Dīgha Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Dīgha Nikāya

Sutta 25

Udumbarikā Sīhanāda Suttantaṃ

Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series

 


[36]

[1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate.|| ||

Tena kho pana samayena Nigrodho paribbājako Udumbarikāya paribbājakārāme paṭivasati mahatiyā paribbājaka-parisāya saddhiṃ tiṃsa-mattehi paribbājaka-satehi.|| ||

Atha kho Sandhāno gahapati divā divass'eva Rājagahā ni-k-khami Bhagavantaṃ dassanāya.|| ||

Atha kho Sandhānassa gahapatissa etad ahosi:|| ||

Akālo kho tāva Bhagavantaṃ dassanāya,||
paṭisallīno Bhagavā,||
mano-bhāvaniyānam pi bhikkhūnaṃ asamayo dassanāya||
paṭisallīnā mano-bhāvanīyā bhikkhū.|| ||

Yan nūn-ā-haṃ yena Udumbarikāya paribbajākārāmo yena Nigrodho paribbājako ten'upasaṅkameyyan ti?|| ||

2. Atha kho Sandhāno gahapati yena Udumbarikāya paribbājakārāmo yena Nigrodho paribbājako ten'upasaṅkami.|| ||

Tena kho pana samayena Nigrodho paribbājako mahatiyā paribbājaka-parisāya saddhiṃ nisinno hoti unnādinīyā uccā-sadda-mahā-saddāya aneka-vihitaṃ tiracchāna-kathaṃ kathentiyā - seyyath'īdaṃ:|| ||

rāja-kathaṃ||
cora-kathaṃ||
[37] mahāmatta-kathaṃ||
senā-kathaṃ||
bhaya-kathaṃ||
yuddha-kathaṃ||
anna-kathaṃ||
pāna-kathaṃ||
vattha-kathaṃ||
sayana-kathaṃ||
mālā-kathaṃ||
gandha-kathaṃ||
ñāti-kathaṃ||
yāna-kathaṃ||
gāma-kathaṃ||
nigama-kathaṃ||
nagara-kathaṃ||
jana-pada-kathaṃ||
itthi-kathaṃ||
purisa-kathaṃ||
sūra-kathaṃ||
visikhā-kathaṃ||
kumbha-ṭ-ṭhāna-kathaṃ||
pubba-peta-kathaṃ||
nānatta-kathaṃ||
lok'akkhāyikaṃ-kathaṃ||
samudda-k-khāyikaṃ-kathaṃ||
iti-bhav-ā-bhava-kathaṃ iti vā.|| ||

3. Addasā kho Nigrodho paribbājako Sandhānaṃ gahapatiṃ dūrato va āga-c-chantaṃ||
disvā sakaṃ parisaṃ saṇṭhapesi:|| ||

"Appa-saddā bhonto hontu,||
mā bhonto saddam akattha||
ayaṃ Samaṇassa Gotamassa sāvako āgacchati Sandhāno gahapati.|| ||

Yāvatā kho pana Samaṇassa Gotamassa sāvakā gihī odāta-vasanā Rājagahe paṭivasanti,||
ayaṃ tesaṃ aññataro Sandhāno gahapati.|| ||

Appasadda-kāmā kho pan'ete āyasmanto,||
appa-sadda-vinītā appa-saddassa vaṇṇavādino,||
app'eva nāma appa-saddaṃ parisaṃ viditvā upasaṅkamitabbaṃ maññeyyā" ti.|| ||

Evaṃ vutte te paribbājakā tuṇhī ahesuṃ.|| ||

4. Atha kho Sandhāno gahapati yena Nigrodho paribbājako ten'upasaṅkami,||
upasaṅkamitvā Nigrodhena paribbājakena saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Sandhāno gahapati Nigrodhaṃ paribbājakaṃ etad avoca:|| ||

"Aññathā kho ime bhonto añña-titthiyā paribbājakā saṅgamma samāgamma unnādino uccā-sadda-mahā-saddā [38] aneka-vihitaṃ tiracchāna-kathaṃ kathentā viharanti - seyyath'īdaṃ:|| ||

rāja-kathaṃ||
cora-kathaṃ||
mahāmatta-kathaṃ||
senā-kathaṃ||
bhaya-kathaṃ||
yuddha-kathaṃ||
anna-kathaṃ||
pāna-kathaṃ||
vattha-kathaṃ||
sayana-kathaṃ||
mālā-kathaṃ||
gandha-kathaṃ||
ñāti-kathaṃ||
yāna-kathaṃ||
gāma-kathaṃ||
nigama-kathaṃ||
nagara-kathaṃ||
jana-pada-kathaṃ||
itthi-kathaṃ||
purisa-kathaṃ||
sūra-kathaṃ||
visikhā-kathaṃ||
kumbha-ṭ-ṭhāna-kathaṃ||
pubba-peta-kathaṃ||
nānatta-kathaṃ||
lok'akkhāyikaṃ-kathaṃ||
samudda-k-khāyikaṃ-kathaṃ||
iti-bhav-ā-bhava-kathaṃ kathaṃ iti vā.|| ||

Aññathā ca pana so Bhagavā araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevanti,||
appa-saddāni appa-nigghosāni vijana-vātāni manussa-rāhaseyyakāni paṭisallāna-sāruppānī" ti.|| ||

5. Evaṃ vutte Nigrodho paribbājako Sandhānaṃ gahapatiṃ etad avoca:|| ||

"Yagghe gahapati jāneyyāsi,||
kena Samaṇo Gotamo saddhiṃ sallapati?|| ||

Kena sākacchaṃ samāpajjati?|| ||

Kena paññā-veyyattiyaṃ āpajjati?|| ||

Suññāgāra-hatā Samaṇassa Gotamassa paññā,||
aparisā-vacaro Samaṇo Gotamo,||
nālaṃ sallāpāya,||
so antamantān'eva sevati.|| ||

Seyyathā pi nāma gokāṇā pariyanta-cārinī antamantān'eva sevati,||
evam eva suññāgāra-hatā Samaṇassa Gotamassa paññā,||
aparisā-vacaro Samaṇo Gotamo,||
nālaṃ sallāpāya,||
so antamantān'eva sevati.|| ||

Iṅgha gahapati,||
Samaṇo Gotamo imaṃ parisaṃ āgaccheyya,||
eka-pañhen'eva naṃ saṃsādeyyāma,||
tuccha-kumbhi va naṃ maññe orodheyyāmā" ti.|| ||

6. Assosi kho Bhagavā dibbāya sota-dhātuyā visuddhāya atikkanta-mānusa-kāya Sandhānassa gahapatissa Nigrodhena paribbājakena saddhiṃ imaṃ kathā-sallāpaṃ.|| ||

Atha kho Bhagavā Gijjha-kuṭā pabbatā orohitvā yena [39] Sumāgadhāya tīre Mora-nivāpo ten'upasaṅkami.|| ||

Upasaṅkamitvā Sumāgadhāya tīre Mora-nivāpe abhokāse caṅkami.|| ||

Addasā kho Nigrodho paribbājako Bhagavantaṃ Sumāgadhāya tīre Mora-nivāpe abbhokāse caṅkamantaṃ,||
disvā sakaṃ parisaṃ saṇṭhapesi:|| ||

"Appa-saddā bhonto bhontu,||
mā bhonto saddam akattha.|| ||

Ayaṃ Samaṇo Gotamo Sumāgadhāya tīre Mora-nivāpe abbhokāse caṅkamati.|| ||

Appasadda-kāmo kho pana so āyasmā,||
appa-saddassa vaṇṇa-vādī,||
app'eva nāma appa-saddaṃ parisaṃ viditvā upasaṅkamitabbaṃ maññeyya.|| ||

Sace Samaṇo Gotamo imaṃ parisaṃ āgaccheyya,||
imaṃ taṃ pañhaṃ puccheyyāma —||
'ko nāma so bhante,||
Bhagavato dhammo yena Bhagavā sāvake vineti,||
yena Bhagavatā sāvakā vinītā assāsa-ppattā paṭijānanti ajjhāsayaṃ ādiBrahma-cariyan'" ti?|| ||

Evaṃ vutte te paribbājakā tuṇhī ahesuṃ.|| ||

7. Atha kho Bhagavā yena Nigrodho paribbājako ten'upasaṅkami.|| ||

Atha kho Nigrodho paribbājako Bhagavantaṃ etad avoca:|| ||

"Etu kho bhante Bhagavā,||
sāgataṃ bhante Bhagavato,||
cirassaṃ kho bhante,||
Bhagavā imaṃ pariyāyam akāsi yad idaṃ idh'āgamanāya.|| ||

Nisīdatu bhante Bhagavā,||
idam āsanaṃ paññattan" ti.|| ||

Nisīdi Bhagavā paññatte āsane.|| ||

Nigrodho pi kho paribbājako aññataraṃ nicaṃ āsanaṃ gahetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho Nigrodhaṃ paribbājakaṃ Bhagavā etad avoca:|| ||

"Kāya nu'ttha Nigrodha etarahi kathāya sanni-sinnā?|| ||

Kā ca pana vo antarā-kathā vippakatā" ti?|| ||

Evaṃ vutte Nigrodho paribbājako Bhagavantaṃ etad avoca:|| ||

"Idha mayaṃ bhante,||
addasāma Bhagavantaṃ Sumāgadhāya tīre Mora-nivāpe abbhokāse caṅkamantaṃ,||
disvā [40] na evaṃ avocumhā:|| ||

