Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
VII. Yamaka Vagga

Sutta 62

Taṇhā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[116]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Purimā bhikkhave koṭi||
na paññāyati bhava-taṇhāya:|| ||

'Ito pubbe bhava-taṇhā nāhosi,||
atha pacchā sambhavī' ti.|| ||

Evañ c'etaṃ bhikkhave vuccati,||
atha ca pana paññāyati:|| ||

'Ida-paccayā bhava-taṇhā' ti.|| ||

 

§

 

Bhava-taṇham p'ahaṃ bhikkhave s-ā-hāraṃ vadāmi,||
no an-āhāraṃ.|| ||

Ko c'āhāro bhava-taṇhāya?|| ||

'Avijjā'||
ti'ssa vacanīyaṃ.|| ||

Avijjam p'ahaṃ bhikkhave s-ā-hāraṃ vadāmi,||
no an-āhāraṃ.|| ||

Ko c'āhāro avijjāya?|| ||

'Pañca nīvaraṇā'||
ti'ssa vacanīyaṃ.|| ||

Pañca p'ahaṃ bhikkhave nīvaraṇe s-ā-hāre vadāmi,||
no an-āhāre.|| ||

Ko c'āhāro pañcannaṃ nivaraṇānaṃ?|| ||

'Tīṇi du-c-caritānī'||
ti'ssa vacanīyaṃ.|| ||

Tīṇi p'ahaṃ bhikkhave du-c-caritāni s-ā-hārāni vadāmi,||
no an-āhārāni.|| ||

Ko c'āhāro tiṇṇannaṃ du-c-caritānaṃ?|| ||

'Indriyā-saṃvaro'||
ti'ssa vacanīyaṃ.|| ||

Indriyā-saṃvaram p'ahaṃ bhikkhave s-ā-hāraṃ vadāmi,||
no an-āhāraṃ.|| ||

Ko c'āhāro Indriyā-saṃvarassa?|| ||

'Asatā-sampajaññan'||
ti'ssa vacanīyaṃ.|| ||

Asatā-sampajaññan p'ahaṃ bhikkhave s-ā-hāraṃ vadāmi,||
no an-āhāraṃ.|| ||

Ko c'āhāro asatā-sampajaññassa?|| ||

'A-yoniso-mana-sikāro'||
ti'ssa vacanīyaṃ.|| ||

A-yoniso-mana-sikāram p'ahaṃ bhikkhave s-ā-hāraṃ vadāmi,||
no an-āhāraṃ.|| ||

Ko c'āhāro a-yoniso-mana-sikārassa?|| ||

A-s-saddhiyan||
ti'ssa vacanīyaṃ.|| ||

A-s-saddhiyam p'ahaṃ bhikkhave s-ā-hāraṃ vadāmi,||
no an-āhāraṃ.|| ||

Ko c'āhāro assaddhiyassa?|| ||

'A-sad'Dhamma-savaṇan'||
ti'ssa vacanīyaṃ.|| ||

A-sad'Dhamma-savaṇam p'ahaṃ bhikkhave s-ā-hāraṃ vadāmi,||
no an-āhāraṃ.|| ||

Ko c'āhāro asad'Dhamma-savaṇassa?|| ||

'A-sappurisa-saṃ-sevo'||
ti'ssa vacanīyaṃ.|| ||

 

§

 

