Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
IX: Thera-Vagga

Sutta 87

Adhikaraṇika Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[164]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā Kālakaṃ bhikkhuṃ ārabbha bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhu Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Idha, bhikkhave, bhikkhu adhikaraṇiko hoti,||
adhikaraṇa-samathassa na vaṇṇa-vādī.|| ||

Yam pi bhikkhave bhikkhu adhikaraṇiko hoti,||
adhikaraṇa-samathassa na vaṇṇa-vādī,||
ayam pi dhammo na piyattāya||
na garuttāya||
na bhāvanāya||
na sāmaññāya||
na ekī-bhāvāya saṃvaṭṭati.|| ||

[165] 3. Puna ca paraṃ bhikkhave bhikkhu na sikkhākāmo hoti,||
sikkhā-samādānassa na vaṇnavādī.|| ||

Yam pi bhikkhave bhikkhu na sikkhākāmo hoti,||
sikkhā-samādānassa na vaṇṇa-vādī,||
ayam pi dhammo na piyattāya||
na garuttāya||
na bhāvanāya||
na sāmaññāya||
na ekī-bhāvāya saṃvaṭṭati.|| ||

4. Puna ca paraṃ bhikkhave bhikkhu pāpiccho hoti,||
icchā-vinayassa na vaṇṇa-vādī.|| ||

Yam pi bhikkhave bhikkhu pāpiccho hoti,||
icchā-vinayassa na vaṇṇa-vādī,||
ayam pi dhammo na piyattāya||
na garuttāya||
na bhāvanāya||
na sāmaññāya||
na ekī-bhāvāya saṃvaṭṭati.|| ||

5. Puna ca paraṃ bhikkhave bhikkhu kodhano hoti,||
kodha-vinayassa na vaṇṇa-vādī.|| ||

Yam pi bhikkhave bhikkhu kodhano hoti,||
kodha-vinayassa na vaṇṇa-vādī,||
ayam pi dhammo na piyattāya||
na garuttāya||
na bhāvanāya||
na sāmaññāya||
na ekī-bhāvāya saṃvaṭṭati.|| ||

6. Puna ca paraṃ bhikkhave bhikkhu makkhī hoti,||
makkha-vinayassa na vaṇṇa-vādī.|| ||

Yam pi bhikkhave bhikkhu makkhī hoti,||
makkha-vinayassa na vaṇṇa-vādī,||
ayam pi dhammo na piyattāya||
na garuttāya||
na bhāvanāya||
na sāmaññāya||
na ekī-bhāvāya saṃvaṭṭati.|| ||

7. Puna ca paraṃ bhikkhave saṭho hoti,||
sāṭheyya-vinayassa na vaṇṇa-vādī.|| ||

Yam pi bhikkhave bhikkhu saṭho hoti,||
sāṭheyya-vinayassa na vaṇṇa-vādī,||
ayam pi dhammo na piyattāya||
na garuttāya||
na bhāvanāya||
na sāmaññāya||
na ekī-bhāvāya saṃvaṭṭati.|| ||

8. Puna ca paraṃ bhikkhave bhikkhu māyāvī hoti,||
māyā-vinayassa na vaṇṇa-vādī.|| ||

Yam pi bhikkhave bhikkhu māyāvī hoti,||
māyā-vinayassa na vaṇṇa-vādī,||
ayam pi dhammo na piyattāya||
na garuttāya||
na bhāvanāya||
na sāmaññāya||
na ekī-bhāvāya saṃvaṭṭati.|| ||

[166] 9. Puna ca paraṃ bhikkhave bhikkhu dhammānaṃ na nisāmaka-jātiyo hoti,||
dhamma nisantiyā na vaṇṇa-vādī.|| ||

Yam pi bhikkhave bhikkhu dhammānaṃ na nisāmaka-jātiyo hoti,||
dhamma nisantiyā na vaṇṇa-vādī,||
ayam pi dhammo na piyattāya||
na garuttāya||
na bhāvanāya||
na sāmaññāya||
na ekī-bhāvāya saṃvaṭṭati.|| ||

10. Puna ca paraṃ bhikkhave bhikkhu na paṭisallāno hoti,||
paṭisallānassa na vaṇṇa-vādī.|| ||

Yam pi bhikkhave bhikkhu na paṭisallāno hoti,||
paṭisallānassa na vaṇṇa-vādī,||
ayam pi dhammo na piyattāya||
na garuttāya||
na bhāvanāya||
na sāmaññāya||
na ekī-bhāvāya saṃvaṭṭati.|| ||