Sace Samaṇo Gotamo imaṃ parisaṃ āgaccheyya,||
imaṃ taṃ pañhaṃ puccheyyāma:|| ||

'Ko nāma so bhante,||
Bhagavato dhammo yena Bhagavā sāvake vineti,||
yena Bhagavatā sāvakā vinītā assāsa-ppattā paṭijānanti ajjhāsayaṃ ādi-Brahma-cariyan' ti?|| ||

Ayaṃ kho no bhante,||
antarā kathā vippakatā,||
atha Bhagavā anuppatto" ti.|| ||

"Dujjānaṃ kho etaṃ Nigrodha,||
tayā añña-diṭṭhikena añña-khantikena añña-rucikena añña-tr'āyogena añña-tr'ācariyakena yenāhaṃ sāvake vinemi,||
yena mayā sāvakā vinītā assāsa-ppattā paṭijānanti ajjhāsayaṃ ādi-Brahma-cariyaṃ.|| ||

Iṅgha, tvaṃ maṃ Nigrodha sake ācāriyake adhijegucche pañhaṃ puccha 'kathaṃ santā nu kho bhante,||
tapo-jigucchā paripuṇṇā hoti,||
kathaṃ aparipuṇṇā" ti?|| ||

 

§

 

6. Evaṃ vutte te paribbājakā unnādino uccā-saddā mahā-saddā ahesuṃ:|| ||

"Acchariyaṃ vata bho abbhūtaṃ vata bho Samaṇassa Gotamassa mahiddhi-katā mah-ā-nubhāvatā,||
yatra hi nāma sakavādaṃ ṭhapessati,||
paravādena pavāressatī " ti.|| ||

Atha kho Nigrodho paribbājako te paribbājake appasadde katvā,||
Bhagavantaṃ etad avoca:|| ||

"Mayaṃ kho bhante tapo-jigucchā-vādā tapo-jigucchāsārā tapo-jigucchaṃ allīnā viharāma.|| ||

Kathaṃ santā nu kho bhante,||
tapo-jigucchā paripuṇṇā hoti,||
kathaṃ aparipuṇṇā" ti?

 

§

 

"Idha Nigrodha tapassī acelako hoti,||
mutt'ācāro hatth-ā-palekhano,||
na-ehi-bhadantiko,||
na-tiṭṭha-bhadantiko,||
nābhihaṭaṃ [41]||
na uddissa-kaṭaṃ||
na nimantanaṃ sādiyati.|| ||

Na kumbhi-mukhā paṭigaṇhā ti,||
na kalopi-mukhā paṭigaṇhāti,||
na eḷakam-antaraṃ,||
na udukkhalam-antaraṃ,||
na daṇḍam-antaraṃ,||
na musalam-antaraṃ,||
na dvinnaṃ bhuñjamānānaṃ,||
na gabbhiniyā,||
na pāyamānāya,||
na purisantara-gatāya,||
na saṃkittīsu,||
na yattha sā uṭṭhito hoti,||
na yattha makkhikā saṇḍa-saṇḍa-cārinī,||
na macchaṃ,||
na maṃsaṃ,||
na suraṃ,||
na merayaṃ,||
na thusodakaṃ pivati.|| ||

So ekāgāriko vā hoti ekālopiko,||
dvāgāriko vā hoti dvālopiko,||
tīhigāriko vā hoti dvālopiko,||
catūhigāriko vā hoti dvālopiko,||
pañcahigāriko vā hoti dvālopiko,||
chahigāriko vā hoti dvālopiko,||
sattāgāriko vā hoti sattālopiko.|| ||

Ekissā pi dattiyā yāpeti,||
dvihi pi dattīhi yāpeti,||
tīhi pi dattīhi yāpeti,||
catūhi pi dattīhi yāpeti,||
pañcahi pi dattīhi yāpeti,||
chahi pi dattīhi yāpeti,||
sattahi pi dattīhi yāpeti.|| ||

Ekāhikam pi āhāraṃ āhāreti,||
dvāhikam pi āhāraṃ āhāreti,||
tīhikam pi āhāraṃ āhāreti,||
catūhikam pi āhāraṃ āhāreti,||
pañcāhikam pi āhāraṃ āhāreti,||
chāhikam pi āhāraṃ āhāreti,||
sattāhikam pi āhāraṃ āhāreti —|| ||

iti eva-rūpaṃ addhamāsikam pi pariyāya-bhatta-bhojanānuyogamanuyutto viharati.|| ||

So sāka-bhakkho vā hoti,||
sāmāka-bhakkho vā hoti,||
nivāra-bhakkho vā hoti,||
daddula-bhakkho vā hoti,||
haṭa-bhakkho vā hoti,||
kaṇa-bhakkho vā hoti,||
ācāma-bhakkho vā hoti,||
piññāka-bhakkho vā hoti,||
tiṇa-bhakkho vā hoti,||
gomaya-bhakkho vā hoti,||
vana-mūla-phalāhāro yāpeti,||
pavatta-phala-bhojī.|| ||

So sāṇāni pi dhāreti,||
masāṇāni pi dhāreti,||
chava-dussāni pi dhāreti,||
paṃsu-kulāni pi dhāreti,||
tirīṭāni pi dhāreti,||
ajinā-ni pi dhāreti,||
ajina-kkhipam pi dhāreti,||
kusa-cīram pi dhāreti,||
vāka-cīram pi dhāreti,||
phalaka-cīram pi dhāreti,||
kesa-kambalam pi dhāreti,||
vāla-kambalam pi dhāreti,||
uluka-pakkhikam pi dhāreti.|| ||

Kesa-massu-locako pi hoti kesa-massu-locanānuyogam [42] anuyutto,||
ubbhaṭṭhako pi hoti āsana-paṭikkhitto,||
ukkuṭiko pi hoti ukkuṭika-ppadhānam anuyutto,||
kaṇṭakā-passayiko pi hoti,||
kaṇṭakā-passe seyyaṃ kappeti,||
phalaka-seyyam pi kappeti,||
thaṇḍila-seyyam pi kappeti,||
eka-passayiko pi hoti rajojalla-dharo,||
abbhokāsiko pi hoti yathā-satthatiko,||
vekaṭiko pi hoti vikaṭa-bhojanānuyogam anuyutto,||
āpānako pi hoti āpānakattam anuyutto,||
sāya-tatiyakam pi udakorohanānuyogam anuyutto viharati.|| ||

Taṃ kim maññasi Nigrodha?|| ||

Yadi evaṃ sate tapo-jigucchā paripuṇṇā vā hoti aparipuṇṇā vā" ti?|| ||

"Addhā kho bhante,||
evaṃ sante tapo-jigucchā paripuṇṇā hoti no aparipuṇaṇā" ti.|| ||

8. Evaṃ paripuṇṇāya pi kho ahaṃ Nigrodha,||
tapo-jigucchāya aneka-vihite upakkilese vadāmī" ti.|| ||

"Yathā-kathaṃ pana bhante,||
Bhagavā evaṃ paripuṇṇāya tapo-jigucchāya aneka-vihite upakkilese vadatī" ti?|| ||

"Idha Nigrodha, tapassī tapaṃ samādiyati.|| ||

So tena tapasā atta-mano hoti paripuṇṇa-saṃkappo.|| ||

Yam pi kho Nigrodha,||
tapassī tapaṃ samādiyati,||
so tena tapasā atta-mano hoti paripuṇṇa-saṃkappo,||
ayam pi kho Nigrodha,||
tapassino upakkileso' hoti.|| ||

Puna ca paraṃ Nigrodha,||
tapassi tapaṃ samādiyati.|| ||

So tena tapasā attān'ukkaṃseti paraṃ vambheti.|| ||

Yam pi Nigrodha,||
tapassī tapaṃ samādiyati,||
so tena tapasā attān'ukkaṃseti paraṃ vambheti,||
ayam pi Nigrodha,||
tapassino upakkileso hoti.|| ||

Puna ca paraṃ Nigrodha,||
tapassī tapaṃ samādiyati.|| ||

So tena tapasā majjati mucchati pamādam āpajjati.|| ||

Yam pi Nigrodha,||
tapassī tapaṃ samādiyati,||
so tena tapasā [43] majjati mucchati pamādam āpajjati,||
ayam pi ko Nigrodha,||
tapassino upakkileso hoti.|| ||

10. Puna ca paraṃ Nigrodha,||
tapassī tapaṃ samādiyati.|| ||

So tena tapasā lābha-sakkāra-silokaṃ abhinibbatteti.|| ||

So tena lābha-sakkāra-silokena atta-mano hoti paripuṇṇa-saṃkappo.|| ||

Yam pi Nigrodha,||
tapassī tapaṃ samādiyati,||
so tena tapasā lābha-sakkāra-silokaṃ abhinibbatteti,||
so tena lābha-sakkāra-silokena atta-mano hoti paripuṇṇa-saṃkappo,||
ayam pi kho Nigrodha,||
tapassino upakkileso hoti.|| ||

Puna ca paraṃ Nigrodha,||
tapassī tapaṃ samādiyati.|| ||

So tena tapasā lābha-sakkāra-silokaṃ abhinibbatteti.|| ||

So tena lābha-sakkāra-silokena attān'ukkaṃseti paraṃ vambheti.|| ||

Yam pi Nigrodha,||
tapassī tapaṃ samādiyati,||
so tena tapasā lābha-sakkāra-silokaṃ abhinibbatteti,||
so tena lābha-sakkāra-silokena attān'ukkaṃseti,||
paraṃ vambheti,||
ayam pi kho Nigrodha,||
tapassino upakkileso hoti.|| ||

