Dīgha Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Dīgha Nikāya

Sutta 33

Saṅgīti Suttantaṃ

Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series

 


 

Atthi kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā Sambuddhena satta-dhammā sammad-akkhāto. Tattha sabbeh'eva saṅgāyitabbaṃ na vivaditabbaṃ, yatha-yidaṃ Brahma-cariyaṃ addhaniyaṃ assa cira-ṭ-ṭhitikaṃ, tad assa bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānaṃ.

Katame satta?

[7.01][pts][bodh][olds] Satta ariya-dhanāni:
Saddhā-dhanaṃ, sīla-dhanaṃ, hiri-dhanaṃ, ottappa-dhanaṃ, suta-dhanaṃ cāga-dhanaṃ, paññā-dhanaṃ.

[7.02][pts][bodh][olds] Satta sabbojjh'aṅgā:
Sati-sambojjh'aṅgo, dhamma- [252] vicaya-sambojjh'aṅgo, viriya-sambojjh'aṅgo, pīti-sambojjh'aṅgo, passaddhi-sambojjh'aṅgo, samādhi-sambojjh'aṅgo, upekkhā-sambojjh'aṅgo.

[7.03][pts][bodh][olds] Satta samādhi-parikkhārā:
Sammā-diṭṭhi, sammā-saṃkappo sammā-vācā sammā-kammanto, sammā-ājīvo, sammā-vāyāmo, sammā-sati.

[7.04][pts][bodh][olds] Satta asad'dhammā:
Idh'āvuso bhikkhu assaddho hoti, ahiriko hoti, anottapī hoti, appassuto hoti, kusīto hoti, muṭṭha-ssatī hoti, duppañño hoti.

[7.05][pts][bodh][olds] Satta Sad'Dhammā:
Idh'āvuso bhikkhu saddho hoti, hirīmā hoti, ottapī hoti, bahu-s-suto hoti, āraddha-viriyo hoti, upatthika-sati hoti, paññavā hoti.

[7.06][pts][bodh][olds] Satta sappurisa-dhammā:
Idh'āvuso bhikkhu Dhamm'aññū ca hoti, atth'aññū ca, attaññū ca, matt'aññū ca, kāl'aññū ca, paris'aññū ca, puggalaññū ca.

[7.07][pts][bodh][olds] Satata niddasa-vatthūni:
Idh'āvuso bhikkhu sikkhā-samādāne tibba-c-chando hoti āyatiñ ca sikkhā-samādāne avigata-pemo. Dhamma-nisantiyā tibbacchado hoti āyatiñ ca dhamma-nisantiyā avigata-pemo. Icchā-vinaye tibbacchado hoti āyatiñ ca icchā-vinaye avigat-pemo. Paṭisallāne tibba-c-chando hoti āyatiñ ca paṭisallāne avigata-pemo. Vīriyārambhe tibbavchando hoti āyatiñ ca viriy'ārambhe avigata-pemo. Sati-nepakke tibba-c-chando hoti āyatiñ ca sati-napakke avigata- [253] pemo. Diṭṭhi-paṭivedhe tibba-c-chando hoti āyatiñ ca diṭṭhi-paṭivedhe avigata-pemo.

[7.08][pts][bodh][olds] Satta saññā:
Anicca-saññā, anatta-saññā, asubha-saññā, ādīnava-saññā, pahāna-saññā, virāga-saññā, nirodha-saññā.

[7.09][pts][bodh][olds] Satta balāni:
Saddhā-balaṃ, viriya-balaṃ, hiri-balaṃ, ottappa-balaṃ, sati-balaṃ, samādhi-balaṃ, paññā-balaṃ.

[7.10][pts][bodh][olds] Satta viññāṇa-ṭ-ṭhitiyo:
Sant'āvuso sattā nānatta-kāyā nānatta-saññino, seyyathā pi manussā ekacce ca devā ekacce ca vinipātikā. Ayaṃ paṭhamā viññāṇa-ṭ-ṭhiti.
Sant'āvuso sattā nānatta-kāyā ekatta-saññino seyyathā pi devā Brahma-kāyikā paṭham-ā-bhini-b-battā. Ayaṃ dutiyā viññāṇa-ṭ-ṭhiti.
Sant'āvuso sattā ekatta-kāyā nānatta-saññino, seyyathā pi devā Ābhassarā. Ayaṃ tatiyā viññāṇa-ṭ-ṭhiti.
Sant'āvuso sattā ekatta-kāyā ekatta-saññino, seyyathā pi devā Subhakiṇhā. Ayaṃ catutthi viññāṇa-ṭ-ṭhiti.
Sant'āvuso sattā sabbaso rūpa-saññānaṃ samati-k-kamā paṭigha-saññānaṃ attha-gamā nānatta-saññānaṃ amanasikārā 'Ananto ākāso' ti Ākāsānañ-c'āyatanūpagā. Ayaṃ pañcami viññāṇa-ṭ-ṭhiti.
Sant'āvuso sattā sabbaso Ākāsanañ-c'āyatanaṃ samati-k-kamma 'Anantaṃ viññāṇan' ti Viññāṇañ-c'āyatanūpagā. Ayaṃ chaṭṭhi viññāṇa-ṭ-ṭhiti.
Sant'āvuso sattā sabbaso Viññāṇañ-c'āyatanaṃ samati-k-kamma 'N'atthi kiñcī' ti Ākiñ caññ'āyatanūpagā. Ayaṃ sattamī viññāṇa-ṭ-ṭhiti.

[7.11][pts][bodh][olds] Satta puggalā dakkhiṇeyyo:
Ubhato bhāga- [254] vimutto, paññā-vimutto, kāya-sakkhī, diṭṭhi-ppatto, saddhā-vimutto, dhamm'ānusārī, saddh'ānusārī.

[7.12][pts][bodh][olds] Satta anusayā:
Kāmarāg-ā-nusayo, paṭigh-ā-nusayo, diṭṭh'ānusayo, vicikicch-ā-nusayo, mān-ā-nusayo, bhava-rāg-ā-nusayo, avijj-ā-nusayo.

[7.13][pts][bodh][olds] Satta saṃyojanāni:
Anunaya-saṃyojanaṃ, paṭigha-saṃyojanaṃ, diṭṭhi-saṃyojanaṃ, vicikicchā-saṃyojanaṃ, māna-saṃyojanaṃ, bhava-rāga-saṃyojanaṃ, avijjā-saṃyojanaṃ.

[7.14][pts][bodh][olds] Satta adhikaraṇa-samathā uppannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāya:
Sammukhā-vinayo- dātabbo, sati-vinayo dātabbo, amūḷha-vinayo dātabbo, paṭiññāya kāretabbaṃ, yebhuyyasikā, tassa-pāpiyyasikā, tiṇavatthārako.

Ime kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā Sambuddhena satta dhammā sammad-akkhātā. Tattha sabbeh'eva saṅgāyitabbaṃ na vivaditabbaṃ, yatha-yidaṃ Brahma-cariyaṃ addhaniyaṃ assa cira-ṭ-ṭhitikaṃ, tad assa bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānaṃ.


 [Ones and Twos]  [Threes]  [Fours]  [Fives]  [Sixes]  [Sevens]  [Eights]  [Nines]  [Tens]


Contact:
E-mail
Copyright Statement