11. Puna ca paraṃ bhikkhave bhikkhu sabrahma-cārīnaṃ na paṭisanthārako hoti,||
paṭisanthārakassa na vaṇṇa-vādī.|| ||

Yam pi bhikkhave bhikkhu sabrahma-cārīnaṃ na paṭisanthārako hoti,||
paṭisanthārakassa na vaṇṇa-vādī,||
ayam pi dhammo na piyattāya||
na garuttāya||
na bhāvanāya||
na sāmaññāya||
na ekī-bhāvāya saṃvaṭṭati.|| ||

12. Eva-rūpassa bhikkhave bhikkhuno kiñ cāpi evaṃ icchā uppajjeyya:|| ||

'Aho vata maṃ sabrahma-cārī sakkareyyuṃ||
garu-kareyyuṃ||
māneyyuṃ||
pūjeyyun' ti.|| ||

Atha kho naṃ sabrahma-cārī na c'eva sakkaronti,||
na garu-karonti,||
na mānenti,||
na pūjenti.|| ||

Taṃ kissa hetu?|| ||

Tathā hi'ssa bhikkhave viññū sabrahma-cārī te pāpake akusale dhamme a-p-pahīne samanupassanti.|| ||

13. Seyyathā pi, bhikkhave, assa-khaluṅkassa kiñ cāpi evaṃ icchā uppajjeyya:|| ||

'Aho vata maṃ manussā ājānīya-ṭ-ṭhāne ṭhapeyyuṃ,||
ājānīyahe janañca bhojeyyuṃ,||
ājānīya-parimajjanañ ca parimajjeyyun' ti.|| ||

Atha kho naṃ manussā na c'eva ājānīya-ṭ-ṭhāne ṭhapenti,||
na ca ājānīya-bhojanaṃ bhojenti,||
na ca ājānīya-parimajjanaṃ parimajjanti.|| ||

[167] Taṃ kissa hetu?|| ||

Tathā hi'ssa bhikkhave viññū manussā tāni sāṭheyyāni,||
kūṭeyyāni jimbheyyāni vaṅkeyyāni a-p-pahīnāni samanupassanti.|| ||

Evam eva kho bhikkhave eva-rūpassa bhikkhuno kiñ cāpi evaṃ iccā uppajjeyya:|| ||

'Aho vata maṃ sabrahma-cārī sakkareyyuṃ||
garu-kareyyuṃ||
māneyyuṃ||
pūjeyyun' ti.|| ||

Atha kho naṃ sabrahma-cārī na c'eva sakkaronti,||
na garu-karonti,||
na mānenti,||
na pūjenti.|| ||

Taṃ kissa hetu?|| ||

Tathā hi'ssa bhikkhave viññū sabrahma-cārī te pāpake akusale dhamme a-p-pahīne samanupassanti.|| ||

 

§

 

14. Idha pana bhikkhave bhikkhu na adhikaraṇiko hoti,||
adhikaraṇa-samathassa vaṇṇa-vādī.|| ||

Yam pi bhikkhave bhikkhu na adhikaraṇiko hoti,||
adhikaraṇa-samathassa vaṇṇa-vādī,||
ayam pi dhammo piyattāya||
garuttāya||
bhāvanāya||
sāmaññāya||
ekī-bhāvāya saṃvaṭṭati.|| ||

15. Puna ca paraṃ bhikkhave bhikkhu sikkhākāmo hoti,||
sikkhā-samādānassa vaṇṇa-vādī.|| ||

Yam pi bhikkhave bhikkhu sikkhākāmo hoti,||
sikkhā-samādānassa vaṇṇa-vādī,||
ayam pi dhammo piyattāya||
garuttāya||
bhāvanāya||
sāmaññāya||
ekī-bhāvāya saṃvaṭṭati.|| ||

16. Puna ca paraṃ bhikkhave bhikkhu appiccho hoti,||
icchā-vinayassa vaṇṇa-vādī.|| ||

Yam pi bhikkhave bhikkhu appicchohoti hoti,||
icchā-vinayassa vaṇṇa-vādī,||
ayam pi dhammo piyattāya||
garuttāya||
bhāvanāya||
sāmaññāya||
ekī-bhāvāya saṃvaṭṭati.|| ||

17. Puna ca paraṃ bhikkhave bhikkhu akkodhano hoti,||
kodha-vinayassa vaṇṇa-vādī.|| ||

Yam pi bhikkhave bhikkhu akkodhano hoti,||
kodha-vinayassa vaṇṇa-vādī,||
ayam pi dhammo piyattāya||
garuttāya||
bhāvanāya||
sāmaññāya||
ekī-bhāvāya saṃvaṭṭati.|| ||

18. Puna ca paraṃ bhikkhave bhikkhu amakkhī hoti,||
makkha-vinayassa vaṇṇa-vādī.|| ||

Yam pi bhikkhave bhikkhu amakkhī hoti,||
makkha-vinayassa vaṇṇa-vādī,||
ayam pi dhammo piyattāya||
garuttāya||
bhāvanāya||
sāmaññāya||
ekī-bhāvāya saṃvaṭṭati.|| ||