Puna ca paraṃ Nigrodha,||
tapassī tapaṃ samādiyati.|| ||

So tena tapasā lābha-sakkāra-silokaṃ abhinibbatteti.|| ||

So tena lābha-sakkāra-silokena majjati mucchati pamādam āpajjati.|| ||

Yam pi kho Nigrodha,||
tapassī tapaṃ samādiyati,||
so tena tapasā lābha-sakkāra-silokaṃ abhinibbatteti,||
so tena lābha-sakkāra-silokena majjati mucchati pamāda māpajjati,||
ayam pi kho Nigrodha,||
tapassino upakkileso hoti.|| ||

Puna ca paraṃ Nigrodha,||
tapassī tapaṃ samādiyati,||
bhojanesu vodāsaṃ āpajjati:|| ||

'Idaṃ me khamati,||
idaṃ me nakkhamatī' ti.|| ||

So yañ hi kho'ssa na kkhamati taṃ sāpekkho pajahati,||
yaṃ pan'assa khamati taṃ gathito mucchito ajjhopanno anādīnava-dassāvi anissaraṇa-pañño paribhuñjati.|| ||

Yam pi kho Nigrodha,||
tapassī tapaṃ samādiyati,||
bhojanesu vodāsaṃ āpajjati:||
'idaṃ me khamati,||
idaṃ me nakkhamatī' ti||
so yañ hi kho'ssa na kkhamati taṃ sāpekkho pajahati,||
yaṃ pan'assa khamati taṃ gathito mucchito ajjhopanno anādīnava-dassāvi anissaraṇa-pañño paribhuñjati,||
ayam pi kho Nigrodha,||
tapassino upakkileso hoti.|| ||

[44] Puna ca paraṃ Nigrodha,||
tapassī tapaṃ samādiyati lābha-sakkāra-siloka-nikanti-hetu:|| ||

'Sakkarissanti maṃ rājāno rāja-mahāmatta khattiyā brāhmaṇā gahapatikā titthiyā' ti.|| ||

Yam pi Nigrodha,||
tapassī tapaṃ samādiyati lābha-sakkāra-siloka-nikanti-hetu:||
'Sakkarissanti maṃ rājāno rāja-mahāmattiyā khattiyā brāhmaṇā gahapatikā titthiyā' ti,||
ayam pi kho Nigrodha,||
tapassino upakkileso hoti.|| ||

11. Puna ca paraṃ Nigrodha,||
tapassī aññataraṃ samaṇaṃ vā brāhmaṇaṃ vā apasādetā hoti:|| ||

'Kim panāyaṃ bahulājivo sabbaṃ sambhakkhe' ti?|| ||

'Seyyath'īdaṃ mūla-bījaṃ khandha-bījaṃ phalu-bījaṃ agga-bījaṃ bīja-bījam eva pañcamaṃ,||
asani-vicakkaṃ dantā-kuṭaṃ samaṇa-ppavādenā' ti.|| ||

Yam pi Nigrodha,||
tapassī aññataraṃ Samaṇaṃ vā brāhmaṇaṃ vā apasādetā hoti:||
'Kim panāyaṃ bahulājivo sabbaṃ sambhakkhe' ti.||
'Seyyath'īdaṃ mūla-bījaṃ khandha-bījaṃ phalu-bījaṃ agga-bījaṃ bīja-bījam eva pañcamaṃ,||
asani-vicakkaṃ dantā-kūṭaṃ samaṇappavādenā' ti,||
ayam pi kho Nigrodha,||
tapassino upakkileso hoti.|| ||

Puna ca paraṃ Nigrodha,||
tapassī passati aññataraṃ samaṇaṃ vā brāhmaṇaṃ vā kulesu sakkarīyamānaṃ garukarīyamānaṃ mānīyamānaṃ pūjīyamānaṃ.|| ||

Disvā tassa evaṃ hoti:|| ||

'Imañ hi nāma bahulājīvaṃ kulesu sakkaronti garu-karonti mānenti pūjenti,||
maṃ pana tapassiṃ lūkh-ā-jīviṃ kulesu na sakkaronti na garu-karonti na mānenti na pūjentī' ti.|| ||

Iti so issā-macchariyaṃ kulesu uppādetā hoti.|| ||

Yam pi kho Nigrodha,||
tapassī passati aññataraṃ samaṇaṃ vā brāhmaṇaṃ vā kulesu sakkarīyamānaṃ garukarīyamānaṃ mānīyamānaṃ pūjīyamānaṃ||
disvā tassa evaṃ hoti||
'imañ hi nāma bahulājīvaṃ kulesu sakkaronti garu-karonti mānenti pūjenti,||
maṃ pana tapassiṃ lūkh-ā-jīviṃ kulesu na sakkaronti na garu-karonti na mānenti na pūjentī' ti.|| ||

Iti so issā-macchariyaṃ kulesu uppādenā hoti.|| ||

Ayam pi kho Nigrodha,||
tapassino upakkileso hoti.|| ||

Puna ca paraṃ Nigrodha tapassī āpātaka-nisādī hoti.|| ||

Yam pi kho Nigrodha,||
tapassī āpātaka-nisādī hoti,||
ayam pī kho Nigrodha,||
tapassino no upakkileso hoti.|| ||

Puna ca paraṃ Nigrodha,||
tapassī attāṇaṃ ādassayamāno kulesu carati:|| ||

'Idam pi me tapasmiṃ,||
idam pi me tapasmin' ti.|| ||

Yam pi kho Nigrodha,||
tapassī attāṇaṃ ādassayamāno kulesu carati:||
'idam pi me tapasmiṃ,||
idam pi me tapasmin' ti,||
ayam pi kho Nigrodha,||
tapassino upakkileso hoti.|| ||

[45] Puna ca paraṃ Nigrodha,||
tapassī kiñci'd'eva paṭi-c-channaṃ sevati.|| ||

So 'khamati te idan' ti?'||
puṭṭho samano,||
akkhamamānaṃ āha||
'khamatī' ti,||
khamamānaṃ āha||
'na kkhamatī'ti.|| ||

Iti so sampajānamusā bhāsitā hoti.|| ||

Yam pi kho Nigrodha,||
tapassī kiñci'd'eva paṭi-c-channaṃ sevati||
so 'khamati te idan' ti?||
puṭṭho samano||
akkhamamānaṃ āha||
'khamatī' ti||
khamamānaṃ āha||
'na kkhamatī'ti.|| ||

Iti so sampajānamusā bhāsitā hoti||
ayam pi kho Nigrodha,||
tapassino upakkileso hoti.|| ||

12. Puna ca paraṃ Nigrodha,||
tapassī Tathāgatassa vā Tathāgata-sāvakassa vā dhammaṃ desentassa santaṃ yeva pariyāyaṃ anuññeyyaṃ nānujānāti.|| ||

Yam pi kho Nigrodha tapassī Tathāgatassa vā Tathāgata-sāvakassa vā dhammaṃ desentassa santaṃ yeva pariyāyaṃ anuññeyyaṃ nānujānāti,||
ayam pi kho Nigrodha,||
tapassino upakkileso hoti.|| ||

Puna ca paraṃ Nigrodha,||
tapassī kodhano hoti upanāhī.|| ||

Yam pi Nigrodha,||
tapassī kodhano hoti upanāhī,||
ayam pi kho Nigrodha,||
tapassino upakkileso hoti.|| ||

Puna ca paraṃ Nigrodha,||
tapassī makkhi hoti palāsī.|| ||

Yam pi Nigrodha,||
tapassī makkhi hoti palāsī,||
ayam pi kho Nigrodha,||
tapassino upakkileso hoti.|| ||

Puna ca paraṃ Nigrodha,||
issukī hoti maccharī.|| ||

Yam pi Nigrodha,||
issukī hoti maccharī,||
ayam pi kho Nigrodha,||
tapassino upakkileso hoti.|| ||

Puna ca paraṃ Nigrodha,||
saṭho hoti māyāvī.|| ||

Yam pi Nigrodha,||
saṭho hoti māyāvī,||
ayam pi kho Nigrodha,||
tapassino upakkileso hoti.|| ||

Puna ca paraṃ Nigrodha,||
thaddho hoti ati-mānī.|| ||

Yam pi Nigrodha,||
thaddho hoti ati-mānī,||
ayam pi kho Nigrodha,||
tapassino upakkileso hoti.|| ||

Puna ca paraṃ Nigrodha,||
pāpiccho hoti pāpikānaṃ icchānaṃ vasaṃ gato.|| ||

Yam pi Nigrodha,||
pāpiccho hoti pāpikānaṃ icchānaṃ vasaṃ gato,||
ayam pi kho Nigrodha,||
tapassino upakkileso hoti.|| ||

Puna ca paraṃ Nigrodha,||
micchā-diṭṭhiko hoti anta-ggāhikāya diṭṭhiyā samannāgato.|| ||

Yam pi Nigrodha,||
pāpiccho hoti pāpikānaṃ icchānaṃ vasaṃ gato,||
ayam pi kho Nigrodha,||
tapassino upakkileso hoti.|| ||

Puna ca paraṃ Nigrodha,||
sandiṭṭhi-parāmāsi hoti ādhāna-gāhī du-p-paṭi-nissaggī.|| ||

