Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
X: Upāsaka-Vagga

Sutta 93

Kiṃ Diṭṭhika? Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[185

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Anāthapiṇḍiko gahapati divādivassa Sāvatthiyā ni-k-khami Bhagavantaṃ dassanāya.|| ||

Atha kho Anāthapiṇḍikassa gahapatissa etad ahosi:|| ||

'Akālo kho tāva Bhagavantaṃ dassanāya,||
patisallīno Bhagavā,
mano-bhāvanī yām pi bhikkhūnam||
akālo dassanāya,||
patisallīnā mano-bhāvanīyā bhikkhu,||
yan nūn-ā-haṃ yena añña-titthiyānaṃ paribbājakānaṃ ārāmo ten'upasaṅkameyyan' ti.|| ||

Atha kho Anāthapiṇḍiko gahapati yena añña-titthiyānaṃ paribbājakānaṃ ārāmo ten'upasaṅkami.|| ||

2. Tena kho pana samayena añña-titthiyā paribbājakā saṅgamma samāgamma unnādino uccā-saddā mahā-saddā aneka-vihitaṃ tiracchāna kathaṃ kathentā nisinnā honti.|| ||

Addasaṃsu kho te añña-titthiyā parībbājakā Anāthapiṇḍikaṃ gahapatiṃ dūrato'va āga-c-chantaṃ,||
disvā añña-maññaṃ saṇṭhapesuṃ:|| ||

'Appa-saddā bhonto hontu,||
mā bhonto saddam akattha.|| ||

Ayaṃ Anāthapiṇḍiko gahapati āgacchati samaṇassa Gotamassa sāvako.|| ||

Yāvatā kho pana samaṇassa Gotamassa sāvakā gihī odāta-vasanā Sāvatthiyaṃ paṭivasanti,||
ayaṃ tesaṃ aññataro Anāthapiṇḍiko gahapati.|| ||

Appa-sadda-kāmā kho pana te āyasmanto appa-sadda vinītā appa-saddassa vaṇṇavādino||
app eva nāma appa-saddaṃ parisaṃ viditvā upasaṅkamitabbaṃ maññeyyā' ti.|| ||

Atha kho te añña-titthiyā paribbājakā tuṇhī ahesuṃ.|| ||

3. Atha kho Anāthapiṇḍiko gahapati yena te añña-titthiyā paribbājakā ten'upasaṅkami.|| ||

Upasaṅkamitvā tehi añtitthiyehi paribbājakehi saddhiṃ sammodi,||
sammodanīyaṃ kathaṃ [186] sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho Anāthapiṇḍikaṃ gahapatiṃ te añña-titthiyā paribbājakā etad avocuṃ:|| ||

'Vadehi gahapati kindiṭṭhiko Samaṇo Gotamo' ti?|| ||

'Na kho ahaṃ bhante Bhagavato sabbaṃ diṭṭhiṃ jānāmī' ti.|| ||

'Iti kira tvaṃ gahapati,||
na samaṇassa Gotamassa sabbaṃ diṭṭhiṃ jānāsi,||
vadehi gahapati kiṃdiṭṭhikā bhikkhū' ti?|| ||

'Bhikkhūnam pi kho ahaṃ bhante na sabbaṃ diṭṭhiṃ jānāmī' ti.|| ||

Iti kira tvaṃ gahapati,||
na samaṇassa Gotamassa sabbaṃ diṭṭhiṃ jānāsi,||
na pi bhikkhūnaṃ sabbaṃ diṭṭhiṃ jānāsi,||
vadehi gahapati,||
kiṃdiṭṭhiko'si tvan' ti?|| ||

'Etaṃ kho bhante amhehi na dukkaraṃ vyākātuṃ yaṃ diṭṭhikā mayan' ti.|| ||

'Iṅgha tāva āyasmanto yathā sakāni diṭṭhi-gatāni vyākarontu,||
pacchā petaṃ amhehi na dukkaraṃ bhavissati vyākātuṃ yaṃ diṭṭhikā mayan' ti.|| ||

4. Evaṃ vutte aññataro paribbājako Anāthapiṇḍikaṃ gahapatiṃ etad avoca:|| ||

'Sassato loko,||
idam eva saccaṃ,||
mogham aññan' ti.|| ||

Evaṃ diṭṭhiko ahaṃ gahapatī' ti.

