Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
XI. Ekā-Dasaka Nipāta
II. Anu-s-sati Vagga

Sutta 16

Mettā-Nisaṃsa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[342]

1. [pts][than][piya] Mettāya bhikkhave ceto-vimuttiyā āsevitāya bhāvitāya bahulī-katāya yānī-katāya vatthu-katāya anuṭṭhitāya paricitāya susamāraddhāya ekādasānisaṃsā pāṭikaṅkhā.|| ||

Katame ekādasa?

[1] Sukhaṃ supati,||
[2] sukhaṃ paṭibujjhati,||
[3] na pāpakaṃ supinaṃ passati,||
[4] manussānaṃ piyo hoti,||
[5] amanussānaṃ piyo hoti,||
[6] devatā rakkhanti,||
[7] nāssa aggī vā, visaṃ vā, satthaṃ vā kamati,||
[8] tuvaṭaṃ cittaṃ samādhiyati,||
[9] mukha-vaṇṇo vippasīdati,||
[10] asa-m-mūḷho kālaṃ karoti,||
[11] uttariṃ appaṭivijjhanto brahma-lok'ūpago hoti.|| ||

Mettāya bhikkhave ceto-vimuttiyā āsevitāya bhāvitāya bahulī-katāya yānī-katāya vatthu-katāya anuṭṭhitāya paricitāya susamāraddhāya ime ekādasānisaṃsā pāṭikaṅkhāti.|| ||

 


Contact:
E-mail
Copyright Statement