Yam pi Nigrodha,||
sandiṭṭhi-parāmāsi hoti ādhāna-gāhī du-p-paṭi-nissaggī,||
ayam pi kho Nigrodha,||
tapassino upakkileso hoti.|| ||

Taṃ kim maññasi Nigrodha?|| ||

Yadi'me tapo-jigucchā upakkilesā vā anupakkilesā vā" ti?|| ||

"Addhā kho ime bhante,||
tapo-jigucchā upakkilesā||
no anupakkilesā.|| ||

Ṭhānaṃ kho pan'etaṃ bhante vijjati,||
yaṃ idh'ekacco tapassī sabbeh'eva imehi upakkilesehi samannāgato assa,||
ko pana vādo aññatar-aññatarenā" ti?|| ||

 

§

 

13. Idha Nigrodha,||
tapassī tapaṃ samādiyati.|| ||

So tena tapasā na atta-mano hoti||
na paripuṇṇa-saṃkappo.|| ||

Yam pi Nigrodha,||
tapassī tapaṃ samādiyati,||
so tena tapasā na atta-mano [46] hoti||
na paripuṇṇa-saṃkappo,||
evaṃ so tasmiṃ ṭhāne parisuddho hoti.|| ||

Puna ca paraṃ Nigrodha,||
tapassī tapaṃ samādiyati.|| ||

So tena tapasā na attān'ukkaṃseti,||
na paraṃ vambheti.|| ||

Yam pi Nigrodha,||
tapassī tapaṃ samādiyati,||
so tena tapasā na attān'ukkaṃseti,||
na paraṃ vambheti,||
evaṃ so tasmiṃ ṭhāne parisuddho hoti.|| ||

Puna ca paraṃ Nigrodha,||
tapassī tapaṃ samādiyati.|| ||

So tena tapasā na majjati na mucchati na pamādam āpajjati.|| ||

Yam pi Nigrodha,||
tapassī tapaṃ samādiyati,||
so tena tapasā na majjati na mucchati na pamādam āpajjati,||
evaṃ so tasmiṃ ṭhāne parisuddho hoti.|| ||

Puna ca paraṃ Nigrodha,||
tapassī tapaṃ samādiyati.|| ||

So tena tapasā lābha-sakkāra-silokaṃ abhinibbatteti.|| ||

So tena lābha-sakkāra-silokena na atta-mano hoti na paripuṇṇa-saṃkappo.|| ||

Yam pi Nigrodha,||
tapassī tapaṃ samādiyati||
so tena tapasā lābha-sakkāra-silokaṃ abhinibbatteti,||
so tena lābha-sakkāra-silokena na atta-mano hoti na paripuṇṇa-saṃkappo,||
evaṃ so tasmiṃ ṭhāne parisuddho hoti.|| ||

Puna ca paraṃ Nigrodha,||
tapassī tapaṃ samādiyati.|| ||

So tena tapasā lābha-sakkāra-silokaṃ abhinibbatteti.|| ||

So tena lābha-sakkāra-silokena na attān'ukkaṃseti na paraṃ vambheti.|| ||

Yam pi Nigrodha,||
tapassī tapaṃ samādiyati||
so tena tapasā lābha-sakkāra-silokaṃ abhinibbatteti||
so tena lābha-sakkāra-silokena na attān'ukkaṃseti na paraṃ vambheti,||
evaṃ so tasmiṃ ṭhāne parisuddho hoti.|| ||

Puna ca paraṃ Nigrodha,||
tapassī tapaṃ samādiyati.|| ||

So tena tapasā lābha-sakkāra-silokaṃ abhinibbatteti.|| ||

So tena lābha-sakkāra-silokena na majjati na mucchati na pamādam āpajjati.|| ||

Yam pi Nigrodha,||
tapassī tapaṃ samādiyati||
so tena tapasā lābha-sakkāra-silokaṃ abhinibbatteti||
so tena lābha-sakkārasalokena na majjati na mucchati na pamādam āpajjati,||
evaṃ so tasmiṃ ṭhāne parisuddho hoti.|| ||

Puna ca paraṃ Nigrodha,||
tapassī tapaṃ samādiyati,||
bhojanesu na vodāsaṃ āpajjati|| ||

'Idaṃ me khamati,||
idaṃ me nakkhamatī' ti.|| ||

So yañ hi kho'ssa na kkhamati taṃ anapekkho pajahati,||
yaṃ pan'assa khamati taṃ agathito amucchito anajjhāpanno ādīnava-dassāvī nissaraṇa-pañño paribhuñjati.|| ||

Evaṃ so tasmiṃ ṭhāne parisuddho hoti.|| ||

Puna ca paraṃ Nigrodha,||
tapassī tapaṃ samādiyati.|| ||

Na so lābha-sakkāra-siloka-nikanti-hetu sakkarissanti maṃ rājāno rāja-mahāmattā khattiyā brāhmaṇā gahapatikā titthiyā 'ti.|| ||

Evaṃ so tasmiṃ ṭhāne parisuddho hoti.|| ||

14. Puna ca paraṃ Nigrodha,||
tapassī aññataraṃ samaṇaṃ vā brāhmaṇaṃ vā nā apasādetā hoti:|| ||

'Kim panāyaṃ [47] bahulājivo sabbaṃ sambhakkhe ti?|| ||

Seyyath'īdaṃ, mūla-bījaṃ khandha-bījaṃ phalu-bījaṃ agga-bījaṃ bīja-bījam eva pañcamaṃ,||
asani-vicakkaṃ danta-kūṭaṃ samaṇa-ppavādenā' ti.|| ||

Evaṃ so tasmiṃ ṭhāne parisuddho hoti.|| ||

Puna ca paraṃ Nigrodha,||
tapassī passati aññataraṃ samaṇaṃ vā brāhmaṇaṃ vā kulesu sakkarīyamānaṃ garukarīyamānaṃ mānīyamānaṃ pūjīyamānaṃ.|| ||

Tassa na evaṃ hoti:|| ||

'Imañ hi nāma bahulājīviṃ kulesu sakkaronti garu-karonti mānenti pūjenti,||
maṃ pana tapassiṃ lukhājiviṃ kulesu na sakkaronti na garu-karonti na mānenti na pūjentī ti.|| ||

Iti so issā-macchariyaṃ kulesu anuppādetā hoti.|| ||

Evaṃ so tasmiṃ ṭhāne parisuddho hoti.|| ||

Puna ca paraṃ Nigrodha,||
tapassī na āpāthaka-nisādī hoti.|| ||

Evaṃ so tasmiṃ ṭhāne parisuddho hoti.|| ||

Puna ca paraṃ Nigrodha,||
tapassī na attāṇaṃ ādassayamāno kulesu carati|| ||

'Idampi me tapasmiṃ,||
idam pi me tapasmin' ti.|| ||

Evaṃ so tasmiṃ ṭhāne parisuddho hotī.|| ||

Puna ca paraṃ Nigrodha,||
tapassī na kiñci'd'eva paṭi-c-channaṃ sevati.|| ||

So 'khamati te idanti?' puṭṭho samāno,||
akkhamamānaṃ||
'āha nakkhamatī' ti,||
khamamānaṃ||
'āha khamatī' ti.|| ||

Iti so sampajānamusā na bhāsitā hoti.|| ||

Evaṃ so tasmiṃ ṭhāne parisuddho hoti.|| ||

15. Puna ca paraṃ Nigrodha,||
tapassī Tathāgatassa vā Tathāgata-sāvakassa vā dhammaṃ desentassa santaṃ yeva pariyāyaṃ anuññeyyaṃ anujānāti.|| ||

Evaṃ so tasmiṃ ṭhāne parisuddho hoti.|| ||

Puna ca paraṃ Nigrodha,||
tapassī akkodhano hoti anupanāhī.|| ||

Yam pi Nigrodha,||
tapassī akkodhano hoti anupanāhī.|| ||

Evaṃ so tasmiṃ ṭhāne parisuddho hoti.|| ||

Puna ca paraṃ Nigrodha,||
anissukī hoti amaccharī.|| ||

Yam pi Nigrodha,||
anissukī hoti amaccharī.|| ||

Evaṃ so tasmiṃ ṭhāne parisuddho hoti.|| ||

Puna ca paraṃ Nigrodha,||
asaṭho hoti amāyāvī.|| ||

Yam pi Nigrodha,||
asaṭho hoti amāyāvī.|| ||

Evaṃ so tasmiṃ ṭhāne parisuddho hoti.|| ||

Puna ca paraṃ Nigrodha,||
atthaddho hoti [48] anati-mānī.|| ||

Yam pi Nigrodha,||
atthaddho hoti anati-mānī.|| ||

Evaṃ so tasmiṃ ṭhāne parisuddho hoti.|| ||

Puna ca paraṃ Nigrodha,||
na pāpiccho hoti na pāpikānaṃ icchānaṃ vasaṃ gato.|| ||

Yam pi Nigrodha,||
na pāpiccho hoti na pāpikānaṃ icchānaṃ vasaṃ gato.|| ||

Evaṃ so tasmiṃ ṭhāne parisuddho hoti.|| ||

Puna ca paraṃ Nigrodha,||
na micchā-diṭṭhiko hoti ananta-ggāhikāya diṭṭhiyā samannāgato.|| ||

Yam pi Nigrodha,||
na micchā-diṭṭhiko hoti ananta-ggāhikāya diṭṭhiyā samannāgato.|| ||

Evaṃ so tasmiṃ ṭhāne parisuddho hoti.|| ||

Puna ca paraṃ Nigrodha,||
asandiṭṭhi-parāmāsi hoti anādhāna-ggāhī suppaṭi-nissaggī.|| ||

Yam pi Nigrodha,||
asandiṭṭhi-parāmāsi hoti anādhāna-ggāhī suppaṭi-nissaggī.|| ||

Evaṃ so tasmiṃ ṭhāne parisuddho hoti.|| ||

"Taṃ kim maññasi Nigrodha?|| ||

Yadi evaṃ sante tapo-jigucchā parisuddhā vā hoti apariSuddhāvā" ti?

