Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
XVII: Jāṇussoṇi-Vagga

Sutta 171

Paṭhama adhamma Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[254]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Adhammo ca bhikkhave veditabbo anattho ca,||
Dhammo ca veditabbo attho ca,||
adhammañ ca viditvā anatthañ ca,||
Dhammañ ca viditvā atthañ ca||
yathā Dhammo yathā attho tathā paṭipajjitabbaṃ.|| ||

 

§

 

Katamo ca bhikkhave adhammo ca anattho ca?|| ||

Pāṇ-ā-tipāto,||
adinn'ādānaṃ,||
kāmesu micchā-cāro,||
musā-vādo,||
pisunā-vācā,||
pharusā-vācā,||
sampha-p-palāpo,||
abhijjhā,||
vyāpādo,||
micchā-diṭṭhi.|| ||

Ayaṃ vuccati bhikkhave adhammo ca anattho ca.|| ||

Katamo ca bhikkhave Dhammo ca attho ca?|| ||

Pāṇ-ā-tipātā veramaṇī,||
adinn'ādānā veramaṇī,||
kāmesu micchā-cārā veramaṇī,||
musā-vādā veramaṇī,||
pisunāya vācāya veramaṇī,||
pharusāya vācāya veramaṇī,||
sampha-p-palāpā veramaṇī,||
anabhijjhā,||
avyāpādo,||
sammā-diṭṭhi.|| ||

Ayaṃ vuccati bhikkhave Dhammo ca attho ca.|| ||

Adhammo ca bhikkhave veditabbo anattho ca,||
Dhammo ca veditabbo attho ca,||
adhammañ ca viditvā anatthañ ca||
Dhammañ ca viditvā atthañ ca||
yathā Dhammo yathā attho tathā paṭipajjitabbanti.|| ||

Iti yaṃ taṃ vuttaṃ,||
idam etaṃ paṭicca vuttan" ti.|| ||

 


Contact:
E-mail
Copyright Statement