Aññataro pi paribbājako Anāthapiṇḍikaṃ gahapatiṃ etad avoca:|| ||

'Asassato loko,||
idam eva saccaṃ mogham aññan' ti.|| ||

Evaṃ diṭṭhiko ahaṃ gahapatī' ti.|| ||

Aññataro pi kho paribbājako Anāthapiṇḍikaṃ gahapatiṃ etad avoca:|| ||

'Antavā loko,||
idam eva saccaṃ mogham aññan' ti.|| ||

Evaṃ diṭṭhiko ahaṃ gahapatī' ti.|| ||

Aññataro pi kho paribbājako Anāthapiṇḍikaṃ gahapatiṃ etad avoca:|| ||

'Anantavā loko,||
idam eva saccaṃ mogham aññan' ti.|| ||

Evaṃ diṭṭhiko ahaṃ gahapatī' ti.|| ||

Aññataro pi kho paribbājako Anāthapiṇḍikaṃ gahapatiṃ etad avoca:|| ||

'Taṃ jīvaṃ taṃ sarīraṃ,||
idam eva saccaṃ mogham aññan' ti.|| ||

Evaṃ diṭṭhiko ahaṃ gahapatī' ti.|| ||

Aññataro pi kho paribbājako Anāthapiṇḍikaṃ gahapatiṃ etad avoca:|| ||

'Aññaṃ jīvaṃ,||
aññaṃ sarīraṃ,||
idam eva saccaṃ mogham aññan' ti.|| ||

Evaṃ diṭṭhiko ahaṃ gahapatī' ti.|| ||

Aññataro pi kho paribbājako Anāthapiṇḍikaṃ gahapatiṃ etad avoca:|| ||

'Hotī Tathāgato param maraṇā,||
idam eva saccaṃ mogham aññan' ti.|| ||

Evaṃ diṭṭhiko ahaṃ gahapatī' ti.|| ||

Aññataro pi kho paribbājako Anāthapiṇḍikaṃ gahapatiṃ etad avoca:|| ||

'Na hoti Tathāgato param maraṇā,||
idam eva saccaṃ mogham aññan' ti.|| ||

Evaṃ diṭṭhiko ahaṃ gahapatī' ti.|| ||

Aññataro pi kho paribbājako Anāthapiṇḍikaṃ gahapatiṃ etad avoca:|| ||

'Hoti ca na hoti ca Tathāgato param maraṇā,||
idam eva saccaṃ mogham aññan' ti.|| ||

Evaṃ diṭṭhiko ahaṃ gahapatī' ti.|| ||

Aññataro pi kho paribbājako Anāthapiṇḍikaṃ gahapatiṃ etad avoca:|| ||

'N'eva hoti,||
na na hoti Tathāgato param maraṇā,||
idam eva saccaṃ mogham aññan' ti.|| ||

Evaṃ diṭṭhiko ahaṃ gahapatī' ti.|| ||

 

§

 

5. Evaṃ vutte Anāthapiṇḍiko gahapati te paribbājake etad avoca:|| ||

'Yvāyaṃ bhante,||
āyasmā evam āha:||
'Sassato loko,||
ida meva saccaṃ mogham aññan' ti||
evaṃ diṭṭhiko ahaṃ [187] gahapatī' ti,||
imassa ayam ayasmato diṭṭhi attano vā a-yoniso-mana-sikārahetu uppannā paraghosa-p-paccayā vā.|| ||

Sā kho pan'esā diṭṭhi bhūtā saṅkhatā cetayitā paṭicca-samuppannā,||
yaṃ kho pana kiñci bhūtaṃ saṅkhataṃ cetayitaṃ paṭicca-samuppannaṃ,||
tad aniccaṃ,||
yad aniccaṃ taṃ dukkhaṃ,||
yaṃ dukkhaṃ, tad eva so āyasmā allīno,||
tad eva so āyasmā ajjhapagato.|| ||

 

§

 

Yo p'āyaṃ bhante,||
āyasmā evam āha:||
'Asassato loko,||
ida meva saccaṃ mogham aññan' ti||
evaṃ diṭṭhiko ahaṃ gahapatī' ti,||
imassa ayam ayasmato diṭṭhi attano vā a-yoniso-mana-sikārahetu uppannā paraghosa-p-paccayā vā.|| ||

Sā kho pan'esā diṭṭhi bhūtā saṅkhatā cetayitā paṭicca-samuppannā,||
yaṃ kho pana kiñci bhūtaṃ saṅkhataṃ cetayitaṃ paṭicca-samuppannaṃ,||
tad aniccaṃ,||
yad aniccaṃ taṃ dukkhaṃ,||
yaṃ dukkhaṃ, tad eva so āyasmā allīno,||
tad eva so āyasmā ajjhapagato.|| ||

 

§

 

Yo p'āyaṃ bhante,||
āyasmā evam āha:||
'anantavā loko,||
ida meva saccaṃ mogham aññan' ti||
evaṃ diṭṭhiko ahaṃ gahapatī' ti,||
imassa ayam ayasmato diṭṭhi attano vā a-yoniso-mana-sikārahetu uppannā paraghosa-p-paccayā vā.|| ||