"Addhā kho bhante,||
evaṃ sante tapo-jigucchā parisuddhā hoti||
no a-parisuddhā,||
agga-ppattā ca sāra-ppattā cā " ti.|| ||

"Na kho Nigrodha,||
ettāvatā tapo-jigucchā agga-ppattā ca hoti sāra-ppattā va||
api ca kho papaṭikap-pattā hotī " ti.|| ||

 

§

 

16. "Kittāvatā pana bhante,||
tapo-jigucchā agga-ppattā ca hoti sāra-ppattā ca.|| ||

Sādhu me bhante,||
Bhagavā tapo-jigucchāya aggaṃ yeva pāpetu sāraṃ yeva pāpetū" ti.|| ||

"Idha Nigrodha,||
tapassī cātu-yāma-saṃvara-saṃvuto hoti.|| ||

Kathañ ca Nigrodha,||
tapassī cātu-yāma-saṃvara-saṃvuto hoti?

Idha Nigrodha,||
tapassī na pāṇam-atipāteti,||
na pāṇam-atipātāpayati,||
na pāṇam-atipātayato samanuñño [49] hoti,||
na adinnaṃ ādiyati,||
na adinnaṃ ādiyāpeti,||
na adinnaṃ ādiyato samanuñño hoti,||
na musā bhaṇati,||
na musā bhaṇāpeti,||
na musā bhaṇato samanuñño hoti,||
na bhāvitam-āsiṃsati,||
na bhāvitam-āsiṃsāpeti,||
na bhāvitam-āsiṃsato samanuñño hoti.|| ||

Evaṃ kho Nigrodha,||
tapassī cātu-yāma-saṃvara-saṃvuto hoti.|| ||

Yato kho Nigrodha,||
tapassī cātu-yāma-saṃvara-saṃvuto hoti,||
aduṃ c'assa hoti tapassitāya,||
so abhiharati no hīnāy'āvattati.|| ||

So vivittaṃ sen'āsanaṃ bhajati,||
araññaṃ rukkha-mūlaṃ pabbataṃ kandaraṃ giri-guhaṃ susānaṃ vana-patthaṃ abbhokāsaṃ palāla-puñjaṃ.|| ||

So pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto nisīdati pallaṅkaṃ ābhujitvā,||
ujuṃ kāyaṃ paṇidhāya,||
parimukhaṃ satiṃ upaṭṭha-petvā.|| ||

So abhijjhaṃ loke pahāya vigat-ā-bhijjhena cetasā viharati,||
abhijjhāya cittaṃ parisodheti;||
vyāpādapa-dosaṃ pahāya avyāpanna-citto viharati,||
sabba-pāṇabhūta-hit-ā-nukampī vyāpāda-padosā cittaṃ parisodheti;||
thīna-middhaṃ pahāya vigata-thīna-middho viharati,||
āloka-saññi sato sampajāno thīna-middhā cittaṃ parisodheti;||
uddhacca-kukkuccaṃ pahāya anuddhato viharati,||
ajjhattaṃ vūpasanta-citto uddhacca-kukkuccā cittaṃ parisodheti;||
vici-kicchaṃ pahāya tiṇṇa-vici-kiccho viharati,||
akathaṃ-kathi kusalesu dhammesu,||
vicikicchāya cittaṃ parisodheti.|| ||

17. So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalī-karaṇe,||
mettā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharati,||
tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthaṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ mettā-saha-gatena cetasā vipulena [50] mahaggatena appamāṇena averena avyāpajjena pharitvā viharati.|| ||

Karuṇā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharati,||
tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthaṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ karuṇā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharati.|| ||

Muditā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharati,||
tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthaṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ muditā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharati.|| ||

Upekkhā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharati,||
tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthaṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ upekkhā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharati.|| ||

Taṃ kim maññasi Nigrodha?|| ||

Yadi evaṃ sante tapo-jigucchā parisuddhā vā hoti||
a-parisuddhā va" ti?

"Addhā kho bhante,||
evaṃ sante tapo-jigucchā parisuddhā hoti||
no a-parisuddhā,||
agga-ppattā ca||
sāra-ppattā cā" ti.|| ||

"Na kho Nigrodha,||
ettāvatā tapo-jigucchā agga-ppattā ca hoti||
sāra-ppattā ca,||
api ca kho tacappattā hotī" ti.|| ||

 

§

 

18. "Kittāvatā pana bhante,||
tapo-jigucchā agga-ppattā ca hoti||
sāra-ppattā ca?|| ||

Sādhu me bhante,||
Bhagavā tapo-jigucchāya aggaṃ yeva pāpetu||
sāraṃ yeva pāpetū" ti.|| ||

"Idha Nigrodha,||
tapassī cātu-yāma-saṃvara-saṃvuto hoti.|| ||

Kathañ ca Nigrodha,||
tapassī cātu-yāma-saṃvara-saṃvuto hoti?

Idha Nigrodha,||
tapassī na pāṇam-atipāteti,||
na pāṇam-atipātāpayati,||
na pāṇam-atipātayato samanuñño hoti,||
na adinnaṃ ādiyati,||
na adinnaṃ ādiyāpeti,||
na adinnaṃ ādiyato samanuñño hoti,||
na musā bhaṇati,||
na musā bhaṇāpeti,||
na musā bhaṇato samanuñño hoti,||
na bhāvitam-āsiṃsati,||
na bhāvitam-āsiṃsāpeti,||
na bhāvitam-āsiṃsato samanuñño hoti.|| ||

Evaṃ kho Nigrodha,||
tapassī cātu-yāma-saṃvara-saṃvuto hoti.|| ||

Yato kho Nigrodha,||
tapassī cātu-yāma-saṃvara-saṃvuto hoti,||
aduṃ c'assa hoti tapassitāya,||
so abhiharati no hīnāy'āvattati.|| ||

So vivittaṃ sen'āsanaṃ bhajati,||
araññaṃ rukkha-mūlaṃ pabbataṃ kandaraṃ giri-guhaṃ susānaṃ vana-patthaṃ abbhokāsaṃ palāla-puñjaṃ.|| ||

So pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto nisīdati pallaṅkaṃ ābhujitvā,||
ujuṃ kāyaṃ paṇidhāya,||
parimukhaṃ satiṃ upaṭṭha-petvā.|| ||

So abhijjhaṃ loke pahāya vigat-ā-bhijjhena cetasā viharati,||
abhijjhāya cittaṃ parisodheti;||
vyāpādapa-dosaṃ pahāya avyāpanna-citto viharati,||
sabba-pāṇabhūta-hit-ā-nukampī vyāpāda-padosā cittaṃ parisodheti;||
thīna-middhaṃ pahāya vigata-thīna-middho viharati,||
āloka-saññi sato sampajāno thīna-middhā cittaṃ parisodheti;||
uddhacca-kukkuccaṃ pahāya anuddhato viharati,||
ajjhattaṃ vūpasanta-citto uddhacca-kukkuccā cittaṃ parisodheti;||
vici-kicchaṃ pahāya tiṇṇa-vici-kiccho viharati,||
akathaṃ-kathi kusalesu dhammesu,||
vicikicchāya cittaṃ parisodheti.|| ||

17. So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalī-karaṇe,||
mettā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharati,||
tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthaṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ mettā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharati.|| ||

Karuṇā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharati,||
tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthaṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ karuṇā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharati.|| ||

Muditā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharati,||
tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthaṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ muditā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharati.|| ||

Upekkhā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharati,||
tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthaṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ upekkhā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharati.|| ||

So aneka-vihitaṃ pubbe-nivāsaṃ anussarati,||
seyyath'īdaṃ:|| ||

Ekam pi jātiṃ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiyo,||
vīsam pi jātiyo,||
tiṃsam pi jātiyo,||
cattā'īsam pi jātiyo,||
paññāsam pi jātiyo,||
jāti-satam pi,||
jāti-sahassam pi,||
[51] jāti-sata-sahassam pi,||
anekāni pi jāti-satāni,||
anekāni pi jāti-sahassāni,||
anekāni pi jāti-sata-sahassāni,||
aneke pi saṃvaṭṭa-kappe,||
aneke pi vivaṭṭa-kappe,||
aneke pi saṃvaṭṭa-vivaṭṭa-kappe:,||
amutrāsiṃ evaṃ-nāmo,||
evaṃ-gotto evaṃ-vaṇṇo,||
evam-āhāro,||
evaṃ-sukha-dukkha-paṭisaṃvedī,||
evam-āyu-pariyanto.|| ||

So tato cuto amutra udapādiṃ.|| ||

Tatrā p'āsiṃ||
evaṃ-nāmo,||
evaṃ-gotto,||
evaṃ-vaṇṇo,||
evam-āhāro,||
evaṃ-sukha-dukkha-paṭisaṃvedī,||
evam-āyu-pariyanto.|| ||

So tato cuto idh'ūpapanno ti.|| ||

Iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarati.|| ||

Taṃ kim maññasi Nigrodha?|| ||

Yadi evaṃ sante tapo-jigucchā parisuddhā vā hoti||
a-parisuddhā vā" ti?|| ||

"Addhā kho bhante,||
evaṃ sante tapo-jigucchā parisuddhā hoti||
no a-parisuddhā,||
agga-ppattā ca||
sāra-ppattā cā " ti.|| ||

"Na kho Nigrodha,||
ettāvatā tapo-jigucchā agga-ppattā ca hoti||
sāra-ppattā ca,||
api ca kho pheggu-ppattā hotī" ti.|| ||

 

§

 

14. "Kittāvatā pana bhante,||
tapo-jigucchā agga-ppattā ca hoti sāra-ppattā ca?|| ||

Sādhu me bhante,||
Bhagavā tapo-jigucchāya aggaṃ yeva pāpetu||
sāraṃ yeva pāpetū " ti.|| ||

"Idha Nigrodha,||
tapassī cātu-yāma-saṃvara-saṃvuto hoti.|| ||

Kathañ ca Nigrodha,||
tapassī cātu-yāma-saṃvara-saṃvuto hoti?

