Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
XVII: Jāṇussoṇi-Vagga

Sutta 173

Tatiya Adhamma Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Adhammo ca bhikkhave veditabbo,||
dhammo ca,||
anattho ca veditabbo attho ca,||
adhammañ ca viditvā Dhammañ ca,||
anatthañ ca viditvā atthañ ca,||
yathā dhammo||
yathā attho||
tathā paṭipajjitabban" ti.|| ||

3. Katamo ca bhikkhave adhammo,||
katamo ca dhammo,||
katamo ca anattho,||
katamo ca attho?|| ||

8. Pāṇ-ā-tipāto bhikkhave adhammo,
pāṇ-ā-tipātā veramaṇī Dhammo,||
ye ca pāṇ-ā-tipāta-paccayā aneke pāpakā akusalā Dhammā sambhavanti,
ayaṃ anattho,||
pāṇ-ā-tipātā veramaṇīpaccayā ca aneke kusalā Dhammā bhāvanā-pāripūriṃ gacchanti,
ayaṃ attho.|| ||

Adinn'ādānaṃ bhikkhave adhammo,||
adinn'ādānā veramaṇī Dhammo,||
ye ca adinn'ādāna-paccayā [258] aneke pāpakā akusalā Dhammā sambhavanti,
ayaṃ anattho,||
adinn'ādānā veramaṇīpaccayā ca aneke kusalā Dhammā bhāvanā-pāripūriṃ gacchanti,||
ayaṃ attho.|| ||

Kāmesu micchā-cāro bhikkhave adhammo,||
kāmesu micchā-cārā veramaṇī Dhammo,||
ye ca kāmesu micchā-cārapaccayā ca aneke akusalā Dhammā sambhavanti,
ayaṃ anattho,||
kāmesu micchā-cārā veramaṇīpaccayā ca aneke kusalā Dhammā bhāvanā-pāripūriṃ gacchanti,||
ayaṃ attho.|| ||

Musā-vādo bhikkhave adhammo,||
musā-vādā veramaṇī Dhammo,||
ye ca musā-vāda-paccayā aneke pāpakā akusalā Dhammā sambhavanti,
ayaṃ anattho,||
musā-vādā veramaṇīpaccayā ca aneke kusalā Dhammā bhāvanā-pāripūriṃ gacchanti, ayaṃ attho.|| ||

Pisunā-vācā bhikkhave adhammo,||
pisunāya vācāya veramaṇī Dhammo,||
ye ca pisunā-vācā-paccayā aneke pāpakā akusalā Dhammā sambhavanti,
ayaṃ anattho,||
pisunāya vācāya veramaṇīpaccayā ca aneke kusalā Dhammā bhāvanā-pāripūriṃ gacchanti,||
ayaṃ attho.|| ||

Pharusā-vācā bhikkhave adhammo,||
pharusāya vācāya veramaṇī Dhammo,||
ye ca pharusā-vācā-paccayā aneke pāpākā akusalā Dhammā sambhavanti,
ayaṃ anattho,||
pharusāya vācāya veramaṇīpaccayā ca aneke kusalā Dhammā bhāvanā-pāripūriṃ gacchanti,||
ayaṃ attho.|| ||

Samphappalāpo bhikkhave adhammo,||
sampha-p-palāpā veramaṇī Dhammo,||
ye ca sampha-p-palāpapaccayā aneke pāpakā akusalā Dhammā sambhavanti,
ayaṃ anattho,||
sampha-p-palāpā veramaṇīpaccayā ca aneke kusalā Dhammā bhāvanā-pāripūriṃ gacchanti,||
ayaṃ attho.|| ||

Abhijjhā bhikkhave adhammo,||
anabhijjhā Dhammo,||
ye ca abhijjhāpaccayā aneke pāpakā akusalā Dhammā sambhavanti,
ayaṃ anattho,||
anabhijjhāpaccayā aneke kusalā Dhammā bhāvanā-pāripūriṃ gacchanti,||
ayaṃ attho.|| ||

Vyāpādo bhikkhave adhammo,||
avyāpādo Dhammo,||
ye ca vyāpāda-paccayā aneke pāpakā akusalā Dhammā sambhavanti,
ayaṃ anattho,||
avyāpāda-paccayā ca aneke kusalā Dhammā bhāvanā-pāripūriṃ gacchanti,||
ayaṃ attho.|| ||

Micchā-diṭṭhi bhikkhave adhammo,||
sammā-diṭṭhi Dhammo,||
ye ca micchā-diṭṭhi-paccayā aneke pāpakā akusalā Dhammā sambhavanti,
ayaṃ anattho,||
sammā-diṭṭhi-paccayā ca aneke kusalā Dhammā bhāvanā-pāripūriṃ gacchanti,||
ayaṃ attho.|| ||

 

§

 

'Adhammo ca bhikkhave veditabbo,||
dhammo ca,||
anattho ca veditabbo attho ca,||
adhammañ ca viditvā Dhammañ ca,||
anatthañ ca viditvā atthañ ca,||
yathā dhammo||
yathā attho||
tathā paṭipajjitabban' ti.|| ||

Iti yaṃ taṃ vuttaṃ||
idam etaṃ paṭcca vuttan" ti.|| ||

 


Contact:
E-mail
Copyright Statement