Majjhima Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
1. Mūla-Paṇṇāsa
1. Mūla-Pariyāya Vagga

Sutta 1

Mūla-Pariyā'ya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

Namo Tassa Bhagavato Arahato Sammā Sambuddhassa

 


[1]

[1][chlm][pts][ntbb][than][olds][upal] Evam me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Ukkaṭṭhāyaṃ viharati SuBhagavane sālarājamūle.|| ||

Tatra kho Bhagavā bhikkhu āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhu Bhagavato paccassosuṃ||
Bhagavā etad avoca:|| ||

[2][pts][bodh][than][olds][upal] "Sabba-Dhamma-Mūla-Pariyā'ya vo bhikkhave desessāmi,||
taṃ suṇātha||
sādhukaṃ manasi-karotha,||
bhāsissāmī" ti.|| ||

"Evam-bhante" ti kho to bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad-avoca:|| ||

[3][pts][bodh][than][olds][upal] "Idha, bhikkhave, a-s-sutavā puthujjano||
ariyānaṃ adassāvī||
ariya-Dhammassa akovido||
ariya-Dhamme avinīto||
sappurisānaṃ adassāvī||
sappurisa-Dhammassa akovido||
sappurisa-Dhamme avinīto||
paṭhaviṃ paṭhavito sañjānāti,||
paṭhaviṃ paṭhavito saññātvā paṭhaviṃ maññāti,||
paṭhaviyā maññāti,||
paṭhavito maññāti,||
'Paṭhaviṃ-me' ti maññāti,||
paṭhaviṃ abhinandati.|| ||

Taṃ kissa hetu?|| ||

'Apariññātaṃ tassā' ti vadāmi.|| ||

[4][pts][bodh][than][olds][upal] Āpaṃ āpato sañjānāti,||
āpaṃ āpato saññātvā āpaṃ maññāti,||
āpasmiṃ maññāti,||
āpato maññāti,||
'Āpaṃ-me' ti maññāti,||
āpaṃ abhinandati.|| ||

Taṃ kissa hetu?|| ||

'Apariññātaṃ tassā' ti vadāmi.|| ||

[5][pts][bodh][than][olds][upal] Tejaṃ tejato sañjānāti,||
tejaṃ tejato saññātvā tejaṃ maññāti,||
tejasmiṃ maññāti,||
tejato maññāti,||
'Tejaṃ-me' ti maññāti,||
tejaṃ abhinandati.|| ||

Taṃ kissa hetu?|| ||

'Apariññātaṃ tassā' ti vadāmi.|| ||

[6][pts][bodh][than][olds][upal] Vāyaṃ vāyato sañjānāti,||
vāyaṃ vayato saññātvā vāyaṃ maññāti,||
vāyasmiṃ maññāti,||
vāyato maññāti,||
'Vāyaṃ-me' ti maññāti,||
vāyaṃ abhinandati.|| ||

Taṃ kissa hetu?|| ||

Apariññātaṃ tas- [2] sāti vadāmi.|| ||

[7][pts][bodh][than][olds][upal] Bhūte bhūtato sañjānāti,||
bhūte bhūtato saññātvā bhūte maññāti,||
bhūtesu maññāti,||
bhūtato maññāti,||
'Bhūte-me' ti maññāti,||
bhūte abhinandati.|| ||

Taṃ kissa hetu?|| ||

'Apariññātaṃ tassā' ti vadāmi.|| ||

[8][pts][bodh][than][olds][upal] Deve devato sañjānāti,||
deve devato saññātvā deve maññāti,||
devesu maññāti,||
devato maññāti,||
'Deve-me' ti maññāti,||
deve abhinandati.|| ||

Taṃ kissa hetu?|| ||

'Apariññātaṃ tassā' ti vadāmi.|| ||

[9][pts][bodh][than][olds][upal] Pajāpatiṃ Pajāpatito sañjānāti,||
Pajāpatiṃ Pajāpatito saññātvā Pajāpatiṃ maññāti,||
Pajāpatismim maññāti,||
Pajāpatito maññāti,||
'Pajāpatim-me' ti maññāti,||
Pajāpatiṃ abhinandati.|| ||

Taṃ kissa hetu?|| ||

'Apariññātaṃ tassā' ti vadāmi.|| ||

[10][pts][bodh][than][olds][upal] Brahmaṃ Brahmato sañjānāti,||
Brahmaṃ Brahmato saññātvā Brahmaṃ maññāti,||
Brahmani maññāti,||
Brahmato maññāti,||
'Brahmaṃ-me' ti maññāti,||
Brahmaṃ abhinandati.|| ||

Taṃ kissa hetu?|| ||

'Apariññātaṃ tassā' ti vadāmi.|| ||

[11][pts][bodh][than][olds][upal] Ābhassare Ābhassare sañjānāti,||
Ābhassare Ābhassare saññātvā Ābhassare maññāti,||
Ābhassaresu maññāti,||
Ābhassa-rato maññāti,||
'Ābhassare-me' ti maññāti,||
Ābhassare abhinandati.|| ||

Taṃ kissa hetu?|| ||

'Apariññātaṃ tassā' ti vadāmi.|| ||

[12][pts][bodh][than][olds][upal] Subhakiṇṇe Subhakiṇṇato sañjānāti,||
Subhakiṇṇe Subhakiṇṇato saññātvā Subhakiṇṇe maññāti,||
Subhakiṇṇesu maññāti,||
Subhakiṇṇato maññāti,||
'Subhakiṇṇe-me' ti maññāti,||
Subhakiṇṇe abhinandati.|| ||

Taṃ kissa hetu?|| ||

'Apariññātaṃ tassā' ti vadāmi.|| ||

[13][pts][bodh][than][olds][upal] Vehapphale Vehapphalato sañjānāti,||
Vehapphale Vehapphalato saññātvā Vehapphale maññāti,||
Vehapphalesu maññāti,||
Vehapphalato maññāti,||
'Vehapphale-me' ti maññāti,||
Vehapphale abhinandati.|| ||

Taṃ kissa hetu?|| ||

'Apariññātaṃ tassā' ti vadāmi.|| ||

[14][pts][bodh][than][olds][upal] Abhibhuṃ Abhibhūto sañjānāti,||
Abhibhuṃ Abhibhūto saññātvā Abhibhuṃ maññāti,||
Abhibhusmim maññāti,||
Abhibhuto maññāti,||
'Abhibhuṃ-me' ti maññāti,||
Abhibhuṃ abhinandati.|| ||

Taṃ kissa hetu?|| ||

'Apariññātaṃ tassā' ti vadāmi.|| ||

[15][pts][bodh][than][olds][upal] Ākāsanañ-c'āyatanaṃ Ākāsanañ-c'āyatanato sañjānāti,||
Ākāsanañ-c'āyatanaṃ Ākāsanañ-c'āyatanato saññātvā Ākāsanañ-c'āyatanaṃ maññāti,||
Ākāsanañ-c'āyatanasmiṃ maññāti,||
Ākāsanañ-c'āyatanato maññāti,||
'Ākāsanañ-c'āyatanaṃ-me' ti maññāti,||
Ākāsanañ-c'āyatanaṃ abhinandati.|| ||

Taṃ kissa hetu?|| ||

'Apariññātaṃ tassā' ti vadāmi.|| ||

[16][pts][bodh][than][olds][upal] Viññāṇañ-c'āyatanaṃ Viññānañ-c'āyatanato sañjānāti,||
Viññāṇañ-c'āyatanaṃ Viññānañ-c'āyatanato saññātvā [3] Viññāṇañ-c'āyatanaṃ maññāti,||
Viññāṇañ-c'āyatanasmiṃ maññāti,||
Viññāṇañ-c'āyatanato maññāti,||
'Viññāṇañ-c'āyatanaṃ-me' ti maññāti,||
Viññāṇañ-c'āyatanaṃ abhinandati.|| ||

Taṃ kissa hetu?|| ||

'Apariññātaṃ tassā' ti vadāmi.|| ||

[17][pts][bodh][than][olds][upal] Ākiñcāññāyatanaṃ ākiñcāññāyatanato sañjānāti,||
ākiñcāññāyatanaṃ ākiñcāññāyatanato saññātvā ākiñcāññāyatanaṃ maññāti,||
ākiñcāññāyatanasmiṃ maññāti,||
ākiñcāññāyatanato maññāti,||
'Ākiñcāññāyatanaṃ-me' ti maññāti,||
ākiñcāññāyatanaṃ abhinandati.|| ||

Taṃ kissa hetu?|| ||

'Apariññātaṃ tassā' ti vadāmi.|| ||

[18][pts][bodh][than][olds][upal] N'eva-saññā-nā-saññ'āyatanaṃ N'eva-saññā-nā-saññ'āyatanato sañjānāti,||
N'eva-saññā-nā-saññ'āyatanaṃ N'eva-saññā-nā-saññ'āyatanato saññātvā N'eva-saññā-nā-saññ'āyatanaṃ maññāti,||
N'eva-saññā-nā-saññ'āyatanasmiṃ maññāti,||
N'eva-saññā-nā-saññ'āyatanato maññāti,||
'N'eva-saññā-nā-saññ'āyatanaṃ-me' ti maññāti,||
N'eva-saññā-nā-saññ'āyatanaṃ abhinandati.|| ||

Taṃ kissa hetu?|| ||

'Apariññātaṃ tassā' ti vadāmi.|| ||

[19][pts][bodh][than][olds][upal] Diṭṭhaṃ diṭṭhato sañjānāti,||
diṭṭhaṃ diṭṭhato saññātvā diṭṭhaṃ maññāti,||
diṭṭhasmiṃ maññāti,||
diṭṭhato maññāti,||
'Diṭṭhaṃ-me' ti maññāti,||
diṭṭhaṃ abhinandati.|| ||