3. Iti kho bhikkhave a-sappurisa-saṃ-sevo paripuro||
asad'Dhamma-savaṇaṃ paripūreti.|| ||

-◦-

A-sad'Dhamma-savaṇaṃ paripūraṃ||
assaddhiyaṃ paripūreti.|| ||

-◦-

A-s-saddhiyaṃ paripūraṃ||
a-yoniso-mana-sikāraṃ paripūreti.|| ||

-◦-

A-yoniso-mana-sikāro paripūro||
asatā-sampajaññaṃ paripūreti.|| ||

-◦-

A-satā-sampajaññaṃ paripūraṃ||
Indriyā-saṃvaraṃ paripūreti.|| ||

-◦-

Indriyā-saṃvaro paripūro||
tīṇi du-c-caritāni paripūreti.|| ||

-◦-

Tīṇi du-c-caritāni paripūrāni||
pañca nīvaraṇe paripūrenti.|| ||

-◦-

Pañca nīvaraṇā paripūrā||
avijjaṃ paripūrenti.|| ||

-◦-

Avijjā paripūrā||
Bhava-taṇhaṃ paripūreti.|| ||

Evam etissā bhava-taṇhāya āhāro hoti||
evañ ca pāripūri.|| ||

4. Seyyathā pi, bhikkhave,||
upari pabbate thulla-phusitake deve vassante deve gala-galāyante taṃ udakaṃ yathāninnaṃ pavattamānaṃ pabbata-kandara-padara-sākhā paripūreti,||
pabbata-kandara-padara-sākha paripūrā||
kussūbbhe paripūrenti,||
kussubbhā paripūrā||
mahāsobhe paripūrenti,||
mahā-sobbhā paripūrā||
kunnadiyo paripūrenti,||
kunnadiyo paripūrā||
mahā-nadiyo paripūrenti,||
mahā-nadiyo paripūrā||
mahā-samuddaṃ sāgaraṃ paripūrenti.|| ||

Evam etassa mahā-samuddassa sāgarassa āhāro hoti||
evañ ca pāripūrī.|| ||

Evam eva kho bhikkhave a-sappurisa-saṃ-sevo paripūro||
asad'Dhamma-savanaṃ paripūreti||
asad'Dhamma-savanaṃ paripūraṃ||
assaddhiyaṃ paripūreti,||
assaddhiyaṃ paripūraṃ||
a-yoniso-mana-sikāraṃ paripūreti,||
a-yoniso-mana-sikāro paripūro||
asatā-sampajaññaṃ paripūreti,||
asatā-sampajaññaṃ paripūraṃ||
Indriyā-saṃvaraṃ paripūreti,||
Indriyā-saṃvaro paripūro||
tīṇi du-c-caritāni paripūreti,||
tīṇi du-c-caritāni paripūrāni||
pañca nīvaraṇe paripūrenti,||
pañca nīvaraṇā paripūrā||
avijjaṃ paripūrenti,||
avijjā paripūrā,||
Bhava-taṇhaṃ paripūreti.|| ||

Evam etissā bhava-taṇhāya āhāro hoti||
evañ ca pāripūri.|| ||

 

§

 