Sā kho pan'esā diṭṭhi bhūtā saṅkhatā cetayitā paṭicca-samuppannā,||
yaṃ kho pana kiñci bhūtaṃ saṅkhataṃ cetayitaṃ paṭicca-samuppannaṃ,||
tad aniccaṃ,||
yad aniccaṃ taṃ dukkhaṃ,||
yaṃ dukkhaṃ, tad eva so āyasmā allīno,||
tad eva so āyasmā ajjhapagato.|| ||

 

§

 

Yo p'āyaṃ bhante,||
āyasmā evam āha:||
'Taṃ jīvaṃ taṃ sarīraṃ,||
ida meva saccaṃ mogham aññan' ti||
evaṃ diṭṭhiko ahaṃ gahapatī' ti,||
imassa ayam ayasmato diṭṭhi attano vā a-yoniso-mana-sikārahetu uppannā paraghosa-p-paccayā vā.|| ||

Sā kho pan'esā diṭṭhi bhūtā saṅkhatā cetayitā paṭicca-samuppannā,||
yaṃ kho pana kiñci bhūtaṃ saṅkhataṃ cetayitaṃ paṭicca-samuppannaṃ,||
tad aniccaṃ,||
yad aniccaṃ taṃ dukkhaṃ,||
yaṃ dukkhaṃ, tad eva so āyasmā allīno,||
tad eva so āyasmā ajjhapagato.|| ||

 

§

 

Yo p'āyaṃ bhante,||
āyasmā evam āha:||
'Aññaṃ jīvaṃ,||
aññaṃ sarīraṃ,||
ida meva saccaṃ mogham aññan' ti||
evaṃ diṭṭhiko ahaṃ gahapatī' ti,||
imassa ayam ayasmato diṭṭhi attano vā a-yoniso-mana-sikārahetu uppannā paraghosa-p-paccayā vā.|| ||

Sā kho pan'esā diṭṭhi bhūtā saṅkhatā cetayitā paṭicca-samuppannā,||
yaṃ kho pana kiñci bhūtaṃ saṅkhataṃ cetayitaṃ paṭicca-samuppannaṃ,||
tad aniccaṃ,||
yad aniccaṃ taṃ dukkhaṃ,||
yaṃ dukkhaṃ, tad eva so āyasmā allīno,||
tad eva so āyasmā ajjhapagato.|| ||

 

§

 

Yo p'āyaṃ bhante,||
āyasmā evam āha:||
'Hotī Tathāgato param maraṇā,||
ida meva saccaṃ mogham aññan' ti||
evaṃ diṭṭhiko ahaṃ gahapatī' ti,||
imassa ayam ayasmato diṭṭhi attano vā a-yoniso-mana-sikārahetu uppannā paraghosa-p-paccayā vā.|| ||

Sā kho pan'esā diṭṭhi bhūtā saṅkhatā cetayitā paṭicca-samuppannā,||
yaṃ kho pana kiñci bhūtaṃ saṅkhataṃ cetayitaṃ paṭicca-samuppannaṃ,||
tad aniccaṃ,||
yad aniccaṃ taṃ dukkhaṃ,||
yaṃ dukkhaṃ, tad eva so āyasmā allīno,||
tad eva so āyasmā ajjhapagato.|| ||

 

§

 

Yo p'āyaṃ bhante,||
āyasmā evam āha:||
'Na hoti Tathāgato param maraṇā,||
ida meva saccaṃ mogham aññan' ti||
evaṃ diṭṭhiko ahaṃ gahapatī' ti,||
imassa ayam ayasmato diṭṭhi attano vā a-yoniso-mana-sikārahetu uppannā paraghosa-p-paccayā vā.|| ||

Sā kho pan'esā diṭṭhi bhūtā saṅkhatā cetayitā paṭicca-samuppannā,||
yaṃ kho pana kiñci bhūtaṃ saṅkhataṃ cetayitaṃ paṭicca-samuppannaṃ,||
tad aniccaṃ,||
yad aniccaṃ taṃ dukkhaṃ,||
yaṃ dukkhaṃ, tad eva so āyasmā allīno,||
tad eva so āyasmā ajjhapagato.|| ||

 

§

 

Yo p'āyaṃ bhante,||
āyasmā evam āha:||
'Hoti ca na hoti ca Tathāgato param maraṇā,||
ida meva saccaṃ mogham aññan' ti||
evaṃ diṭṭhiko ahaṃ gahapatī' ti,||
imassa ayam ayasmato diṭṭhi attano vā a-yoniso-mana-sikārahetu uppannā paraghosa-p-paccayā vā.|| ||

Sā kho pan'esā diṭṭhi bhūtā saṅkhatā cetayitā paṭicca-samuppannā,||
yaṃ kho pana kiñci bhūtaṃ saṅkhataṃ cetayitaṃ paṭicca-samuppannaṃ,||
tad aniccaṃ,||
yad aniccaṃ taṃ dukkhaṃ,||
yaṃ dukkhaṃ, tad eva so āyasmā allīno,||
tad eva so āyasmā ajjhapagato.|| ||