Taṃ kissa hetu?|| ||

'Apariññātaṃ tassā' ti vadāmi.|| ||

[20][pts][bodh][than][olds][upal] Sutaṃ sutato sañjānāti,||
sutaṃ sutato saññātvā sutaṃ maññāti,||
sutasmiṃ maññāti,||
sutato maññāti,||
'Sutaṃ-me' ti maññāti,||
sutaṃ abhinandati.|| ||

Taṃ kissa hetu?|| ||

'Apariññātaṃ tassā' ti vadāmi.|| ||

[21][pts][bodh][than][olds][upal] Mutaṃ mutato sañjānāti,||
mutaṃ mutato saññātvā mutaṃ maññāti,||
mutasmiṃ maññāti,||
mutato maññāti,||
'Mutaṃ-me' ti maññāti,||
mutaṃ abhinandati.|| ||

Taṃ kissa hetu?|| ||

'Apariññātaṃ tassā' ti vadāmi.|| ||

[22][pts][bodh][than][olds][upal] Viññātaṃ viññātato sañjānāti,||
viññātaṃ viññātato saññātvā viññātaṃ maññāti,||
viññātasmiṃ maññāti,||
viññātato maññāti,||
'Viññātaṃ-me' ti maññāti,||
viññātaṃ abhinandati.|| ||

Taṃ kissa hetu?|| ||

'Apariññātaṃ tassā' ti vadāmi.|| ||

[23][pts][bodh][than][olds][upal] Ekattaṃ ekattato sañjānāti,||
ekattaṃ ekattato saññātvā ekattaṃ maññāti,||
ekattasmiṃ maññāti,||
ekattato maññāti,||
'Ekattaṃ-me' ti maññāti,||
ekattaṃ abhinandati.|| ||

Taṃ kissa hetu?|| ||

'Apariññātaṃ tassā' ti vadāmi.|| ||

[24][pts][bodh][than][olds][upal] Nānataṃ nānattato sañjānāti,||
nānataṃ nānattato saññātvā nānataṃ maññāti,||
nānatatasmiṃ maññāti,||
nānatato maññāti,||
'Nānataṃ-me' ti maññāti,||
nānataṃ abhinandati.|| ||

Taṃ kissa hetu?|| ||

'Apariññātaṃ tassā' ti vadāmi.|| ||

[25][pts][bodh][than][olds][upal] Sabbaṃ sabbato sañjānāti,||
sabbaṃ sabbato saññātvā sabbaṃ maññāti,||
sabbas- [4] miṃ maññāti,||
sabbato maññāti,||
'Sabbaṃ-me' ti maññāti,||
sabbaṃ abhinandati.|| ||

Taṃ kissa hetu?|| ||

'Apariññātaṃ tassā' ti vadāmi.|| ||

[26][pts][bodh][than][olds][upal] Nibbānaṃ Nibbānato sañjānāti,||
Nibbānaṃ Nibbānato maññāti,||
Nibbānaṃ maññāti Nibbānasmiṃ maññāti,||
Nibbānato maññāti,||
'Nibbānaṃ-me' ti maññāti,||
Nibbānaṃ abhinandati.|| ||

Taṃ kissa hetu?|| ||

'Apariññātaṃ tassā' ti vadāmi.|| ||

 

§

 

[27-50][pts][bodh][than][olds][upal] Yo pi so bhikkhave bhikkhu sekho appattaṃānaso anuttaraṃ yoga-k-khemaṃ patthayamāno viharati,||
so pi paṭhaviṃ paṭhavito abhijānāti,||
paṭhaviṃ paṭhavito abhiññāya paṭhaviṃ mā maññi,||
paṭhaviyā mā maññi,||
paṭhavito mā maññi,||
'Paṭhavim-me' ti mā maññi,||
paṭhaviṃ mā abhinandi.|| ||

Taṃ kissa hetu?|| ||

'Pariññeyyam tassā' ti vadāmi.|| ||

Āpaṃ āpato abhijānāti,||
āpaṃ āpato abhiññāya āpaṃ mā maññi,||
āpasmiṃ mā maññi,||
āpato mā maññi,||
'Āpaṃ-me' ti mā maññi,||
āpaṃ mā abhinandi.|| ||

Taṃ kissa hetu?|| ||

'Pariññeyyam tassā' ti vadāmi.|| ||

Tejaṃ tejato abhijānāti,||
tejaṃ tejato abhiññāya tejaṃ mā maññi,||
tejasmiṃ mā maññi,||
tejato mā maññi,||
'Tejaṃ-me' ti mā maññi,||
tejaṃ mā abhinandi.|| ||

Taṃ kissa hetu?|| ||

'Pariññeyyam tassā' ti vadāmi.|| ||

Vāyaṃ vāyato abhijānāti,||
vāyaṃ vayato abhiññāya vāyaṃ mā maññi,||
vāyasmiṃ mā maññi,||
vāyato mā maññi,||
'Vāyaṃ-me' ti mā maññi,||
vāyaṃ mā abhinandi.|| ||

Taṃ kissa hetu?|| ||

Pariññeyyam tassāti vadāmi.|| ||

Bhūte bhūtato abhijānāti,||
bhūte bhūtato abhiññāya bhūte mā maññi,||
bhūtesu mā maññi,||
bhūtato mā maññi,||
'Bhūte-me' ti mā maññi,||
bhūte mā abhinandi.|| ||

Taṃ kissa hetu?|| ||

'Pariññeyyam tassā' ti vadāmi.|| ||

Deve devato abhijānāti,||
deve devato abhiññāya deve mā maññi,||
devesu mā maññi,||
devato mā maññi,||
'Deve-me' ti mā maññi,||
deve mā abhinandi.|| ||

Taṃ kissa hetu?|| ||

'Pariññeyyam tassā' ti vadāmi.|| ||

Pajāpatiṃ Pajāpatito abhijānāti,||
Pajāpatiṃ Pajāpatito abhiññāya Pajāpatiṃ mā maññi,||
Pajāpatismim mā maññi,||
Pajāpatito mā maññi,||
'Pajāpatim-me' ti mā maññi,||
Pajāpatiṃ mā abhinandi.|| ||

Taṃ kissa hetu?|| ||

'Pariññeyyam tassā' ti vadāmi.|| ||

Brahmaṃ Brahmato abhijānāti,||
Brahmaṃ Brahmato abhiññāya Brahmaṃ mā maññi,||
Brahmani mā maññi,||
Brahmato mā maññi,||
'Brahmaṃ-me' ti mā maññi,||
Brahmaṃ mā abhinandi.|| ||

Taṃ kissa hetu?|| ||

'Pariññeyyam tassā' ti vadāmi.|| ||

Ābhassare Ābhassare abhijānāti,||
Ābhassare Ābhassare abhiññāya Ābhassare mā maññi,||
Ābhassaresu mā maññi,||
Ābhassa-rato mā maññi,||
'Ābhassare-me' ti mā maññi,||
Ābhassare mā abhinandi.|| ||

Taṃ kissa hetu?|| ||

'Pariññeyyam tassā' ti vadāmi.|| ||

Subhakiṇṇe Subhakiṇṇato abhijānāti,||
Subhakiṇṇe Subhakiṇṇato abhiññāya Subhakiṇṇe mā maññi,||
Subhakiṇṇesu mā maññi,||
Subhakiṇṇato mā maññi,||
'Subhakiṇṇe-me' ti mā maññi,||
Subhakiṇṇe mā abhinandi.|| ||

Taṃ kissa hetu?|| ||

'Pariññeyyam tassā' ti vadāmi.|| ||

Vehapphale Vehapphalato abhijānāti,||
Vehapphale Vehapphalato abhiññāya Vehapphale mā maññi,||
Vehapphalesu mā maññi,||
Vehapphalato mā maññi,||
'Vehapphale-me' ti mā maññi,||
Vehapphale mā abhinandi.|| ||

Taṃ kissa hetu?|| ||

'Pariññeyyam tassā' ti vadāmi.|| ||

Abhibhuṃ Abhibhūto abhijānāti,||
Abhibhuṃ Abhibhūto abhiññāya Abhibhuṃ mā maññi,||
Abhibhusmim mā maññi,||
Abhibhuto mā maññi,||
'Abhibhuṃ-me' ti mā maññi,||
Abhibhuṃ mā abhinandi.|| ||

Taṃ kissa hetu?|| ||

'Pariññeyyam tassā' ti vadāmi.|| ||

Ākāsanañ-c'āyatanaṃ Ākāsanañ-c'āyatanato abhijānāti,||
Ākāsanañ-c'āyatanaṃ Ākāsanañ-c'āyatanato abhiññāya Ākāsanañ-c'āyatanaṃ mā maññi,||
Ākāsanañ-c'āyatanasmiṃ mā maññi,||
Ākāsanañ-c'āyatanato mā maññi,||
'Ākāsanañ-c'āyatanaṃ-me' ti mā maññi,||
Ākāsanañ-c'āyatanaṃ mā abhinandi.|| ||

Taṃ kissa hetu?|| ||

'Pariññeyyam tassā' ti vadāmi.|| ||

Viññāṇañ-c'āyatanaṃ Viññānañ-c'āyatanato abhijānāti,||
Viññāṇañ-c'āyatanaṃ Viññānañ-c'āyatanato abhiññāya Viññāṇañ-c'āyatanaṃ mā maññi,||
Viññāṇañ-c'āyatanasmiṃ mā maññi,||
Viññāṇañ-c'āyatanato mā maññi,||
'Viññāṇañ-c'āyatanaṃ-me' ti mā maññi,||
Viññāṇañ-c'āyatanaṃ mā abhinandi.|| ||

