Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
VII. Yamaka Vagga

Sutta 68

Dutiya Naḷakapāna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Naḷakapāne viharati palāsavane.|| ||

Tena kho pana samayena Bhagavā tadah'uposathe bhikkhu-saṅgha-parivuto nisinno hoti.|| ||

Atha kho Bhagavā bahu-d-eva rattiṃ bhikkhū dhammiyā kathāya sanda-s-setvā samāda-petvā samutte-chetvā sampahaṃ-setvā tuṇhī-bhūtaṃ tuṇhī-bhūtaṃ bhikkhu-saṅghaṃ anuviloketvā āyasmantaṃ Sāriputtaṃ āmantesi:|| ||

"Vigata-thīna-middho kho Sāriputta bhikkhu-saṅgho,||
paṭibhātu taṃ Sāriputta bhik- [126] khunaṃ dhammī kathā,||
piṭṭhi me āgilāyati,||
tam ahaṃ āyamissāmī" ti.|| ||

"Evaṃ bhante" ti kho āyasmā Sāriputto Bhagavato paccassosi.|| ||

Atha kho Bhagavā catugguṇaṃ saṃghāṭiṃ paññā-petvā dakkhiṇena passena sīhaseyyaṃ kappesi,||
pāde pādaṃ accādhāya sato sampajāno uṭṭhāna-saññaṃ mana-sikaritvā.|| ||

 

§

 

2. Tatra kho āyasmā Sāriputto bhikkhu āmantesi:|| ||

"Āvuso bhikkhavo" ti.|| ||

"Āvuso" ti kho te bhikkhu āyasmato Sāriputtassa paccassosuṃ.|| ||

Āyasmā Sāriputto etad avoca:|| ||

3. "Yassa kassaci āvuso saddhā n'atthi kusalesu dhammesu,||
hiri n'atthi kusalesu dhammesu,||
ottappaṃ n'atthi kusalesu dhammesu,||
viriyaṃ n'atthi kusalesu dhammesu,||
paññā n'atthi kusalesu dhammesu,||
sotāvadhānaṃ n'atthi kusalesu dhammesu,||
dhamma dhāraṇā n'atthi kusalesu dhammesu||
atthūpaparikkhā n'atthi kusalesu dhammesu,||
Dhamm-ā-nu-Dhamma-paṭipatti n'atthi kusalesu dhammesu,||
appamādo n'atthi kusalesu dhammesu,||
tassa yā ratti vā divaso vā āgacchati,||
hāni yeva pāṭikaṅkhā kusalesu dhammesu,||
no vuddhi.|| ||

Seyyathā pi āvuso kālapakkhe candassa||
yā ratti vā divaso vā āgacchati,||
hāyat'eva vaṇṇena,||
hāyati maṇḍalena,||
hāyati ābhāya,||
hāyati ārohapariṇāhena.|| ||

Evam eva kho āvuso yassa kassaci āvuso saddhā n'atthi kusalesu dhammesu,||
hiri n'atthi kusalesu dhammesu,||
ottappaṃ n'atthi kusalesu dhammesu,||
viriyaṃ n'atthi kusalesu dhammesu,||
paññā n'atthi kusalesu dhammesu,||
sotāvadhānaṃ n'atthi kusalesu dhammesu,||
dhamma dhāraṇā n'atthi kusalesu dhammesu||
atthūpaparikkhā n'atthi kusalesu dhammesu,||
Dhamm-ā-nu-Dhamma-paṭipatti n'atthi kusalesu dhammesu,||
appamādo n'atthi kusalesu dhammesu,||
tassa yā ratti vā divaso vā āgacchati,||
hāni yeva pāṭikaṅkhā kusalesu dhammesu,||
no vuddhi.|| ||

 

§

 

4. Yassa kassaci āvuso saddhā atthi kusalesu dhammesu,||
hiri atthi kusalesu dhammesu,||
ottappaṃ atthi kusalesu dhammesu,||
viriyaṃ atthi kusalesu dhammesu,||
paññā atthi kusalesu dhammesu,||
sotāvadhānaṃ atthi kusalesu dhammesu,||
dhammadhāraṇā atthi kusalesu dhammesu,||
atthūpaparikkhā atthi kusalesu dhammesu,||
Dhamm-ā-nu-Dhamma-paṭipatti atthi kusalesu dhammesu,||
appamādo atthi kusalesu dhammesu,||
tassa yā ratti vā divaso vā āgacchati,||
vuddhi yeva pāṭikaṅkhā kusalesu dhammesu,||
no parihāni.|| ||

Seyyathā pi āvuso [127] juṇhapakkhe candassa||
yā ratti vā divaso vā āgacchati,||
vaḍḍhat'eva vaṇṇena,||
vaḍḍhati maṇḍalena,||
vaḍḍhati ābhāya,||
vaḍḍhati ārohapariṇāhena.|| ||