[168] 19. Puna ca paraṃ bhikkhave bhikkhu asaṭho hoti,||
sāṭheyya vinayassa vaṇṇa-vādī.|| ||

Yam pi bhikkhave bhikkhu asaṭho hoti,||
sāṭheyya-vinayassa vaṇṇa-vādī,||
ayam pi dhammo piyattāya||
garuttāya||
bhāvanāya||
sāmaññāya||
ekī-bhāvāya saṃvaṭṭati.|| ||

20. Puna ca paraṃ bhikkhave bhikkhu amāyāvī hoti,||
māyā-vinayassa vaṇṇa-vādī.|| ||

Yam pi bhikkhave amāyāvī hoti,||
māyā-vinayassa vaṇṇa-vādī,||
ayam pi dhammo piyattāya||
garuttāya||
bhāvanāya||
sāmaññāya||
ekī-bhāvāya saṃvaṭṭati.|| ||

21. Puna ca paraṃ bhikkhave bhikkhu dhammānaṃ nisāmaka-jātiyo hoti,||
Dhamma-nisantiyā vaṇṇa-vādī.|| ||

Yam pi bhikkhave bhikkhu dhammānaṃ nisāmaka-jātiyo hoti,||
Dhamma-nisantiyā vaṇṇa-vādī,||
ayam pi dhammo piyattāya||
garuttāya||
bhāvanāya||
sāmaññāya||
ekī-bhāvāya saṃvaṭṭati.|| ||

22. Puna ca paraṃ bhikkhave bhikkhu paṭisallīno hoti,||
paṭisallānassa vaṇṇa-vādī.|| ||

Yam pi bhikkhave bhikkhu paṭisallīno hoti,||
paṭisallānassa vaṇṇa-vādī,||
ayam pi dhammo piyattāya||
garuttāya||
bhāvanāya||
sāmaññāya||
ekī-bhāvāya saṃvaṭṭati.|| ||

23. Puna ca paraṃ bhikkhave bhikkhu sabrahma-cārīnaṃ paṭisanthārako hoti,||
paṭisanthārakassa vaṇṇa-vādī.|| ||

Yam pi bhikkhave bhikkhu paṭisanthārako hoti,||
paṭisanthārakassa vaṇṇa-vādī,||
ayam pi dhammo piyattāya||
garuttāya||
bhāvanāya||
sāmaññāya||
ekī-bhāvāya saṃvaṭṭati.|| ||

24. Eva-rūpassa bhikkhave bhikkhuno kiñ cāpi na evaṃ icchā uppajjeyya,|| ||

"Aho vata maṃ sabrahma-cārī sakkareyyuṃ garu-kareyyuṃ, māneyyuṃ pūjeyyun' ti.|| ||

Atha kho naṃ sabrahma-cārī sakkaronti,||
garu-karonti,||
mānenti,||
pūjenti.|| ||

Taṃ kissa hetu?|| ||

Tathā hi'ssa bhikkhave viññū sabrahma-cārī te pāpake akusale dhamme pahīne samanupassanti.|| ||

25. Seyyathā pi, bhikkhave, bhaddassa ass-ā-jānīyassa kiñ cāpi na evaṃ icchā uppajjeyya:|| ||

"Aho vata maṃ manussā ājānīya-ṭ-ṭhāne ṭhapeyyuṃ ājānīya-bhojananañ ca bhojeyyuṃ,||
ājānīya-parimajjanañ ca parimajjeyyun' ti.|| ||

Atha kho naṃ manussā ājānīya-ṭ-ṭhāne ṭhapenti,||
ājānīya-bhojanañ ca [169] bhojentī,||
ājānīya-parimajjanañ ca parimajjanti.|| ||

Taṃ kissa hetu?|| ||

Tathā hi'ssa bhikkhave viññū manussā tāni sāṭheyyāni kūṭeyyāni jimheyyāni vaṅkeyyāni pahīnāni samanupassanti.|| ||

Evam eva kho bhikkhave eva-rūpassa bhikkhuno kiñ cāpi na evaṃ icchā uppajjeyya:|| ||

"Aho vata maṃ sabrahma-cārī sakkareyyuṃ, garu-kareyyuṃ, māneyyuṃ, pūjeyyun' ti.|| ||

Atha kho naṃ sabrahma-cārī sakkaronti,||
garu-karonti,||
mānenti,||
pūjenti.|| ||

Taṃ kissa hetu?|| ||

Tathā hi'ssa bhikkhave viññū sabrahma-cārī te pāpake akusale dhamme pahīne samanupassantī ti.|| ||

 


Contact:
E-mail
Copyright Statement