Taṃ kissa hetu?|| ||

'Pariññeyyam tassā' ti vadāmi.|| ||

Ākiñcāññāyatanaṃ ākiñcāññāyatanato abhijānāti,||
ākiñcāññāyatanaṃ ākiñcāññāyatanato abhiññāya ākiñcāññāyatanaṃ mā maññi,||
ākiñcāññāyatanasmiṃ mā maññi,||
ākiñcāññāyatanato mā maññi,||
'Ākiñcāññāyatanaṃ-me' ti mā maññi,||
ākiñcāññāyatanaṃ mā abhinandi.|| ||

Taṃ kissa hetu?|| ||

'Pariññeyyam tassā' ti vadāmi.|| ||

N'eva-saññā-nā-saññ'āyatanaṃ N'eva-saññā-nā-saññ'āyatanato abhijānāti,||
N'eva-saññā-nā-saññ'āyatanaṃ N'eva-saññā-nā-saññ'āyatanato abhiññāya N'eva-saññā-nā-saññ'āyatanaṃ mā maññi,||
N'eva-saññā-nā-saññ'āyatanasmiṃ mā maññi,||
N'eva-saññā-nā-saññ'āyatanato mā maññi,||
'N'eva-saññā-nā-saññ'āyatanaṃ-me' ti mā maññi,||
N'eva-saññā-nā-saññ'āyatanaṃ mā abhinandi.|| ||

Taṃ kissa hetu?|| ||

'Pariññeyyam tassā' ti vadāmi.|| ||

Diṭṭhaṃ diṭṭhato abhijānāti,||
diṭṭhaṃ diṭṭhato abhiññāya diṭṭhaṃ mā maññi,||
diṭṭhasmiṃ mā maññi,||
diṭṭhato mā maññi,||
'Diṭṭhaṃ-me' ti mā maññi,||
diṭṭhaṃ mā abhinandi.|| ||

Taṃ kissa hetu?|| ||

'Pariññeyyam tassā' ti vadāmi.|| ||

Sutaṃ sutato abhijānāti,||
sutaṃ sutato abhiññāya sutaṃ mā maññi,||
sutasmiṃ mā maññi,||
sutato mā maññi,||
'Sutaṃ-me' ti mā maññi,||
sutaṃ mā abhinandi.|| ||

Taṃ kissa hetu?|| ||

'Pariññeyyam tassā' ti vadāmi.|| ||

Mutaṃ mutato abhijānāti,||
mutaṃ mutato abhiññāya mutaṃ mā maññi,||
mutasmiṃ mā maññi,||
mutato mā maññi,||
'Mutaṃ-me' ti mā maññi,||
mutaṃ mā abhinandi.|| ||

Taṃ kissa hetu?|| ||

'Pariññeyyam tassā' ti vadāmi.|| ||

Viññātaṃ viññātato abhijānāti,||
viññātaṃ viññātato abhiññāya viññātaṃ mā maññi,||
viññātasmiṃ mā maññi,||
viññātato mā maññi,||
'Viññātaṃ-me' ti mā maññi,||
viññātaṃ mā abhinandi.|| ||

Taṃ kissa hetu?|| ||

'Pariññeyyam tassā' ti vadāmi.|| ||

Ekattaṃ ekattato abhijānāti,||
ekattaṃ ekattato abhiññāya ekattaṃ mā maññi,||
ekattasmiṃ mā maññi,||
ekattato mā maññi,||
'Ekattaṃ-me' ti mā maññi,||
ekattaṃ mā abhinandi.|| ||

Taṃ kissa hetu?|| ||

'Pariññeyyam tassā' ti vadāmi.|| ||

Nānataṃ nānattato abhijānāti,||
nānataṃ nānattato abhiññāya nānataṃ mā maññi,||
nānatatasmiṃ mā maññi,||
nānatato mā maññi,||
'Nānataṃ-me' ti mā maññi,||
nānataṃ mā abhinandi.|| ||

Taṃ kissa hetu?|| ||

'Pariññeyyam tassā' ti vadāmi.|| ||

Sabbaṃ sabbato abhijānāti,||
sabbaṃ sabbato abhiññāya sabbaṃ mā maññi,||
sabbasmiṃ mā maññi,||
sabbato mā maññi,||
'Sabbaṃ-me' ti mā maññi,||
sabbaṃ mā abhinandi.|| ||

Taṃ kissa hetu?|| ||

'Pariññeyyam tassā' ti vadāmi.|| ||

Nibbānaṃ Nibbānato abhijānāti,||
Nibbānaṃ Nibbānato abhiññāya Nibbānaṃ mā maññi,||
Nibbānasmiṃ mā maññi,||
Nibbānato mā maññi,||
'Nibbānaṃ-me' ti mā maññi,||
Nibbānaṃ mā abhinandi.|| ||

Taṃ kissa hetu?|| ||

'Pariññeyyam tassā' ti vadāmi.|| ||

 

§

 

[51-74][pts][bodh][than][olds][upal] Yo pi so bhikkhave bhikkhu arahaṃ khīṇ'āsavo vusitavā kata-karaṇīyo ohita-bhāro anuppatta-sadattho parikkhīṇa-bhava-saṃyojano samma-d-aññā vimutto,||
so pi paṭhaviṃ paṭhavito abhijānāti,||
paṭhaviṃ paṭhavito abhiññāya paṭhaviṃ na maññāti,||
paṭhaviyā na maññāti,||
paṭhavito na maññāti,||
'Paṭhavim-me' ti na maññāti,||
paṭhaviṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

'Pariññātaṃ tassā' ti vadāmi.|| ||

Āpaṃ āpato abhijānāti,||
āpaṃ āpato abhiññāya āpaṃ na maññāti,||
āpasmiṃ na maññāti,||
āpato na maññāti,||
'Āpaṃ-me' ti na maññāti,||
āpaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

'Pariññātaṃ tassā' ti vadāmi.|| ||

Tejaṃ tejato sañjānāti,||
tejaṃ tejato saññātvā tejaṃ na maññāti,||
tejasmiṃ na maññāti,||
tejato na maññāti,||
'Tejaṃ-me' ti na maññāti,||
tejaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

'Pariññātaṃ tassā' ti vadāmi.|| ||

Vāyaṃ vāyato sañjānāti,||
vāyaṃ vayato saññātvā vāyaṃ na maññāti,||
vāyasmiṃ na maññāti,||
vāyato na maññāti,||
'Vāyaṃ-me' ti na maññāti,||
vāyaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Pariññātaṃ tassāti vadāmi.|| ||

Bhūte bhūtato sañjānāti,||
bhūte bhūtato saññātvā bhūte na maññāti,||
bhūtesu na maññāti,||
bhūtato na maññāti,||
'Bhūte-me' ti na maññāti,||
bhūte n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

'Pariññātaṃ tassā' ti vadāmi.|| ||

Deve devato sañjānāti,||
deve devato saññātvā deve na maññāti,||
devesu na maññāti,||
devato na maññāti,||
'Deve-me' ti na maññāti,||
deve n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

'Pariññātaṃ tassā' ti vadāmi.|| ||

Pajāpatiṃ Pajāpatito sañjānāti,||
Pajāpatiṃ Pajāpatito saññātvā Pajāpatiṃ na maññāti,||
Pajāpatismim na maññāti,||
Pajāpatito na maññāti,||
'Pajāpatim-me' ti na maññāti,||
Pajāpatiṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

'Pariññātaṃ tassā' ti vadāmi.|| ||

Brahmaṃ Brahmato sañjānāti,||
Brahmaṃ Brahmato saññātvā Brahmaṃ na maññāti,||
Brahmani na maññāti,||
Brahmato na maññāti,||
'Brahmaṃ-me' ti na maññāti,||
Brahmaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

'Pariññātaṃ tassā' ti vadāmi.|| ||

Ābhassare Ābhassare sañjānāti,||
Ābhassare Ābhassare saññātvā Ābhassare na maññāti,||
Ābhassaresu na maññāti,||
Ābhassa-rato na maññāti,||
'Ābhassare-me' ti na maññāti,||
Ābhassare n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

'Pariññātaṃ tassā' ti vadāmi.|| ||

Subhakiṇṇe Subhakiṇṇato sañjānāti,||
Subhakiṇṇe Subhakiṇṇato saññātvā Subhakiṇṇe na maññāti,||
Subhakiṇṇesu na maññāti,||
Subhakiṇṇato na maññāti,||
'Subhakiṇṇe-me' ti na maññāti,||
Subhakiṇṇe n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

'Pariññātaṃ tassā' ti vadāmi.|| ||

Vehapphale Vehapphalato sañjānāti,||
Vehapphale Vehapphalato saññātvā Vehapphale na maññāti,||
Vehapphalesu na maññāti,||
Vehapphalato na maññāti,||
'Vehapphale-me' ti na maññāti,||
Vehapphale n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

'Pariññātaṃ tassā' ti vadāmi.|| ||

Abhibhuṃ Abhibhūto sañjānāti,||
Abhibhuṃ Abhibhūto saññātvā Abhibhuṃ na maññāti,||
Abhibhusmim na maññāti,||
Abhibhuto na maññāti,||
'Abhibhuṃ-me' ti na maññāti,||
Abhibhuṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