5. Vijjā-vimuttim p'ahaṃ bhikkhave s-ā-hāraṃ vadāmi,||
no an-āhāraṃ.|| ||

Ko c'āhāro vijjā-vimuttiyā?|| ||

'Satta bojjh'aṅgā'||
ti'ssa vacanīyaṃ.|| ||

Satta p'ahaṃ bhikkhave bojjh'aṅge s-ā-hāre vadāmi,||
no an-āhāre.|| ||

Ko c'āhāro sattannaṃ bojjh'aṅgānaṃ?|| ||

'Cattāro sati-paṭṭhānā'||
ti'ssa vacanīyaṃ.|| ||

Cattāro p'ahaṃ bhikkhave sati-paṭṭhāne s-ā-hāre vadāmi,||
no an-āhāre.|| ||

Ko c'āhāro catunnaṃ sati-paṭṭhānānaṃ?|| ||

'Tīṇi sucaritānī'||
[115] ti'ssa vacanīyaṃ.|| ||

Tīṇi p'ahaṃ bhikkhave sucaritāni s-ā-hārāni vadāmi,||
no an-āhārāni.|| ||

Ko c'āhāro tiṇṇannaṃ sucaritānaṃ?|| ||

'Indriya-saṃvaro'||
ti'ssa vacanīyaṃ.|| ||

Indriya-saṃvaram p'ahaṃ bhikkhave s-ā-hāraṃ vadāmi,||
no an-āhāraṃ.|| ||

Ko c'āhāro indriya-saṃvarassa?|| ||

'Sati-sampajaññan'||
ti'ssa vacanīyaṃ.|| ||

Sati-sampajaññam p'ahaṃ bhikkhave s-ā-hāraṃ vadāmi,||
no an-āhāraṃ.|| ||

Ko c'āhāro sati-sampajaññassa?|| ||

'Yoniso-mana-sikāro'||
ti'ssa vacanīyaṃ.|| ||

Yoniso-mana-sikāram p'ahaṃ bhikkhave s-ā-hāraṃ vadāmi,||
no an-āhāraṃ.|| ||

Ko c'āhāro yoniso-mana-sikārassa?|| ||

'Saddhā'||
ti'ssa vacanīyaṃ.|| ||

Saddham p'ahaṃ bhikkhave s-ā-hāraṃ vadāmi,||
no an-āhāraṃ.|| ||

Ko c'āhāro saddhāya?|| ||

'Sad'Dhamma-savanan'||
ti'ssa vacanīyaṃ|| ||

Sad'Dhamma-savanam p'ahaṃ bhikkhave s-ā-hāraṃ vadāmi,||
no an-āhāraṃ.|| ||

Ko c'āhāro sad'Dhamma-savanassa?|| ||

'Sappurisa-saṃ-sevo'||
ti'ssa vacanīyaṃ.|| ||

6. Iti kho bhikkhave sappurisa-saṃ-sevo paripūro||
sad'Dhamma-savanaṃ paripūreti,||
sad'Dhamma-savanaṃ paripūraṃ||
saddhaṃ paripūreti,||
saddhā paripūrā||
yoniso-mana-sikāraṃ paripūreti,||
yoniso-mana-sikāro paripūro||
sati-sampajaññaṃ paripūreti,||
sati-sampajaññaṃ paripūraṃ||
indriya-saṃvaraṃ paripūreti,||
indriya-saṃvaro paripūro||
tīṇi sucaritāni paripūreti,||
tīṇi sucaritāni paripūrāni||
cattāro sati-paṭṭhāne paripūrenti,||
cattāro sati-paṭṭhānā paripūrā||
satta-bojjh'aṅge paripūrenti,||
satta-bojjh'aṅgā paripūrā||
vijjā-vimuttiṃ paripūrenti.|| ||

Evam etissā vijjā-vimuttiyā āhāro hoti||
evañ ca pāripūri.|| ||

7. Seyyathā pi, bhikkhave,||
upari pabbate thulla-phusitake deve vassante deve gala-galāyante taṃ udakaṃ yathāninnaṃ pavattamānaṃ pabbata-kandara-padara-sākhā paripūreti,||
pabbata-kandara-padara-sākha paripūrā||
kussūbbhe paripūrenti,||
kussubbhā paripūrā||
mahāsobhe paripūrenti,||
mahā-sobbhā paripūrā||
kunnadiyo paripūrenti,||
kunnadiyo paripūrā||
mahā-nadiyo paripūrenti,||
mahā-nadiyo paripūrā||
mmahā-samuddaṃ sāgaraṃ paripūrenti.|| ||

Evam etassa mahā-samuddassa sāgarassa āhāro hoti||
evañ ca pāripūrī.|| ||

Evam eva kho bhikkhave||
sappurisa-saṃ-sevo paripūro||
sad'Dhamma-savanaṃ paripūreti,||
sad'Dhamma-savanaṃ paripūraṃ||
saddhaṃ paripūreti,||
saddhā paripūrā||
yoniso-mana-sikāraṃ paripūreti,||
yoniso-mana-sikāro paripūro||
sati-sampajaññaṃ paripūreti,||
sati-sampajaññaṃ paripūraṃ||
indriya-saṃvaraṃ paripūreti,||
indriya-saṃvaro paripūro||
tīṇi sucaritāni paripūreti,||
tīṇi sucaritāni paripūrāni||
cattāro sati-paṭṭhāne paripūrenti,||
cattāro sati-paṭṭhānā paripūrā||
satta-bojjh'aṅge paripūrenti,||
satta-bojjh'aṅgā paripūrā||
vijjā-vimuttiṃ paripūrenti.|| ||

Evam etissā vijjā-vimuttiyā āhāro hoti||
evañ ca pāripūrī" ti.|| ||

 


Contact:
E-mail
Copyright Statement