṇātha sādhukaṃ manasi-karotha, bhāsissāmī" ti.

"Evaṃ bhante" ti kho te bhikkhū Bhagavato paccassosuṃ.

Bhagavā etad avoca: —

 

§

 

2. "Sace bhikkhave añña-titthiyā paribbājakā evaṃ puccheyyuṃ:

'Kiṃ-mūlaka āavuso sabbe dhammā,||

kiṃ-sambhavā sabbe dhammā,||

kiṃ-samudayā sabbe dhammā,||

kiṃ-sam-osaraṇā [107] sabbe dhammā,||

kiṃ-pamukhā sabbe dhammā,||

kiṃ-ādhipateyyā sabbe dhammā,||

kiṃ-uttarā sabbe dhammā,||

kiṃ-sārā sabbe dhammā,||

kiṃ-ogadhā sabbe dhammā,||

kiṃ-pariyosānā sabbe dhammā' ti.

'Chanda-mūlakā āavuso sabbe dhammā,||

mana-sikāra-sambhavā sabbe dhammā,||

phassa-samudayā sabbe dhammā,||

vedanā sam-osaraṇā sabbe dhammā,||

samādhi-pāmukhā sabbe dhammā,||

sat-ā-dhipateyyā sabbe dhammā,||

paññuttarā sabbe dhammā,||

vimutti-sārā sabbe dhammā,||

amato-gadhā sabbe dhammā,||

Nibbāna-pariyosānā sabbe dhammā' ti.

Evaṃ puṭṭhā tumhe bhikkhave tesaṃ añña-titthiyānaṃ paribbājakānaṃ evaṃ vyākareyyāthā" ti.

 


Contact:
E-mail
Copyright Statement