'Pariññātaṃ tassā' ti vadāmi.|| ||

Ākāsanañ-c'āyatanaṃ Ākāsanañ-c'āyatanato sañjānāti,||
Ākāsanañ-c'āyatanaṃ Ākāsanañ-c'āyatanato saññātvā Ākāsanañ-c'āyatanaṃ na maññāti,||
Ākāsanañ-c'āyatanasmiṃ na maññāti,||
Ākāsanañ-c'āyatanato na maññāti,||
'Ākāsanañ-c'āyatanaṃ-me' ti na maññāti,||
Ākāsanañ-c'āyatanaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

'Pariññātaṃ tassā' ti vadāmi.|| ||

Viññāṇañ-c'āyatanaṃ Viññānañ-c'āyatanato sañjānāti,||
Viññāṇañ-c'āyatanaṃ Viññānañ-c'āyatanato saññātvā Viññāṇañ-c'āyatanaṃ na maññāti,||
Viññāṇañ-c'āyatanasmiṃ na maññāti,||
Viññāṇañ-c'āyatanato na maññāti,||
'Viññāṇañ-c'āyatanaṃ-me' ti na maññāti,||
Viññāṇañ-c'āyatanaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

'Pariññātaṃ tassā' ti vadāmi.|| ||

Ākiñcāññāyatanaṃ ākiñcāññāyatanato sañjānāti,||
ākiñcāññāyatanaṃ ākiñcāññāyatanato saññātvā ākiñcāññāyatanaṃ na maññāti,||
ākiñcāññāyatanasmiṃ na maññāti,||
ākiñcāññāyatanato na maññāti,||
'Ākiñcāññāyatanaṃ-me' ti na maññāti,||
ākiñcāññāyatanaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

'Pariññātaṃ tassā' ti vadāmi.|| ||

N'eva-saññā-nā-saññ'āyatanaṃ N'eva-saññā-nā-saññ'āyatanato sañjānāti,||
N'eva-saññā-nā-saññ'āyatanaṃ N'eva-saññā-nā-saññ'āyatanato saññātvā N'eva-saññā-nā-saññ'āyatanaṃ na maññāti,||
N'eva-saññā-nā-saññ'āyatanasmiṃ na maññāti,||
N'eva-saññā-nā-saññ'āyatanato na maññāti,||
'N'eva-saññā-nā-saññ'āyatanaṃ-me' ti na maññāti,||
N'eva-saññā-nā-saññ'āyatanaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

'Pariññātaṃ tassā' ti vadāmi.|| ||

Diṭṭhaṃ diṭṭhato sañjānāti,||
diṭṭhaṃ diṭṭhato saññātvā diṭṭhaṃ na maññāti,||
diṭṭhasmiṃ na maññāti,||
diṭṭhato na maññāti,||
'Diṭṭhaṃ-me' ti na maññāti,||
diṭṭhaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

'Pariññātaṃ tassā' ti vadāmi.|| ||

Sutaṃ sutato sañjānāti,||
sutaṃ sutato saññātvā sutaṃ na maññāti,||
sutasmiṃ na maññāti,||
sutato na maññāti,||
'Sutaṃ-me' ti na maññāti,||
sutaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

'Pariññātaṃ tassā' ti vadāmi.|| ||

Mutaṃ mutato sañjānāti,||
mutaṃ mutato saññātvā mutaṃ na maññāti,||
mutasmiṃ na maññāti,||
mutato na maññāti,||
'Mutaṃ-me' ti na maññāti,||
mutaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

'Pariññātaṃ tassā' ti vadāmi.|| ||

Viññātaṃ viññātato sañjānāti,||
viññātaṃ viññātato saññātvā viññātaṃ na maññāti,||
viññātasmiṃ na maññāti,||
viññātato na maññāti,||
'Viññātaṃ-me' ti na maññāti,||
viññātaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

'Pariññātaṃ tassā' ti vadāmi.|| ||

Ekattaṃ ekattato sañjānāti,||
ekattaṃ ekattato saññātvā ekattaṃ na maññāti,||
ekattasmiṃ na maññāti,||
ekattato na maññāti,||
'Ekattaṃ-me' ti na maññāti,||
ekattaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

'Pariññātaṃ tassā' ti vadāmi.|| ||

Nānataṃ nānattato sañjānāti,||
nānataṃ nānattato saññātvā nānataṃ na maññāti,||
nānatatasmiṃ na maññāti,||
nānatato na maññāti,||
'Nānataṃ-me' ti na maññāti,||
nānataṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

'Pariññātaṃ tassā' ti vadāmi.|| ||

Sabbaṃ sabbato sañjānāti,||
sabbaṃ sabbato saññātvā sabbaṃ na maññāti,||
sabbasmiṃ na maññāti,||
sabbato na maññāti,||
'Sabbaṃ-me' ti na maññāti,||
sabbaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

'Pariññātaṃ tassā' ti vadāmi.|| ||

Nibbānaṃ Nibbānato abhijānāti,||
Nibbānaṃ Nibbānato abhiññāya Nibbānaṃ na maññāti,||
Nibbānasmiṃ na maññāti,||
Nibbānato na maññāti,||
'Nibbānaṃ-me' ti na maññāti,||
Nibbānaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

'Pariññātaṃ tassā' ti vadāmi.|| ||

 

§

 

[75-98][pts][bodh][than][olds][upal] Yo pi so bhikkhave bhikkhu arahaṃ khīṇ'āsavo vusitavā kata-karaṇīyo ohita-bhāro anuppatta-sadattho parikkhīṇa-bhava-saṃyojano samma-d-aññā vimutto,||
so pi paṭhaviṃ pa- [5] ṭhavito abhijānāti,||
paṭhaviṃ paṭhavito abhiññāya paṭhaviṃ na maññāti,||
paṭhaviyā na maññāti,||
paṭhavito na maññāti,||
'Paṭhavim-me' ti na maññāti,||
paṭhaviṃ n'ābbhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā rāgassa vīta-rāgattā.|| ||

Āpaṃ āpato abhijānāti,||
āpaṃ āpato abhiññāya āpaṃ na maññāti,||
āpasmiṃ na maññāti,||
āpato na maññāti,||
'Āpaṃ-me' ti na maññāti,||
āpaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā rāgassa vīta-rāgattā.|| ||

Tejaṃ tejato sañjānāti,||
tejaṃ tejato saññātvā tejaṃ na maññāti,||
tejasmiṃ na maññāti,||
tejato na maññāti,||
'Tejaṃ-me' ti na maññāti,||
tejaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā rāgassa vīta-rāgattā.|| ||

Vāyaṃ vāyato sañjānāti,||
vāyaṃ vayato saññātvā vāyaṃ na maññāti,||
vāyasmiṃ na maññāti,||
vāyato na maññāti,||
'Vāyaṃ-me' ti na maññāti,||
vāyaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Pariññātaṃ tassāti vadāmi.|| ||

Bhūte bhūtato sañjānāti,||
bhūte bhūtato saññātvā bhūte na maññāti,||
bhūtesu na maññāti,||
bhūtato na maññāti,||
'Bhūte-me' ti na maññāti,||
bhūte n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā rāgassa vīta-rāgattā.|| ||

Deve devato sañjānāti,||
deve devato saññātvā deve na maññāti,||
devesu na maññāti,||
devato na maññāti,||
'Deve-me' ti na maññāti,||
deve n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā rāgassa vīta-rāgattā.|| ||

Pajāpatiṃ Pajāpatito sañjānāti,||
Pajāpatiṃ Pajāpatito saññātvā Pajāpatiṃ na maññāti,||
Pajāpatismim na maññāti,||
Pajāpatito na maññāti,||
'Pajāpatim-me' ti na maññāti,||
Pajāpatiṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā rāgassa vīta-rāgattā.|| ||

Brahmaṃ Brahmato sañjānāti,||
Brahmaṃ Brahmato saññātvā Brahmaṃ na maññāti,||
Brahmani na maññāti,||
Brahmato na maññāti,||
'Brahmaṃ-me' ti na maññāti,||
Brahmaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā rāgassa vīta-rāgattā.|| ||

Ābhassare Ābhassare sañjānāti,||
Ābhassare Ābhassare saññātvā Ābhassare na maññāti,||
Ābhassaresu na maññāti,||
Ābhassa-rato na maññāti,||
'Ābhassare-me' ti na maññāti,||
Ābhassare n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā rāgassa vīta-rāgattā.|| ||

Subhakiṇṇe Subhakiṇṇato sañjānāti,||
Subhakiṇṇe Subhakiṇṇato saññātvā Subhakiṇṇe na maññāti,||
Subhakiṇṇesu na maññāti,||
Subhakiṇṇato na maññāti,||
'Subhakiṇṇe-me' ti na maññāti,||
Subhakiṇṇe n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā rāgassa vīta-rāgattā.|| ||

Vehapphale Vehapphalato sañjānāti,||
Vehapphale Vehapphalato saññātvā Vehapphale na maññāti,||
Vehapphalesu na maññāti,||
Vehapphalato na maññāti,||
'Vehapphale-me' ti na maññāti,||
Vehapphale n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā rāgassa vīta-rāgattā.|| ||

Abhibhuṃ Abhibhūto sañjānāti,||
Abhibhuṃ Abhibhūto saññātvā Abhibhuṃ na maññāti,||
Abhibhusmim na maññāti,||
Abhibhuto na maññāti,||
'Abhibhuṃ-me' ti na maññāti,||
Abhibhuṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā rāgassa vīta-rāgattā.|| ||