Idha Nigrodha,||
tapassī na pāṇam-atipāteti,||
na pāṇam-atipātāpayati,||
na pāṇam-atipātayato samanuñño hoti,||
na adinnaṃ ādiyati,||
na adinnaṃ ādiyāpeti,||
na adinnaṃ ādiyato samanuñño hoti,||
na musā bhaṇati,||
na musā bhaṇāpeti,||
na musā bhaṇato samanuñño hoti,||
na bhāvitam-āsiṃsati,||
na bhāvitam-āsiṃsāpeti,||
na bhāvitam-āsiṃsato samanuñño hoti.|| ||

Evaṃ kho Nigrodha,||
tapassī cātu-yāma-saṃvara-saṃvuto hoti.|| ||

Yato kho Nigrodha,||
tapassī cātu-yāma-saṃvara-saṃvuto hoti,||
aduṃ c'assa hoti tapassitāya,||
so abhiharati no hīnāy'āvattati.|| ||

So vivittaṃ sen'āsanaṃ bhajati,||
araññaṃ rukkha-mūlaṃ pabbataṃ kandaraṃ giri-guhaṃ susānaṃ vana-patthaṃ abbhokāsaṃ palāla-puñjaṃ.|| ||

So pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto nisīdati pallaṅkaṃ ābhujitvā,||
ujuṃ kāyaṃ paṇidhāya,||
parimukhaṃ satiṃ upaṭṭha-petvā.|| ||

So abhijjhaṃ loke pahāya vigat-ā-bhijjhena cetasā viharati,||
abhijjhāya cittaṃ parisodheti;||
vyāpādapa-dosaṃ pahāya avyāpanna-citto viharati,||
sabba-pāṇabhūta-hit-ā-nukampī vyāpāda-padosā cittaṃ parisodheti;||
thīna-middhaṃ pahāya vigata-thīna-middho viharati,||
āloka-saññi sato sampajāno thīna-middhā cittaṃ parisodheti;||
uddhacca-kukkuccaṃ pahāya anuddhato viharati,||
ajjhattaṃ vūpasanta-citto uddhacca-kukkuccā cittaṃ parisodheti;||
vici-kicchaṃ pahāya tiṇṇa-vici-kiccho viharati,||
akathaṃ-kathi kusalesu dhammesu,||
vicikicchāya cittaṃ parisodheti.|| ||

17. So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalī-karaṇe,||
mettā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharati,||
tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthaṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ mettā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharati.|| ||

Karuṇā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharati,||
tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthaṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ karuṇā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharati.|| ||

Muditā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharati,||
tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthaṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ muditā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharati.|| ||

Upekkhā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharati,||
tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthaṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ upekkhā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharati.|| ||

So aneka-vihitaṃ pubbe-nivāsaṃ anussarati,||
seyyath'īdaṃ:|| ||

Ekam pi jātiṃ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiyo,||
vīsam pi jātiyo,||
tiṃsam pi jātiyo,||
cattārīsam pi jātiyo,||
paññāsam pi jātiyo,||
jāti-satam pi,||
jāti-sahassam pi,||
jāti-sata-sahassam pi,||
anekāni pi jāti-satāni,||
anekāni pi jāti-sahassāni,||
anekāni pi jāti-sata-sahassāni,||
aneke pi saṃvaṭṭa-kappe,||
aneke pi vivaṭṭa-kappe,||
aneke pi saṃvaṭṭa-vivaṭṭa-kappe:,||
amutrāsiṃ evaṃ-nāmo,||
evaṃ-gotto evaṃ-vaṇṇo,||
evam-āhāro,||
evaṃ-sukha-dukkha-paṭisaṃvedī,||
evam-āyu-pariyanto.|| ||

So tato cuto amutra udapādiṃ.|| ||

Tatrā p'āsiṃ||
evaṃ-nāmo,||
evaṃ-gotto,||
evaṃ-vaṇṇo,||
evam-āhāro,||
evaṃ-sukha-dukkha-paṭisaṃvedī,||
evam-āyu-pariyanto.|| ||

So tato cuto idh'ūpapanno ti.|| ||

Iti sākāraṃ sa-uddesaṃ [52] aneka-vihitaṃ pubbe-nivāsaṃ anussarati.|| ||

So dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne,||
hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti:|| ||

'Ime vata bhonto sattā||
kāya-du-c-caritena samannāgatā,||
vacī-du-c-caritena samannāgatā,||
mano-du-c-caritena samannāgatā,||
ariyānaṃ upavādakā,||
micchā-diṭṭhikā,||
micchā-diṭṭhi-kamma-samādānā,||
te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapannā.|| ||

Ime vā pana bhonto sattā,||
kāya-sucaritena samannāgatā,||
vacī-sucaritena samannāgatā,||
mano-sucaritena samannāgatā,||
ariyānaṃ anupavādakā,||
sammā-diṭṭhikā,||
sammā-diṭṭhi-kamma-samādānā,||
te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapannā' ti.|| ||

Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne,||
hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti|| ||

Taṃ kim maññasi Nigrodha?|| ||

Yadi evaṃ sante tapo-jigucchā parisuddhā vā hoti,||
a-parisuddhā vā" ti?|| ||

"Addhā kho bhante,||
evaṃ sante tapo-jigucchā parisuddhā hoti,||
no a-parisuddhā,||
agga-ppattā ca,||
sāra-ppattā cā " ti.|| ||

"Ettavatā kho Nigrodha,||
tapo-jigucchā agga-ppattā ca hoti,||
sāra-ppattā ca.|| ||

Iti kho Nigrodha,||
yaṃ maṃ tvaṃ abacāsi 'ko nāma so bhante,||
Bhagavato dhammo yena Bhagavā sāvake vineti,||
yena Bhagavatā sāvakā vinītā assāsa-p-pattā paṭijānanti ajjhāsayaṃ ādiBrahma-cariyan' ti?|| ||

Iti ko taṃ Nigrodha,||
ṭhānaṃ uttaritarañ ca||
paṇītatarañ ca||
yenāhaṃ sāvake vinemi,||
yena mayā sāvakā vinītā assāsa-p-pattā paṭijānanti ajjhāsayaṃ ādiBrahma-cariyan ti.|| ||

Evaṃ vutte te paribbājakā unnādino uccā-sadda-mahā-saddā ahesuṃ 'ettha mayaṃ anassāma sācariyakā,||
na mayaṃ ito bhīyyo uttaritaraṃ pajānāmā' ti.|| ||

 

§

 

[53] 20. Yadā aññāsi Sandhāno gahapati 'aññadatthu kho dān'ime añña-titthiyā paribbājakā Bhagavato bhāsitaṃ sussūsanti,||
sotaṃ odahanti,||
aññā-cittaṃ upaṭṭhapentī' ti.|| ||

Atha Nigrodhaṃ paribbājakaṃ etad avoca:|| ||

"Iti kho bhante Nigrodha,||
yaṃ maṃ tvaṃ avacāsi,||
'yagghe gahapati,||
jāneyyāsi kena Samaṇo Gotamo saddhiṃ sallapati?|| ||

Kena sākacchaṃ samāpajjati?|| ||

Kena paññā-veyyattiyaṃ samāpajjati?|| ||

Suññāgāra-hatā Samaṇassa Gotamassa paññā,||
aparisā-vacaro Samaṇo Gotamo,||
nālaṃ sallāpāya,||
so antamantān'eva sevati.|| ||

Seyyathā pi nāma go-kāṇā pariyanta-cārinī antamantān'eva sevati,||
evam eva suññāgāra-hata Samaṇassa Gotamassa paññā,||
aparisā-vacaro Samaṇo Gotamo,||
nālaṃ sallāpāya,||
so antamantān'eva sevati.|| ||

Iṅgha ca gahapati,||
Samaṇo Gotamo imaṃ parisaṃ āgaccheyya,||
eka-pañhen'eva naṃ saṃsādeyyāma,||
tucchakumbhī va naṃ maññe orodheyyāmā' ti.|| ||