 

§

 

Yo p'āyaṃ bhante,||
āyasmā evam āha:||
N'eva hoti,||
na na hoti Tathāgato param maraṇā,||
ida meva saccaṃ mogham aññan' ti||
evaṃ diṭṭhiko ahaṃ gahapatī' ti,||
imassa ayam ayasmato diṭṭhi attano vā a-yoniso-mana-sikārahetu uppannā paraghosa-p-paccayā vā.|| ||

Sā kho pan'esā diṭṭhi bhūtā saṅkhatā cetayitā paṭicca-samuppannā,||
yaṃ kho pana kiñci bhūtaṃ saṅkhataṃ cetayitaṃ paṭicca-samuppannaṃ,||
tad aniccaṃ,||
yad aniccaṃ, taṃ dukkhaṃ,||
yaṃ dukkhaṃ, tad eva so āyasmā allīno,||
tad eva so āyasmā ajjhapagato.|| ||

 

§

 

[188] 6. Evaṃ vutte te paribbājakā Anāthapiṇḍikaṃ gahapatiṃ etad avocuṃ:|| ||

'Vyākatāni kho gahapati amhehi sabbeh'eva yathā sakāni diṭṭhi-gatāni,||
vadehi gahapati,||
kiṃ diṭṭhiko'si tvan' ti?|| ||

'Yaṃ kho bhante kiñci bhūtaṃ saṅkhataṃ cetayitaṃ paṭicca-samuppannaṃ,||
tad aniccaṃ.|| ||

Yad aniccaṃ,||
taṃ dukkhaṃ.|| ||

Yaṃ dukkhaṃ,||
taṃ "n'etaṃ mama,||
n'eso'ham asmi,||
na me so attā" ti||
evaṃ-diṭṭhiko kho ahaṃ bhante' ti.|| ||

'Yaṃ kho gahapati kiñci bhūtaṃ saṅkhataṃ cetayitaṃ paṭicca-samuppannaṃ,||
tad aniccaṃ,||
yad aniccaṃ,||
taṃ dukkhaṃ,||
yaṃ dukkhaṃ,||
tad eva tvaṃ gahapati allīno,||
tad eva tvaṃ gahapati ajjhupagato' ti.|| ||

'Yaṃ kho bhante kiñci bhūtaṃ saṅkhataṃ cetayitaṃ paṭicca-samuppannaṃ,||
tad aniccaṃ,||
yad aniccaṃ,||
taṃ dukkhaṃ,||
yaṃ dukkhaṃ,||
taṃ "n'etaṃ mama,||
n'eso'ham asmi'||
na meso attā" ti||
evam etaṃ yathā-bhūtaṃ samma-p-paññāya su-diṭṭhaṃ,
tassa ca uttariṃ nissaraṇaṃ yathā-bhūtaṃ pajānāmī' ti.|| ||

Evaṃ vutte te paribbājakā tuṇhī-bhūtā maṅku-bhūtā patta-k-khandhā adho-mukhā pajjhāyantā appaṭibhānā nisīdiṃsu.|| ||

7. Atha kho Anāthapiṇḍiko gahapati te paribbājake tuṇhī-bhūte maṅku-bhūte patta-k-khandhe adho-mukhe pajjhāyante appaṭibhāne viditvā uṭṭhāy āsanā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Anāthapiṇḍiko gahapati yāvatako ahosi tehi añña-titthiyehi paribbājakehi saddhiṃ kathā-sallāpo,||
taṃ sabbaṃ Bhagavato ārocesi.|| ||

'Sādhu sādhu gahapati,||
evaṃ kho te gahapati moghāpurisā kālena kālaṃ saha dhammena suniggahītaṃ niggahetabbā' ti.|| ||

Atha kho Bhagavā Anāthapiṇḍikaṃ gahapatiṃ dhammiyā kathāya saṃdassesi,||
samādapesi samuttejesi sampahaṃsesi.|| ||

Atha kho Anāthapiṇḍiko gahapati Bhagavatā dhammiyā kathāya sanda-s-sito samāda-pito samutte-jito sampahaṃ-sito [189] uṭṭhāy āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.|| ||

8. Atha kho Bhagavā acira-pakkante Anāthapiṇḍike gahapatimhi bhikkhu āmantesi.|| ||

Yo pi so bhikkhave bhikkhu vassasatusampanno imasmiṃ Dhamma-Vinaye,||
so pi evam evaṃ añña-titthiye paribbājake saha dhammena su-niggahitaṃ nigganheyya yathā taṃ Anāthapiṇḍikena gahapatinā niggahītā ti.|| ||

 


Contact:
E-mail
Copyright Statement