Ākāsanañ-c'āyatanaṃ Ākāsanañ-c'āyatanato sañjānāti,||
Ākāsanañ-c'āyatanaṃ Ākāsanañ-c'āyatanato saññātvā Ākāsanañ-c'āyatanaṃ na maññāti,||
Ākāsanañ-c'āyatanasmiṃ na maññāti,||
Ākāsanañ-c'āyatanato na maññāti,||
'Ākāsanañ-c'āyatanaṃ-me' ti na maññāti,||
Ākāsanañ-c'āyatanaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā rāgassa vīta-rāgattā.|| ||

Viññāṇañ-c'āyatanaṃ Viññānañ-c'āyatanato sañjānāti,||
Viññāṇañ-c'āyatanaṃ Viññānañ-c'āyatanato saññātvā Viññāṇañ-c'āyatanaṃ na maññāti,||
Viññāṇañ-c'āyatanasmiṃ na maññāti,||
Viññāṇañ-c'āyatanato na maññāti,||
'Viññāṇañ-c'āyatanaṃ-me' ti na maññāti,||
Viññāṇañ-c'āyatanaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā rāgassa vīta-rāgattā.|| ||

Ākiñcāññāyatanaṃ ākiñcāññāyatanato sañjānāti,||
ākiñcāññāyatanaṃ ākiñcāññāyatanato saññātvā ākiñcāññāyatanaṃ na maññāti,||
ākiñcāññāyatanasmiṃ na maññāti,||
ākiñcāññāyatanato na maññāti,||
'Ākiñcāññāyatanaṃ-me' ti na maññāti,||
ākiñcāññāyatanaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā rāgassa vīta-rāgattā.|| ||

N'eva-saññā-nā-saññ'āyatanaṃ N'eva-saññā-nā-saññ'āyatanato sañjānāti,||
N'eva-saññā-nā-saññ'āyatanaṃ N'eva-saññā-nā-saññ'āyatanato saññātvā N'eva-saññā-nā-saññ'āyatanaṃ na maññāti,||
N'eva-saññā-nā-saññ'āyatanasmiṃ na maññāti,||
N'eva-saññā-nā-saññ'āyatanato na maññāti,||
'N'eva-saññā-nā-saññ'āyatanaṃ-me' ti na maññāti,||
N'eva-saññā-nā-saññ'āyatanaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā rāgassa vīta-rāgattā.|| ||

Diṭṭhaṃ diṭṭhato sañjānāti,||
diṭṭhaṃ diṭṭhato saññātvā diṭṭhaṃ na maññāti,||
diṭṭhasmiṃ na maññāti,||
diṭṭhato na maññāti,||
'Diṭṭhaṃ-me' ti na maññāti,||
diṭṭhaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā rāgassa vīta-rāgattā.|| ||

Sutaṃ sutato sañjānāti,||
sutaṃ sutato saññātvā sutaṃ na maññāti,||
sutasmiṃ na maññāti,||
sutato na maññāti,||
'Sutaṃ-me' ti na maññāti,||
sutaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā rāgassa vīta-rāgattā.|| ||

Mutaṃ mutato sañjānāti,||
mutaṃ mutato saññātvā mutaṃ na maññāti,||
mutasmiṃ na maññāti,||
mutato na maññāti,||
'Mutaṃ-me' ti na maññāti,||
mutaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā rāgassa vīta-rāgattā.|| ||

Viññātaṃ viññātato sañjānāti,||
viññātaṃ viññātato saññātvā viññātaṃ na maññāti,||
viññātasmiṃ na maññāti,||
viññātato na maññāti,||
'Viññātaṃ-me' ti na maññāti,||
viññātaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā rāgassa vīta-rāgattā.|| ||

Ekattaṃ ekattato sañjānāti,||
ekattaṃ ekattato saññātvā ekattaṃ na maññāti,||
ekattasmiṃ na maññāti,||
ekattato na maññāti,||
'Ekattaṃ-me' ti na maññāti,||
ekattaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā rāgassa vīta-rāgattā.|| ||

Nānataṃ nānattato sañjānāti,||
nānataṃ nānattato saññātvā nānataṃ na maññāti,||
nānatatasmiṃ na maññāti,||
nānatato na maññāti,||
'Nānataṃ-me' ti na maññāti,||
nānataṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā rāgassa vīta-rāgattā.|| ||

Sabbaṃ sabbato sañjānāti,||
sabbaṃ sabbato saññātvā sabbaṃ na maññāti,||
sabbasmiṃ na maññāti,||
sabbato na maññāti,||
'Sabbaṃ-me' ti na maññāti,||
sabbaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā rāgassa vīta-rāgattā.|| ||

Nibbānaṃ Nibbānato abhijānāti,||
Nibbānaṃ Nibbānato abhiññāya Nibbānaṃ na maññāti,||
Nibbānasmiṃ na maññāti,||
Nibbānato na maññāti,||
'Nibbānaṃ-me' ti na maññāti,||
Nibbānaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā rāgassa vīta-rāgattā.|| ||

 

§

 

[99-122][pts][bodh][than][olds][upal] Yo pi so bhikkhave bhikkhu arahaṃ khīṇ'āsavo vusitavā kata-karaṇīyo ohita-bhāro anuppatta-sadattho parikkhīṇa-bhava-saṃyojano samma-d-aññā vimutto,||
so pi paṭhaviṃ paṭhavito abhijānāti,||
paṭhaviṃ paṭhavito abhiññāya paṭhaviṃ na maññāti,||
paṭhaviyā na maññāti,||
paṭhavito na maññāti,||
'Paṭhavim-me' ti na maññāti,||
paṭhaviṃ n'ābbhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā dosassa vīta-dosattā.|| ||

Āpaṃ āpato abhijānāti,||
āpaṃ āpato abhiññāya āpaṃ na maññāti,||
āpasmiṃ na maññāti,||
āpato na maññāti,||
'Āpaṃ-me' ti na maññāti,||
āpaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā dosassa vīta-dosattā.|| ||

Tejaṃ tejato sañjānāti,||
tejaṃ tejato saññātvā tejaṃ na maññāti,||
tejasmiṃ na maññāti,||
tejato na maññāti,||
'Tejaṃ-me' ti na maññāti,||
tejaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā dosassa vīta-dosattā.|| ||

Vāyaṃ vāyato sañjānāti,||
vāyaṃ vayato saññātvā vāyaṃ na maññāti,||
vāyasmiṃ na maññāti,||
vāyato na maññāti,||
'Vāyaṃ-me' ti na maññāti,||
vāyaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Pariññātaṃ tassāti vadāmi.|| ||

Bhūte bhūtato sañjānāti,||
bhūte bhūtato saññātvā bhūte na maññāti,||
bhūtesu na maññāti,||
bhūtato na maññāti,||
'Bhūte-me' ti na maññāti,||
bhūte n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā dosassa vīta-dosattā.|| ||

Deve devato sañjānāti,||
deve devato saññātvā deve na maññāti,||
devesu na maññāti,||
devato na maññāti,||
'Deve-me' ti na maññāti,||
deve n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā dosassa vīta-dosattā.|| ||

Pajāpatiṃ Pajāpatito sañjānāti,||
Pajāpatiṃ Pajāpatito saññātvā Pajāpatiṃ na maññāti,||
Pajāpatismim na maññāti,||
Pajāpatito na maññāti,||
'Pajāpatim-me' ti na maññāti,||
Pajāpatiṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā dosassa vīta-dosattā.|| ||

Brahmaṃ Brahmato sañjānāti,||
Brahmaṃ Brahmato saññātvā Brahmaṃ na maññāti,||
Brahmani na maññāti,||
Brahmato na maññāti,||
'Brahmaṃ-me' ti na maññāti,||
Brahmaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā dosassa vīta-dosattā.|| ||

Ābhassare Ābhassare sañjānāti,||
Ābhassare Ābhassare saññātvā Ābhassare na maññāti,||
Ābhassaresu na maññāti,||
Ābhassa-rato na maññāti,||
'Ābhassare-me' ti na maññāti,||
Ābhassare n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā dosassa vīta-dosattā.|| ||

Subhakiṇṇe Subhakiṇṇato sañjānāti,||
Subhakiṇṇe Subhakiṇṇato saññātvā Subhakiṇṇe na maññāti,||
Subhakiṇṇesu na maññāti,||
Subhakiṇṇato na maññāti,||
'Subhakiṇṇe-me' ti na maññāti,||
Subhakiṇṇe n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā dosassa vīta-dosattā.|| ||

Vehapphale Vehapphalato sañjānāti,||
Vehapphale Vehapphalato saññātvā Vehapphale na maññāti,||
Vehapphalesu na maññāti,||
Vehapphalato na maññāti,||
'Vehapphale-me' ti na maññāti,||
Vehapphale n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā dosassa vīta-dosattā.|| ||

Abhibhuṃ Abhibhūto sañjānāti,||
Abhibhuṃ Abhibhūto saññātvā Abhibhuṃ na maññāti,||
Abhibhusmim na maññāti,||
Abhibhuto na maññāti,||
'Abhibhuṃ-me' ti na maññāti,||
Abhibhuṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā dosassa vīta-dosattā.|| ||

Ākāsanañ-c'āyatanaṃ Ākāsanañ-c'āyatanato sañjānāti,||
Ākāsanañ-c'āyatanaṃ Ākāsanañ-c'āyatanato saññātvā Ākāsanañ-c'āyatanaṃ na maññāti,||
Ākāsanañ-c'āyatanasmiṃ na maññāti,||
Ākāsanañ-c'āyatanato na maññāti,||
'Ākāsanañ-c'āyatanaṃ-me' ti na maññāti,||
Ākāsanañ-c'āyatanaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā dosassa vīta-dosattā.|| ||