Evam eva kho āvuso yassa kassaci saddhā atthi kusalesu dhammesu,||
hiri atthi kusalesu dhammesu,||
ottappaṃ atthi kusalesu dhammesu,||
viriyaṃ atthi kusalesu dhammesu,||
paññā atthi kusalesu dhammesu,||
sotāvadhānaṃ atthi kusalesu dhammesu,||
dhammadhāraṇā atthi kusalesu dhammesu,||
atthūpaparikkhā atthi kusalesu dhammesu,||
Dhamm-ā-nu-Dhamma-paṭipatti atthi kusalesu dhammesu,||
appamādo atthi kusalesu dhammesu,||
tassa yā ratti vā divaso vā āgacchati,||
vuddhi yeva pāṭikaṅkhā kusalesu dhammesu,||
no parihāni" ti.|| ||

 


 

5. Atha kho Bhagavā pacc'upaṭṭhāya āyasmantaṃ Sāriputtaṃ āmantesi:|| ||

"Sādhu sādhu Sāriputta,||
yassa kassaci Sāriputta,||
saddhā n'atthi kusalesu dhammesu,||
hiri n'atthi kusalesu dhammesu,||
ottappaṃ n'atthi kusalesu dhammesu,||
viriyaṃ n'atthi kusalesu dhammesu,||
paññā n'atthi kusalesu dhammesu,||
sotāvadhānaṃ n'atthi kusalesu dhammesu,||
dhamma dhāraṇā n'atthi kusalesu dhammesu||
atthūpaparikkhā n'atthi kusalesu dhammesu,||
Dhamm-ā-nu-Dhamma-paṭipatti n'atthi kusalesu dhammesu,||
appamādo n'atthi kusalesu dhammesu,||
tassa yā ratti vā divaso vā āgacchati,||
hāni yeva pāṭikaṅkhā kusalesu dhammesu,||
no vuddhi.|| ||

Seyyathā pi Sāriputta kālapakkhe candassa||
yā ratti vā divaso vā āgacchati,||
hāyat'eva vaṇṇena,||
hāyati maṇḍalena,||
hāyati ābhāya,||
hāyati ārohapariṇāhena.|| ||

Evam eva kho Sāriputta yassa kassaci āvuso saddhā n'atthi kusalesu dhammesu,||
hiri n'atthi kusalesu dhammesu,||
ottappaṃ n'atthi kusalesu dhammesu,||
viriyaṃ n'atthi kusalesu dhammesu,||
paññā n'atthi kusalesu dhammesu,||
sotāvadhānaṃ n'atthi kusalesu dhammesu,||
dhamma dhāraṇā n'atthi kusalesu dhammesu||
atthūpaparikkhā n'atthi kusalesu dhammesu,||
Dhamm-ā-nu-Dhamma-paṭipatti n'atthi kusalesu dhammesu,||
appamādo n'atthi kusalesu dhammesu,||
tassa yā ratti vā divaso vā āgacchati,||
hāni yeva pāṭikaṅkhā kusalesu dhammesu,||
no vuddhi.|| ||

 

§

 

Yassa kassaci Sāriputta saddhā atthi kusalesu dhammesu,||
hiri atthi kusalesu dhammesu,||
ottappaṃ atthi kusalesu dhammesu,||
viriyaṃ atthi kusalesu dhammesu,||
paññā atthi kusalesu dhammesu,||
sotāvadhānaṃ atthi kusalesu dhammesu,||
dhammadhāraṇā atthi kusalesu dhammesu,||
atthūpaparikkhā atthi kusalesu dhammesu,||
Dhamm-ā-nu-Dhamma-paṭipatti atthi kusalesu dhammesu,||
appamādo atthi kusalesu dhammesu,||
tassa yā ratti vā divaso vā āgacchati,||
vuddhi yeva pāṭikaṅkhā kusalesu dhammesu,||
no parihāni.|| ||

Seyyathā pi Sāriputta juṇhapakkhe candassa||
yā ratti vā divaso vā āgacchati,||
vaḍḍhat'eva [128] vaṇṇena,||
vaḍḍhati maṇḍalena,||
vaḍḍhati ābhāya,||
vaḍḍhati ārohapariṇāhena.|| ||

Evam eva kho Sāriputta yassa kassaci saddhā atthi kusalesu dhammesu,||
hiri atthi kusalesu dhammesu,||
ottappaṃ atthi kusalesu dhammesu,||
viriyaṃ atthi kusalesu dhammesu,||
paññā atthi kusalesu dhammesu,||
sotāvadhānaṃ atthi kusalesu dhammesu,||
dhammadhāraṇā atthi kusalesu dhammesu,||
atthūpaparikkhā atthi kusalesu dhammesu,||
Dhamm-ā-nu-Dhamma-paṭipatti atthi kusalesu dhammesu,||
appamādo atthi kusalesu dhammesu,||
tassa yā ratti vā divaso vā āgacchati,||
vuddhi yeva pāṭikaṅkhā kusalesu dhammesu,||
no parihāni" ti.|| ||


Contact:
E-mail
Copyright Statement