Ayaṃ kho so bhante,||
Bhagavā arahaṃ Sammā Sambuddho idhānuppatto,||
aparisā-vacaraṃ pana naṃ karotha,||
go-kāṇaṃ pariyanta-cāriniṃ karotha,||
eka-pañhen'eva naṃ saṃsādetha,||
tucchakumbhī va naṃ maññe orodhethā " ti.|| ||

Evaṃ vutte Nigrodho paribbājako tunhī-bhūto maṅku-bhūto patta-k-khandho adhomuko pajjhāyanto appaṭibhāno nisīdi.|| ||

Atha kho Bhagavā Nigrodhaṃ paribbājakaṃ tunhī-bhūtaṃ maṅku-bhūtaṃ patta-kkhavandhaṃ adho-mukhaṃ pajjhāyantaṃ appaṭibhānaṃ viditvā Nigrodhaṃ paribbājakaṃ etad avoca:|| ||

"Saccaṃ Nigrodha, bhāsitā te esā vācā" ti?|| ||

[54] "Saccaṃ bhante, bhāsitā me esā vācā||
yathā bālena||
yathā mūḷhena||
yathā akusalenā" ti.|| ||

"Taṃ kim mañññasi Nigrodha?|| ||

Kin ti te sutaṃ paribbājakānaṃ vuḍḍhānaṃ mahallakānaṃ ācariya-pācariyānaṃ bhāsa-mānānaṃ —|| ||

Ye te ahesuṃ atītam addhānaṃ Arahanto Sammā Sambuddhā,||
evaṃ su te Bhagavanto saṅgamma unnādino uccā-sadda-mahā-saddā aneka-vihitaṃ tiracchāna-kathaṃ anuyuttā vihariṃsu,||
seyyath'īdaṃ:|| ||

rāja-kathaṃ||
cora-kathaṃ||
mahāmatta-kathaṃ||
senā-kathaṃ||
bhaya-kathaṃ||
yuddha-kathaṃ||
anna-kathaṃ||
pāna-kathaṃ||
vattha-kathaṃ||
sayana-kathaṃ||
mālā-kathaṃ||
gandha-kathaṃ||
ñāti-kathaṃ||
yāna-kathaṃ||
gāma-kathaṃ||
nigama-kathaṃ||
nagara-kathaṃ||
jana-pada-kathaṃ||
itthi-kathaṃ||
purisa-kathaṃ||
sūra-kathaṃ||
visikhā-kathaṃ||
kumbha-ṭ-ṭhāna-kathaṃ||
pubba-peta-kathaṃ||
nānatta-kathaṃ||
lok'akkhāyikaṃ-kathaṃ||
samudda-k-khāyikaṃ-kathaṃ||
iti-bhav-ā-bhava-kathaṃ kathaṃ iti vā,||
seyyathā pi tvaṃ etarahi sācariyako?|| ||

Udāhu evaṃ su te Bhagavanto araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevanti appa-saddāni appa-nigghosāni vijana-vātāni manussa-rāhaseyyakāni paṭisallānasāruppāni seyyathā pāhaṃ etarahī" ti?|| ||

"Sutaṃ me taṃ bhante,||
paribbājakānaṃ vuḍḍhānaṃ mahallakānaṃ ācariya-pācariyānaṃ bhāsa-mānānaṃ —|| ||

'Ye te ahesuṃ atītam addhānaṃ Arahanto Sammā Sambuddhā,||
nāssu te Bhagavanto saṅgamma samāgamma unnādino uccā-sadda-mahā-saddā aneka-vihitaṃ tiracchāna-kathaṃ anuyuttā viharanti,||
seyyath'īdaṃ:|| ||

rāja-kathaṃ||
cora-kathaṃ||
mahāmatta-kathaṃ||
senā-kathaṃ||
bhaya-kathaṃ||
yuddha-kathaṃ||
anna-kathaṃ||
pāna-kathaṃ||
vattha-kathaṃ||
sayana-kathaṃ||
mālā-kathaṃ||
gandha-kathaṃ||
ñāti-kathaṃ||
yāna-kathaṃ||
gāma-kathaṃ||
nigama-kathaṃ||
nagara-kathaṃ||
jana-pada-kathaṃ||
itthi-kathaṃ||
purisa-kathaṃ||
sūra-kathaṃ||
visikhā-kathaṃ||
kumbha-ṭ-ṭhāna-kathaṃ||
pubba-peta-kathaṃ||
nānatta-kathaṃ||
lok'akkhāyikaṃ-kathaṃ||
samudda-k-khāyikaṃ-kathaṃ||
iti-bhav-ā-bhava-kathaṃ kathaṃ iti vā,||
seyyathā pāhaṃ etarahi sācariyako,||
evaṃ su te Bhagavanto araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevanti appa-saddāni appa-nigghosāni sen'āsanāni manussa-rāhaseyyakāni paṭisallānasāruppāni seyyathā pi Bhagavā etarahī" ti.|| ||

"Tassa te Nigrodha,||
viññussa sato mahallakassa na etad ahosi:|| ||

'Buddho so Bhagavā bodhāya dhammaṃ deseti,||
danto so Bhagavā damathāya dhammaṃ deseti,||
santo so Bhagavā samathāya dhammaṃ deseti,||
tiṇṇo so Bhagavā [55] taraṇāya dhammaṃ deseti,||
parinibbuto so Bhagavā pariNibbānāya dhammaṃ deseti" ti?|| ||

 

§

 

22. Evaṃ vutte Nigrodho paribbājako Bhagavantaṃ etad avoca:|| ||

"Accayo me bhante,||
accagamā,||
yathā bālaṃ,||
yathā mūḷhaṃ,||
yathā akusalaṃ,||
so'haṃ Bhagavantaṃ avacāsiṃ.|| ||

Tassa me bhante,||
Bhagavā accayaṃ accayato paṭigaṇhātu āyatiṃ saṃvarāyā" ti.|| ||

"Taggha tvaṃ Nigrodha,||
accayo accagamā,||
yathā bālaṃ,||
yathā mūḷhaṃ,||
yathā akusalaṃ,||
yo maṃ tvaṃ evaṃ avacāsi,||
yato ca kho tvaṃ Nigrodha,||
accayaṃ accayato disvā yathā-kammaṃ paṭikarosi,||
tan te mayaṃ paṭigaṇhāma,||
vuddhi h'esā Nigrodha,||
Ariyassa vinaye,||
yo accayaṃ accayato disvā yathā-dhammaṃ paṭikaroti,||
āyatiṃ saṃvaraṃ āpajjati.|| ||

Ahaṃ kho pana Nigrodha,||
evaṃ vadāmi:|| ||

'Etu viññū puriso asaṭho amāyāvī uju-jātiko,||
aham anusāsāmi,||
ahaṃ Dhammaṃ desemi.|| ||

Yath'ānusiṭṭhaṃ tathā paṭipajjamāno yass'atthāya kula-puttā samma-d eva agārasmā anagāriyaṃ pabbajanti,||
tad anuttaraṃ Brahma-cariyaṃ pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharissati satta vassāni.|| ||

Tiṭṭhantu Nigrodha, satta vassāni.|| ||

Etu viññū puriso asaṭho amāyāvī ujujātiko,||
ahamanusāsāmi,||
ahaṃ Dhammaṃ desemi.|| ||

Yath'ānusiṭṭhaṃ tathā paṭipajjamāno yass'atthāya kula-puttā samma-d eva agārasmā anagāriyaṃ pabbajanti,||
tad anuttaraṃ Brahma-cariyaṃ pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharissati cha vassāni.|| ||

Tiṭṭhantu Nigrodha cha vassāni.|| ||

Etu viññū puriso asaṭho amāyāvī ujujātiko,||
ahamanusāsāmi,||
ahaṃ Dhammaṃ desemi.|| ||

Yath'ānusiṭṭhaṃ tathā paṭipajjamāno yass'atthāya kula-puttā samma-d eva agārasmā anagāriyaṃ pabbajanti,||
tad anuttaraṃ Brahma-cariyaṃ pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharissati pañca vassāni.|| ||

Tiṭṭhantu Nigrodha pañca vassāni.|| ||

Etu viññū puriso asaṭho amāyāvī ujujātiko,||
ahamanusāsāmi,||
ahaṃ Dhammaṃ desemi.|| ||

Yath'ānusiṭṭhaṃ tathā paṭipajjamāno yass'atthāya kula-puttā samma-d eva agārasmā anagāriyaṃ pabbajanti,||
tad anuttaraṃ Brahma-cariyaṃ pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharissati cattāri vassāni.|| ||

Tiṭṭhantu Nigrodha cattāri vassāni.|| ||

Etu viññū puriso asaṭho amāyāvī ujujātiko,||
ahamanusāsāmi,||
ahaṃ Dhammaṃ desemi.|| ||

Yath'ānusiṭṭhaṃ tathā paṭipajjamāno yass'atthāya kula-puttā samma-d eva agārasmā anagāriyaṃ pabbajanti,||
tad anuttaraṃ Brahma-cariyaṃ pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharissati tīṇi vassāni.|| ||

Tiṭṭhantu Nigrodha, tīṇi vassāni.|| ||

Etu viññū puriso asaṭho amāyāvī ujujātiko,||
ahamanusāsāmi,||
ahaṃ Dhammaṃ desemi.|| ||

Yath'ānusiṭṭhaṃ tathā paṭipajjamāno yass'atthāya kula-puttā samma-d eva agārasmā anagāriyaṃ pabbajanti,||
tad anuttaraṃ Brahma-cariyaṃ pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharissati dve vassāni.|| ||