Viññāṇañ-c'āyatanaṃ Viññānañ-c'āyatanato sañjānāti,||
Viññāṇañ-c'āyatanaṃ Viññānañ-c'āyatanato saññātvā Viññāṇañ-c'āyatanaṃ na maññāti,||
Viññāṇañ-c'āyatanasmiṃ na maññāti,||
Viññāṇañ-c'āyatanato na maññāti,||
'Viññāṇañ-c'āyatanaṃ-me' ti na maññāti,||
Viññāṇañ-c'āyatanaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā dosassa vīta-dosattā.|| ||

Ākiñcāññāyatanaṃ ākiñcāññāyatanato sañjānāti,||
ākiñcāññāyatanaṃ ākiñcāññāyatanato saññātvā ākiñcāññāyatanaṃ na maññāti,||
ākiñcāññāyatanasmiṃ na maññāti,||
ākiñcāññāyatanato na maññāti,||
'Ākiñcāññāyatanaṃ-me' ti na maññāti,||
ākiñcāññāyatanaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā dosassa vīta-dosattā.|| ||

N'eva-saññā-nā-saññ'āyatanaṃ N'eva-saññā-nā-saññ'āyatanato sañjānāti,||
N'eva-saññā-nā-saññ'āyatanaṃ N'eva-saññā-nā-saññ'āyatanato saññātvā N'eva-saññā-nā-saññ'āyatanaṃ na maññāti,||
N'eva-saññā-nā-saññ'āyatanasmiṃ na maññāti,||
N'eva-saññā-nā-saññ'āyatanato na maññāti,||
'N'eva-saññā-nā-saññ'āyatanaṃ-me' ti na maññāti,||
N'eva-saññā-nā-saññ'āyatanaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā dosassa vīta-dosattā.|| ||

Diṭṭhaṃ diṭṭhato sañjānāti,||
diṭṭhaṃ diṭṭhato saññātvā diṭṭhaṃ na maññāti,||
diṭṭhasmiṃ na maññāti,||
diṭṭhato na maññāti,||
'Diṭṭhaṃ-me' ti na maññāti,||
diṭṭhaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā dosassa vīta-dosattā.|| ||

Sutaṃ sutato sañjānāti,||
sutaṃ sutato saññātvā sutaṃ na maññāti,||
sutasmiṃ na maññāti,||
sutato na maññāti,||
'Sutaṃ-me' ti na maññāti,||
sutaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā dosassa vīta-dosattā.|| ||

Mutaṃ mutato sañjānāti,||
mutaṃ mutato saññātvā mutaṃ na maññāti,||
mutasmiṃ na maññāti,||
mutato na maññāti,||
'Mutaṃ-me' ti na maññāti,||
mutaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā dosassa vīta-dosattā.|| ||

Viññātaṃ viññātato sañjānāti,||
viññātaṃ viññātato saññātvā viññātaṃ na maññāti,||
viññātasmiṃ na maññāti,||
viññātato na maññāti,||
'Viññātaṃ-me' ti na maññāti,||
viññātaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā dosassa vīta-dosattā.|| ||

Ekattaṃ ekattato sañjānāti,||
ekattaṃ ekattato saññātvā ekattaṃ na maññāti,||
ekattasmiṃ na maññāti,||
ekattato na maññāti,||
'Ekattaṃ-me' ti na maññāti,||
ekattaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā dosassa vīta-dosattā.|| ||

Nānataṃ nānattato sañjānāti,||
nānataṃ nānattato saññātvā nānataṃ na maññāti,||
nānatatasmiṃ na maññāti,||
nānatato na maññāti,||
'Nānataṃ-me' ti na maññāti,||
nānataṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā dosassa vīta-dosattā.|| ||

Sabbaṃ sabbato sañjānāti,||
sabbaṃ sabbato saññātvā sabbaṃ na maññāti,||
sabbasmiṃ na maññāti,||
sabbato na maññāti,||
'Sabbaṃ-me' ti na maññāti,||
sabbaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā dosassa vīta-dosattā.|| ||

Nibbānaṃ Nibbānato abhijānāti,||
Nibbānaṃ Nibbānato abhiññāya Nibbānaṃ na maññāti,||
Nibbānasmiṃ na maññāti,||
Nibbānato na maññāti,||
'Nibbānaṃ-me' ti na maññāti,||
Nibbānaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā dosassa vīta-dosattā.|| ||

 

§

 

[123-146][pts][bodh][than][olds][upal] Yo pi so bhikkhave bhikkhu arahaṃ khīṇ'āsavo vusitavā kata-karaṇīyo ohita-bhāro anuppatta-sadattho parikkhīṇa-bhava-saṃyojano samma-d-aññā vimutto,||
so pi paṭhaviṃ paṭhavito abhijānāti,||
paṭhaviṃ paṭhavito abhiññāya paṭhaviṃ na maññāti,||
paṭhaviyā na maññāti,||
paṭhavito na maññāti,||
'Paṭhavim-me' ti na maññāti,||
paṭhaviṃ n'ābbhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā mohassa vīta-ṃohattā.|| ||

Āpaṃ āpato abhijānāti,||
āpaṃ āpato abhiññāya āpaṃ na maññāti,||
āpasmiṃ na maññāti,||
āpato na maññāti,||
'Āpaṃ-me' ti na maññāti,||
āpaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā mohassa vīta-ṃohattā.|| ||

Tejaṃ tejato sañjānāti,||
tejaṃ tejato saññātvā tejaṃ na maññāti,||
tejasmiṃ na maññāti,||
tejato na maññāti,||
'Tejaṃ-me' ti na maññāti,||
tejaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā mohassa vīta-ṃohattā.|| ||

Vāyaṃ vāyato sañjānāti,||
vāyaṃ vayato saññātvā vāyaṃ na maññāti,||
vāyasmiṃ na maññāti,||
vāyato na maññāti,||
'Vāyaṃ-me' ti na maññāti,||
vāyaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Pariññātaṃ tassāti vadāmi.|| ||

Bhūte bhūtato sañjānāti,||
bhūte bhūtato saññātvā bhūte na maññāti,||
bhūtesu na maññāti,||
bhūtato na maññāti,||
'Bhūte-me' ti na maññāti,||
bhūte n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā mohassa vīta-ṃohattā.|| ||

Deve devato sañjānāti,||
deve devato saññātvā deve na maññāti,||
devesu na maññāti,||
devato na maññāti,||
'Deve-me' ti na maññāti,||
deve n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā mohassa vīta-ṃohattā.|| ||

Pajāpatiṃ Pajāpatito sañjānāti,||
Pajāpatiṃ Pajāpatito saññātvā Pajāpatiṃ na maññāti,||
Pajāpatismim na maññāti,||
Pajāpatito na maññāti,||
'Pajāpatim-me' ti na maññāti,||
Pajāpatiṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā mohassa vīta-ṃohattā.|| ||

Brahmaṃ Brahmato sañjānāti,||
Brahmaṃ Brahmato saññātvā Brahmaṃ na maññāti,||
Brahmani na maññāti,||
Brahmato na maññāti,||
'Brahmaṃ-me' ti na maññāti,||
Brahmaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā mohassa vīta-ṃohattā.|| ||

Ābhassare Ābhassare sañjānāti,||
Ābhassare Ābhassare saññātvā Ābhassare na maññāti,||
Ābhassaresu na maññāti,||
Ābhassa-rato na maññāti,||
'Ābhassare-me' ti na maññāti,||
Ābhassare n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā mohassa vīta-ṃohattā.|| ||

Subhakiṇṇe Subhakiṇṇato sañjānāti,||
Subhakiṇṇe Subhakiṇṇato saññātvā Subhakiṇṇe na maññāti,||
Subhakiṇṇesu na maññāti,||
Subhakiṇṇato na maññāti,||
'Subhakiṇṇe-me' ti na maññāti,||
Subhakiṇṇe n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā mohassa vīta-ṃohattā.|| ||

Vehapphale Vehapphalato sañjānāti,||
Vehapphale Vehapphalato saññātvā Vehapphale na maññāti,||
Vehapphalesu na maññāti,||
Vehapphalato na maññāti,||
'Vehapphale-me' ti na maññāti,||
Vehapphale n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā mohassa vīta-ṃohattā.|| ||

Abhibhuṃ Abhibhūto sañjānāti,||
Abhibhuṃ Abhibhūto saññātvā Abhibhuṃ na maññāti,||
Abhibhusmim na maññāti,||
Abhibhuto na maññāti,||
'Abhibhuṃ-me' ti na maññāti,||
Abhibhuṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā mohassa vīta-ṃohattā.|| ||

Ākāsanañ-c'āyatanaṃ Ākāsanañ-c'āyatanato sañjānāti,||
Ākāsanañ-c'āyatanaṃ Ākāsanañ-c'āyatanato saññātvā Ākāsanañ-c'āyatanaṃ na maññāti,||
Ākāsanañ-c'āyatanasmiṃ na maññāti,||
Ākāsanañ-c'āyatanato na maññāti,||
'Ākāsanañ-c'āyatanaṃ-me' ti na maññāti,||
Ākāsanañ-c'āyatanaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā mohassa vīta-ṃohattā.|| ||

Viññāṇañ-c'āyatanaṃ Viññānañ-c'āyatanato sañjānāti,||
Viññāṇañ-c'āyatanaṃ Viññānañ-c'āyatanato saññātvā Viññāṇañ-c'āyatanaṃ na maññāti,||
Viññāṇañ-c'āyatanasmiṃ na maññāti,||
Viññāṇañ-c'āyatanato na maññāti,||
'Viññāṇañ-c'āyatanaṃ-me' ti na maññāti,||
Viññāṇañ-c'āyatanaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā mohassa vīta-ṃohattā.|| ||

