Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
XII: Paccorohaṇī-Vagga

Sutta 113

Paṭhama Adhamma Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[222]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "ADhammo ca bhikkhave veditabbo anattho ca,||
Dhammo ca veditabbo attho ca,||
adhammañ ca viditvā anatthañ ca||
Dhammañ ca viditvā atthañ ca||
yathā Dhammo yathā attho,||
tathā paṭipajjitabbaṃ.|| ||

3. Katamo ca bhikkhave adhammo ca anattho ca?|| ||

Micchā-diṭṭhi,||
micchā-saṅkappo,||
micchā-vācā,||
micchā-kammanto,||
micchā-ājīvo,||
micchā-vāyāmo,||
micchā-sati,||
micchā-samādhi,||
micchā-ñāṇaṃ,||
micchā-vimutti.|| ||

[223] Ayaṃ vuccati bhikkhave adhammo ca anattho ca.|| ||

Katamo ca bhikkhave Dhammo ca attho ca?|| ||

Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi,||
sammā-ñāṇaṃ,||
sammā-vimutti.|| ||

Ayaṃ vuccati bhikkhave Dhammo ca attho ca.|| ||

ADhammo ca bhikkhave veditabbo anattho ca,||
Dhammo ca veditabbo attho ca,||
adhammañ ca viditvā anatthañ ca||
Dhammañ ca viditvā atthañ ca||
yathā Dhammo yathā attho,||
tathā paṭipajjitabbanti||
iti yaṃ taṃ vuttaṃ,||
idam etaṃ paṭicca vuttan" ti.|| ||

 


Contact:
E-mail
Copyright Statement