Tiṭṭhantu Nigrodha, dve vassāni.|| ||

Etu viññū puriso asaṭho amāyāvī ujujātiko,||
ahamanusāsāmi,||
ahaṃ Dhammaṃ desemi.|| ||

Yath'ānusiṭṭhaṃ tathā paṭipajjamāno yass'atthāya kula-puttā samma-d eva agārasmā anagāriyaṃ pabbajanti,||
tad anuttaraṃ Brahma-cariyaṃ pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharissati ekaṃ vassaṃ.|| ||

Tiṭṭhatu Nigrodha, ekaṃ vassaṃ.|| ||

Etu viññū puriso asaṭho amāyāvī ujujātiko,||
ahamanusāsāmi,||
ahaṃ Dhammaṃ desemi.|| ||

Yath'ānusiṭṭhaṃ tathā paṭipajjamāno yass'atthāya kula-puttā samma-d eva agārasmā anagāriyaṃ pabbajanti,||
tad anuttaraṃ Brahma-cariyaṃ pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharissati satta māsāni.|| ||

Tiṭṭhantu Nigrodha, satta māsāni.|| ||

Etu viññū puriso asaṭho amāyāvī ujujātiko,||
ahamanusāsāmi,||
ahaṃ Dhammaṃ desemi.|| ||

Yath'ānusiṭṭhaṃ tathā paṭipajjamāno yass'atthāya kula-puttā samma-d eva agārasmā anagāriyaṃ pabbajanti,||
tad anuttaraṃ Brahma-cariyaṃ pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharissati cha māsāni.|| ||

Tiṭṭhantu Nigrodha, cha māsāni.|| ||

Etu viññū puriso asaṭho amāyāvī ujujātiko,||
ahamanusāsāmi,||
ahaṃ Dhammaṃ desemi.|| ||

Yath'ānusiṭṭhaṃ tathā paṭipajjamāno yass'atthāya kula-puttā samma-d eva agārasmā anagāriyaṃ pabbajanti,||
tad anuttaraṃ Brahma-cariyaṃ pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharissati pañca māsāni.|| ||

Tiṭṭhantu Nigrodha, pañca māsāni.|| ||

Etu viññū puriso asaṭho amāyāvī ujujātiko,||
ahamanusāsāmi,||
ahaṃ Dhammaṃ desemi.|| ||

Yath'ānusiṭṭhaṃ tathā paṭipajjamāno yass'atthāya kula-puttā samma-d eva agārasmā anagāriyaṃ pabbajanti,||
tad anuttaraṃ Brahma-cariyaṃ pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharissati [56] cattāri māsāni.|| ||

Tiṭṭhantu Nigrodha, cattāri māsāni.|| ||

Etu viññū puriso asaṭho amāyāvī ujujātiko,||
ahamanusāsāmi,||
ahaṃ Dhammaṃ desemi.|| ||

Yath'ānusiṭṭhaṃ tathā paṭipajjamāno yass'atthāya kula-puttā samma-d eva agārasmā anagāriyaṃ pabbajanti,||
tad anuttaraṃ Brahma-cariyaṃ pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharissati tīṇi māsāni.|| ||

Tiṭṭhantu Nigrodha, tīṇi māsāni.|| ||

Etu viññū puriso asaṭho amāyāvī ujujātiko,||
ahamanusāsāmi,||
ahaṃ Dhammaṃ desemi.|| ||

Yath'ānusiṭṭhaṃ tathā paṭipajjamāno yass'atthāya kula-puttā samma-d eva agārasmā anagāriyaṃ pabbajanti,||
tad anuttaraṃ Brahma-cariyaṃ pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharissati dve māsāni.|| ||

Tiṭṭhantu Nigrodha, dve māsāni.|| ||

Etu viññū puriso asaṭho amāyāvī ujujātiko,||
ahamanusāsāmi,||
ahaṃ Dhammaṃ desemi.|| ||

Yath'ānusiṭṭhaṃ tathā paṭipajjamāno yass'atthāya kula-puttā samma-d eva agārasmā anagāriyaṃ pabbajanti,||
tad anuttaraṃ Brahma-cariyaṃ pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharissati ekamāsaṃ.|| ||

Tiṭṭhatu Nigrodha, ekamāsaṃ.|| ||

Etu viññū puriso asaṭho amāyāvī ujujātiko,||
ahamanusāsāmi,||
ahaṃ Dhammaṃ desemi.|| ||

Yath'ānusiṭṭhaṃ tathā paṭipajjamāno yass'atthāya kula-puttā samma-d eva agārasmā anagāriyaṃ pabbajanti,||
tad anuttaraṃ Brahma-cariyaṃ pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharissati aḍḍhamāsaṃ.|| ||

Tiṭṭhatu Nigrodha, aḍḍhamāso.|| ||

Etu viññū puriso asaṭho amāyāvī ujujātiko,||
ahamanusāsāmi,||
ahaṃ Dhammaṃ desemi.|| ||

Yath'ānusiṭṭhaṃ tathā paṭipajjamāno yass'atthāya kula-puttā samma-d eva agārasmā anagāriyaṃ pabbajanti,||
tad anuttaraṃ Brahma-cariyaṃ pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharissati sattāhaṃ.|| ||

 

§

 

23. Siyā kho pana te Nigrodha,||
evam assa:|| ||

'Antevāsikamyatā no Samaṇo Gotamo evam āhā' ti.|| ||

Na kho pan'etaṃ Nigrodha,||
evaṃ daṭṭhabbaṃ,||
yo eva vo ācariyo||
so eva vo ācariyo hotu.|| ||

Siyā kho pana te Nigrodha,||
evam assa:|| ||

'Uddesā no cāvetu-kāmo Samaṇo Gotamo evam āhā' ti.|| ||

Na kho pan'etaṃ Nigrodha,||
evaṃ daṭṭhabbaṃ,||
yo eva vo uddeso,||
so eva vo uddeso hotu.|| ||

Siyā kho pana te Nigrodha,||
evam assa:|| ||

'Ājīvā no cāvetu-kāmo Samaṇo Gotamo evam āhā' ti.|| ||

Na kho pan'etaṃ Nigrodha,||
evaṃ daṭṭhabbaṃ||
yo eva vo ājīvo||
so eva vo ājīvo hotu.|| ||

Siyā kho pana te Nigrodha,||
evam assa:|| ||

'Ye no dhammā akusalā akusala-saṅkhātā sācariyakānaṃ,||
tesu patiṭṭhāpetu-kāmo Samaṇo Gotamo evam āhā' ti.|| ||

Na kho pan'etaṃ Nigrodha,||
evaṃ daṭṭhabbaṃ,||
akusalā c'eva vo dhammā hontu||
akusala-saṅkhātā sācariyakānaṃ.|| ||

Siyā kho pana te Nigrodha,||
evam assa:|| ||

'Ye no dhammā kusal-ā-kusala-saṅkhātā sācariyakānaṃ,||
tehi vivecetu-kāmo Samaṇo Gotamo evam āhā' ti.|| ||

Na kho pan'etaṃ Nigrodha,||
evaṃ daṭṭhabbaṃ,||
kusalā c'eva vo dhammā hontu||
kusala-saṅkhātā sācariyakānaṃ.|| ||

Iti kho'haṃ Nigrodha,||
n'eva antevāsi-kamyatā evaṃ vadāmi,||
na pi uddesā cāvetu-kāmo [57] evaṃ vadāmi.|| ||

Na pi ājīvā cāvetu-kāmo evaṃ vadāmi,||
na pi ye vo dhammā akusalā akusala-saṅkhātā sācariyakānaṃ tesu patiṭṭhāpetu-kāmo evaṃ vadāmi,||
na pi ye vo dhammā kusal-ā-kusala-saṅkhātā sācariyakānaṃ tehi vivecetu-kāmo evaṃ vadāmi.|| ||

Santi ca kho Nigrodha,||
akusalā dhammā appahīṇā saṅkilesikā pono-bhavikā sadarā dukkha-vipākā āyatiṃ jāti-jarā-maraṇiyā,||
yes'āhaṃ pahānāya Dhammaṃ desemi,||
yathā paṭipannānaṃ vo saṅkilesikā dhammā pahiyissanti,||
vodāniyā dhammā abhivaḍḍhassanti,||
paññāpāripūriṃ vepullattañ ca diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharissathā" ti.|| ||

24. Evaṃ vutte te paribbājakā tuṇhī-bhūtā maṅku-bhūtā patta-k-khandhā adho-mukhā pajjhāyantā appaṭibhāṇā nisidiṃsu,||
yathā taṃ Mārena pariyuṭṭhita-cittā.|| ||

Atha kho Bhagavato etad ahosi:|| ||

'Sabbe p'ime mogha-purisā phuṭṭhā Pāpimatā,||
yatra hi nāma ekassa pi na evaṃ bhavissati —||
"Handa mayaṃ aññāṇattham pi Samaṇe Gotame Brahma-cariyaṃ carāma,||
kiṃ karissati sattāho" ti?|| ||

Atha kho Bhagavā Udumbarikāya paribbājakārāme sīha-nādaṃ naditvā,||
vehāsaṃ ababhuggantvā,||
Gijjha-kūṭe pabbate paccuṭṭhāsi.|| ||

Sandhāno gahapati tāva-d-eva Rājagahaṃ pāvisī ti.|| ||

Udumbarika Suttaṃ


Contact:
E-mail
Copyright Statement