Ākiñcāññāyatanaṃ ākiñcāññāyatanato sañjānāti,||
ākiñcāññāyatanaṃ ākiñcāññāyatanato saññātvā ākiñcāññāyatanaṃ na maññāti,||
ākiñcāññāyatanasmiṃ na maññāti,||
ākiñcāññāyatanato na maññāti,||
'Ākiñcāññāyatanaṃ-me' ti na maññāti,||
ākiñcāññāyatanaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā mohassa vīta-ṃohattā.|| ||

N'eva-saññā-nā-saññ'āyatanaṃ N'eva-saññā-nā-saññ'āyatanato sañjānāti,||
N'eva-saññā-nā-saññ'āyatanaṃ N'eva-saññā-nā-saññ'āyatanato saññātvā N'eva-saññā-nā-saññ'āyatanaṃ na maññāti,||
N'eva-saññā-nā-saññ'āyatanasmiṃ na maññāti,||
N'eva-saññā-nā-saññ'āyatanato na maññāti,||
'N'eva-saññā-nā-saññ'āyatanaṃ-me' ti na maññāti,||
N'eva-saññā-nā-saññ'āyatanaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā mohassa vīta-ṃohattā.|| ||

Diṭṭhaṃ diṭṭhato sañjānāti,||
diṭṭhaṃ diṭṭhato saññātvā diṭṭhaṃ na maññāti,||
diṭṭhasmiṃ na maññāti,||
diṭṭhato na maññāti,||
'Diṭṭhaṃ-me' ti na maññāti,||
diṭṭhaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā mohassa vīta-ṃohattā.|| ||

Sutaṃ sutato sañjānāti,||
sutaṃ sutato saññātvā sutaṃ na maññāti,||
sutasmiṃ na maññāti,||
sutato na maññāti,||
'Sutaṃ-me' ti na maññāti,||
sutaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā mohassa vīta-ṃohattā.|| ||

Mutaṃ mutato sañjānāti,||
mutaṃ mutato saññātvā mutaṃ na maññāti,||
mutasmiṃ na maññāti,||
mutato na maññāti,||
'Mutaṃ-me' ti na maññāti,||
mutaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā mohassa vīta-ṃohattā.|| ||

Viññātaṃ viññātato sañjānāti,||
viññātaṃ viññātato saññātvā viññātaṃ na maññāti,||
viññātasmiṃ na maññāti,||
viññātato na maññāti,||
'Viññātaṃ-me' ti na maññāti,||
viññātaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā mohassa vīta-ṃohattā.|| ||

Ekattaṃ ekattato sañjānāti,||
ekattaṃ ekattato saññātvā ekattaṃ na maññāti,||
ekattasmiṃ na maññāti,||
ekattato na maññāti,||
'Ekattaṃ-me' ti na maññāti,||
ekattaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā mohassa vīta-ṃohattā.|| ||

Nānataṃ nānattato sañjānāti,||
nānataṃ nānattato saññātvā nānataṃ na maññāti,||
nānatatasmiṃ na maññāti,||
nānatato na maññāti,||
'Nānataṃ-me' ti na maññāti,||
nānataṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā mohassa vīta-ṃohattā.|| ||

Sabbaṃ sabbato sañjānāti,||
sabbaṃ sabbato saññātvā sabbaṃ na maññāti,||
sabbasmiṃ na maññāti,||
sabbato na maññāti,||
'Sabbaṃ-me' ti na maññāti,||
sabbaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā mohassa vīta-ṃohattā.|| ||

Nibbānaṃ Nibbānato abhijānāti,||
Nibbānaṃ Nibbānato abhiññāya Nibbānaṃ na maññāti,||
Nibbānasmiṃ na maññāti,||
Nibbānato na maññāti,||
'Nibbānaṃ-me' ti na maññāti,||
Nibbānaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā mohassa vīta-ṃohattā.|| ||

 

§

 

[147-170][pts][bodh][than][olds][upal] Tathāgato pi bhikkhave||
arahaṃ||
Sammā Sambuddho||
paṭhaviṃ paṭhavito abhijānāti,||
paṭhaviṃ paṭhavito abhiññāya paṭhaviṃ na maññāti,||
paṭhaviyā na maññāti,||
paṭhavito na maññāti,||
'Paṭhavim-me' ti na maññāti,||
paṭhaviṃ nābbhinan- [6] dati.|| ||

Taṃ kissa hetu?|| ||

'Pariññātaṃ Tathāgatassā' ti vadāmi.|| ||

Āpaṃ āpato abhijānāti,||
āpaṃ āpato abhiññāya āpaṃ na maññāti,||
āpasmiṃ na maññāti,||
āpato na maññāti,||
'Āpaṃ-me' ti na maññāti,||
āpaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

'Pariññātaṃ Tathāgatassā' ti vadāmi.|| ||

Tejaṃ tejato sañjānāti,||
tejaṃ tejato saññātvā tejaṃ na maññāti,||
tejasmiṃ na maññāti,||
tejato na maññāti,||
'Tejaṃ-me' ti na maññāti,||
tejaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

'Pariññātaṃ Tathāgatassā' ti vadāmi.|| ||

Vāyaṃ vāyato sañjānāti,||
vāyaṃ vayato saññātvā vāyaṃ na maññāti,||
vāyasmiṃ na maññāti,||
vāyato na maññāti,||
'Vāyaṃ-me' ti na maññāti,||
vāyaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Pariññātaṃ tassāti vadāmi.|| ||

Bhūte bhūtato sañjānāti,||
bhūte bhūtato saññātvā bhūte na maññāti,||
bhūtesu na maññāti,||
bhūtato na maññāti,||
'Bhūte-me' ti na maññāti,||
bhūte n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

'Pariññātaṃ Tathāgatassā' ti vadāmi.|| ||

Deve devato sañjānāti,||
deve devato saññātvā deve na maññāti,||
devesu na maññāti,||
devato na maññāti,||
'Deve-me' ti na maññāti,||
deve n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

'Pariññātaṃ Tathāgatassā' ti vadāmi.|| ||

Pajāpatiṃ Pajāpatito sañjānāti,||
Pajāpatiṃ Pajāpatito saññātvā Pajāpatiṃ na maññāti,||
Pajāpatismim na maññāti,||
Pajāpatito na maññāti,||
'Pajāpatim-me' ti na maññāti,||
Pajāpatiṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

'Pariññātaṃ Tathāgatassā' ti vadāmi.|| ||

Brahmaṃ Brahmato sañjānāti,||
Brahmaṃ Brahmato saññātvā Brahmaṃ na maññāti,||
Brahmani na maññāti,||
Brahmato na maññāti,||
'Brahmaṃ-me' ti na maññāti,||
Brahmaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

'Pariññātaṃ Tathāgatassā' ti vadāmi.|| ||

Ābhassare Ābhassare sañjānāti,||
Ābhassare Ābhassare saññātvā Ābhassare na maññāti,||
Ābhassaresu na maññāti,||
Ābhassa-rato na maññāti,||
'Ābhassare-me' ti na maññāti,||
Ābhassare n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

'Pariññātaṃ Tathāgatassā' ti vadāmi.|| ||

Subhakiṇṇe Subhakiṇṇato sañjānāti,||
Subhakiṇṇe Subhakiṇṇato saññātvā Subhakiṇṇe na maññāti,||
Subhakiṇṇesu na maññāti,||
Subhakiṇṇato na maññāti,||
'Subhakiṇṇe-me' ti na maññāti,||
Subhakiṇṇe n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

'Pariññātaṃ Tathāgatassā' ti vadāmi.|| ||

Vehapphale Vehapphalato sañjānāti,||
Vehapphale Vehapphalato saññātvā Vehapphale na maññāti,||
Vehapphalesu na maññāti,||
Vehapphalato na maññāti,||
'Vehapphale-me' ti na maññāti,||
Vehapphale n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

'Pariññātaṃ Tathāgatassā' ti vadāmi.|| ||

Abhibhuṃ Abhibhūto sañjānāti,||
Abhibhuṃ Abhibhūto saññātvā Abhibhuṃ na maññāti,||
Abhibhusmim na maññāti,||
Abhibhuto na maññāti,||
'Abhibhuṃ-me' ti na maññāti,||
Abhibhuṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

'Pariññātaṃ Tathāgatassā' ti vadāmi.|| ||

Ākāsanañ-c'āyatanaṃ Ākāsanañ-c'āyatanato sañjānāti,||
Ākāsanañ-c'āyatanaṃ Ākāsanañ-c'āyatanato saññātvā Ākāsanañ-c'āyatanaṃ na maññāti,||
Ākāsanañ-c'āyatanasmiṃ na maññāti,||
Ākāsanañ-c'āyatanato na maññāti,||
'Ākāsanañ-c'āyatanaṃ-me' ti na maññāti,||
Ākāsanañ-c'āyatanaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

'Pariññātaṃ Tathāgatassā' ti vadāmi.|| ||

Viññāṇañ-c'āyatanaṃ Viññānañ-c'āyatanato sañjānāti,||
Viññāṇañ-c'āyatanaṃ Viññānañ-c'āyatanato saññātvā Viññāṇañ-c'āyatanaṃ na maññāti,||
Viññāṇañ-c'āyatanasmiṃ na maññāti,||
Viññāṇañ-c'āyatanato na maññāti,||
'Viññāṇañ-c'āyatanaṃ-me' ti na maññāti,||
Viññāṇañ-c'āyatanaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

