Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
XI: Samaṇa-Saññā-Vagga

Sutta 110

Niddhamaniya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[220]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Dasa ime bhikkhave niddhamaniyā dhammā.|| ||

Katame dasa?|| ||

Sammā-diṭṭhikassa bhikkhave micchā-diṭṭhi niddhantā hoti,||
ye ca micchā-diṭṭhi-paccayā aneke pāpakā akusalā dhammā sambhavanti,||
te c'assa niddhantā honti,||
sammā-diṭṭhi-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṃ [221] gacchanti.|| ||

Sammā-saṅkappassa bhikkhave micchā-saṃkappo niddhantā hoti,||
ye ca micchā-saṅkappa-paccayā aneke pāpakā akusalā dhammā sambhavanti,||
te c'assa niddhantā honti,||
sammā-saṅkappa-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṃ gacchanki.|| ||

Sammā-vācassa bhikkhave micchā-vācā niddhantā hoti,||
ye ca micchā-vācā-paccayā aneke pāpakā akusalā dhammā sambhavanti,||
te c'assa niddhantā honti,||
sammā-vācā-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṃ gacchanti.|| ||

Sammā-kammantassa bhikkhave micchā-kammanto niddhantā hoti,||
ye ca micchā-kammanta-paccayā aneke pāpakā akusalā dhammā sambhavanti,||
te c'assa niddhantā honti,||
sammā-kammanta-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṃ gacchanti.|| ||

Sammā ājīvassa bhikkhave micchā ājīvo niddhantā hoti,||
ye ca micchā ājīva-paccayā aneke pāpakā akusalā dhammā sambhavanti,||
te c'assa niddhantā honti,||
sammā ājīva-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṃ gacchanti.|| ||

Sammā-vāyāmassa bhikkhave micchā-vāyāmo virito hoti,||
ye ca micchā-vāyāma-paccayā anete pāpatā akusalā dhammā sambhavanti,||
te c'assa niddhantā honti,||
sammā-vāyāma-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṃ gacchanti.|| ||

Sammā-satissa bhikkhave micchā-sati niddhantā hoti,||
ye ca micchā-sati-paccayā aneke pāpakā akusalā dhammā sambhavanti,||
te c'assa niddhantā honti,||
sammā-sati-paccayā ca aneke kusalā dhammā bhāvakā pāripūriṃ gacchanti.|| ||

[219] sammā-samādhissa bhikkhave micchā-samādhi niddhantā hoti,||
ye ca micchā-samādhi-paccayā aneke pāpakā akusalā dhammā sambhavanti,||
te c'assa niddhantā honti,||
sammā-samādhi-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṃ gacchanti.|| ||

Sammā-ñāṇissa bhikkhave micchā-ñāṇaṃ virittaṃ hoti,||
ye ca micchā-ñāṇa paccayā aneke pāpakā akusalā dhammā sambhavanti,||
te c'assa niddhantā honti,||
sammā-ñāṇa-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṃ gacchanti.|| ||

Sammā-vimuttissa bhikkhave micchā-vimutti niddhantā hoti,||
ye ca micchā-vimutti paccayā aneke pāpakā akusalā dhammā sambhavanti,||
te c'assa niddhantā honti,||
sammā-vimutti-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṃ gacchanti.|| ||

Ime kho bhikkhave dasa niddhamaniyā dhammā ti.|| ||

 


Contact:
E-mail
Copyright Statement