Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
XXI: Kara-Ja-Kāya-Vagga

Sutta 202

Mātu-Gāma Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[286]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Dasahi bhikkhave dhammehi samannāgatā mātu-gāmo yath'ābhataṃ nikkhittā evaṃ Niraye.|| ||

Katamehi dasahi?|| ||

Pāṇ-ā-tipātinī hoti,||
adinn'ādāyinī hoti,||
kāmesu micchā-cāriṇī hoti,||
musā-vādinī hoti,||
pisunā-vācā hoti,||
pharusā-vācā hoti,||
sampha-p-palāpinī hoti,||
abhijjhālūnī hoti,||
vyāpanna cittā hoti,||
micchā-diṭṭhikā hoti.|| ||

Imehi kho bhikkhave dasahi dhammehi samannāgatā mātu-gāmo yath'ābhataṃ nikkhittā evaṃ Niraye.|| ||

Dasahi bhikkhave dhammehi samannāgatā mātu-gāmo yath'ābhataṃ nikkhittā evaṃ sagge.|| ||

Katamehi dasahi?|| ||

[287] Pāṇ-ā-tipātā paṭiviratā hoti,||
adinn'ādānā paṭiviratā hoti,||
kāmesu micchā-cārā paṭiviratā hoti,||
musā-vādā paṭiviratā hoti,||
pisunāya vācāya paṭiviratā hoti,||
pharusāya vācāya paṭiviratā hoti,||
sampha-p-palāpā paṭiviratā hoti,||
anabhijjhālū hoti,||
avyāpanna-cittā hoti,||
sammā-diṭṭhikā hoti.|| ||

Imehi kho bhikkhave dasahi dhammehi samannāgatā mātu-gāmo yath'ābhataṃ nikkhittā evaṃ sagge" ti.|| ||

 


Contact:
E-mail
Copyright Statement