'Pariññātaṃ Tathāgatassā' ti vadāmi.|| ||

Ākiñcāññāyatanaṃ ākiñcāññāyatanato sañjānāti,||
ākiñcāññāyatanaṃ ākiñcāññāyatanato saññātvā ākiñcāññāyatanaṃ na maññāti,||
ākiñcāññāyatanasmiṃ na maññāti,||
ākiñcāññāyatanato na maññāti,||
'Ākiñcāññāyatanaṃ-me' ti na maññāti,||
ākiñcāññāyatanaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

'Pariññātaṃ Tathāgatassā' ti vadāmi.|| ||

N'eva-saññā-nā-saññ'āyatanaṃ N'eva-saññā-nā-saññ'āyatanato sañjānāti,||
N'eva-saññā-nā-saññ'āyatanaṃ N'eva-saññā-nā-saññ'āyatanato saññātvā N'eva-saññā-nā-saññ'āyatanaṃ na maññāti,||
N'eva-saññā-nā-saññ'āyatanasmiṃ na maññāti,||
N'eva-saññā-nā-saññ'āyatanato na maññāti,||
'N'eva-saññā-nā-saññ'āyatanaṃ-me' ti na maññāti,||
N'eva-saññā-nā-saññ'āyatanaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

'Pariññātaṃ Tathāgatassā' ti vadāmi.|| ||

Diṭṭhaṃ diṭṭhato sañjānāti,||
diṭṭhaṃ diṭṭhato saññātvā diṭṭhaṃ na maññāti,||
diṭṭhasmiṃ na maññāti,||
diṭṭhato na maññāti,||
'Diṭṭhaṃ-me' ti na maññāti,||
diṭṭhaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

'Pariññātaṃ Tathāgatassā' ti vadāmi.|| ||

Sutaṃ sutato sañjānāti,||
sutaṃ sutato saññātvā sutaṃ na maññāti,||
sutasmiṃ na maññāti,||
sutato na maññāti,||
'Sutaṃ-me' ti na maññāti,||
sutaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

'Pariññātaṃ Tathāgatassā' ti vadāmi.|| ||

Mutaṃ mutato sañjānāti,||
mutaṃ mutato saññātvā mutaṃ na maññāti,||
mutasmiṃ na maññāti,||
mutato na maññāti,||
'Mutaṃ-me' ti na maññāti,||
mutaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

'Pariññātaṃ Tathāgatassā' ti vadāmi.|| ||

Viññātaṃ viññātato sañjānāti,||
viññātaṃ viññātato saññātvā viññātaṃ na maññāti,||
viññātasmiṃ na maññāti,||
viññātato na maññāti,||
'Viññātaṃ-me' ti na maññāti,||
viññātaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

'Pariññātaṃ Tathāgatassā' ti vadāmi.|| ||

Ekattaṃ ekattato sañjānāti,||
ekattaṃ ekattato saññātvā ekattaṃ na maññāti,||
ekattasmiṃ na maññāti,||
ekattato na maññāti,||
'Ekattaṃ-me' ti na maññāti,||
ekattaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

'Pariññātaṃ Tathāgatassā' ti vadāmi.|| ||

Nānataṃ nānattato sañjānāti,||
nānataṃ nānattato saññātvā nānataṃ na maññāti,||
nānatatasmiṃ na maññāti,||
nānatato na maññāti,||
'Nānataṃ-me' ti na maññāti,||
nānataṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

'Pariññātaṃ Tathāgatassā' ti vadāmi.|| ||

Sabbaṃ sabbato sañjānāti,||
sabbaṃ sabbato saññātvā sabbaṃ na maññāti,||
sabbasmiṃ na maññāti,||
sabbato na maññāti,||
'Sabbaṃ-me' ti na maññāti,||
sabbaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

'Pariññātaṃ Tathāgatassā' ti vadāmi.|| ||

Nibbānaṃ Nibbānato abhijānāti,||
Nibbānaṃ Nibbānato abhiññāya Nibbānaṃ na maññāti,||
Nibbānasmiṃ na maññāti,||
Nibbānato na maññāti,||
'Nibbānaṃ-me' ti na maññāti,||
Nibbānaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

'Pariññātaṃ Tathāgatassā' ti vadāmi.|| ||

 

§

 

[171-194][pts][bodh][than][olds][upal] Tathāgato pi bhikkhave||
arahaṃ||
Sammā Sambuddho||
paṭhaviṃ paṭhavito abhijānāti,||
paṭhaviṃ paṭhavito abhiññāya paṭhaviṃ na maññāti,||
paṭhaviyā na maññāti,||
paṭhavito na maññāti,||
'Paṭhavim-me' ti na maññāti,||
paṭhaviṃ n'ābbhinandati.|| ||

Taṃ kissa hetu?|| ||

'Nandī dukkhassa mūlan' ti iti viditvā,||
'bhavā jāti,||
bhūtassa jarā-maraṇan' ti.|| ||

Tasmātiha bhikkhave||
'Tathāgato sabbaso tanhānam khayā||
virāgā nirodhā||
cāgā paṭinissaggā||
anuttaraṃ sammā-sambodhim abhisambuddho' ti vadāmi.|| ||

Āpaṃ āpato abhijānāti,||
āpaṃ āpato abhiññāya āpaṃ na maññāti,||
āpasmiṃ na maññāti,||
āpato na maññāti,||
'Āpaṃ-me' ti na maññāti,||
āpaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

'Nandī dukkhassa mūlan' ti iti viditvā,||
'bhavā jāti,||
bhūtassa jarā-maraṇan' ti.|| ||

Tasmātiha bhikkhave||
'Tathāgato sabbaso tanhānam khayā||
virāgā nirodhā||
cāgā paṭinissaggā||
anuttaraṃ sammā-sambodhim abhisambuddho' ti vadāmi.|| ||

Tejaṃ tejato sañjānāti,||
tejaṃ tejato saññātvā tejaṃ na maññāti,||
tejasmiṃ na maññāti,||
tejato na maññāti,||
'Tejaṃ-me' ti na maññāti,||
tejaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

'Nandī dukkhassa mūlan' ti iti viditvā,||
'bhavā jāti,||
bhūtassa jarā-maraṇan' ti.|| ||

Tasmātiha bhikkhave||
'Tathāgato sabbaso tanhānam khayā||
virāgā nirodhā||
cāgā paṭinissaggā||
anuttaraṃ sammā-sambodhim abhisambuddho' ti vadāmi.|| ||

Vāyaṃ vāyato sañjānāti,||
vāyaṃ vayato saññātvā vāyaṃ na maññāti,||
vāyasmiṃ na maññāti,||
vāyato na maññāti,||
'Vāyaṃ-me' ti na maññāti,||
vāyaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

'Nandī dukkhassa mūlan' ti iti viditvā,||
'bhavā jāti,||
bhūtassa jarā-maraṇan' ti.|| ||

Tasmātiha bhikkhave||
'Tathāgato sabbaso tanhānam khayā||
virāgā nirodhā||
cāgā paṭinissaggā||
anuttaraṃ sammā-sambodhim abhisambuddho' ti vadāmi.|| ||

Bhūte bhūtato sañjānāti,||
bhūte bhūtato saññātvā bhūte na maññāti,||
bhūtesu na maññāti,||
bhūtato na maññāti,||
'Bhūte-me' ti na maññāti,||
bhūte n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

'Nandī dukkhassa mūlan' ti iti viditvā,||
'bhavā jāti,||
bhūtassa jarā-maraṇan' ti.|| ||

Tasmātiha bhikkhave||
'Tathāgato sabbaso tanhānam khayā||
virāgā nirodhā||
cāgā paṭinissaggā||
anuttaraṃ sammā-sambodhim abhisambuddho' ti vadāmi.|| ||

Deve devato sañjānāti,||
deve devato saññātvā deve na maññāti,||
devesu na maññāti,||
devato na maññāti,||
'Deve-me' ti na maññāti,||
deve n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

'Nandī dukkhassa mūlan' ti iti viditvā,||
'bhavā jāti,||
bhūtassa jarā-maraṇan' ti.|| ||

Tasmātiha bhikkhave||
'Tathāgato sabbaso tanhānam khayā||
virāgā nirodhā||
cāgā paṭinissaggā||
anuttaraṃ sammā-sambodhim abhisambuddho' ti vadāmi.|| ||

Pajāpatiṃ Pajāpatito sañjānāti,||
Pajāpatiṃ Pajāpatito saññātvā Pajāpatiṃ na maññāti,||
Pajāpatismim na maññāti,||
Pajāpatito na maññāti,||
'Pajāpatim-me' ti na maññāti,||
Pajāpatiṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

'Nandī dukkhassa mūlan' ti iti viditvā,||
'bhavā jāti,||
bhūtassa jarā-maraṇan' ti.|| ||

Tasmātiha bhikkhave||
'Tathāgato sabbaso tanhānam khayā||
virāgā nirodhā||
cāgā paṭinissaggā||
anuttaraṃ sammā-sambodhim abhisambuddho' ti vadāmi.|| ||

Brahmaṃ Brahmato sañjānāti,||
Brahmaṃ Brahmato saññātvā Brahmaṃ na maññāti,||
Brahmani na maññāti,||
Brahmato na maññāti,||
'Brahmaṃ-me' ti na maññāti,||
Brahmaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

'Nandī dukkhassa mūlan' ti iti viditvā,||
'bhavā jāti,||
bhūtassa jarā-maraṇan' ti.|| ||

Tasmātiha bhikkhave||
'Tathāgato sabbaso tanhānam khayā||
virāgā nirodhā||
cāgā paṭinissaggā||
anuttaraṃ sammā-sambodhim abhisambuddho' ti vadāmi.|| ||

Ābhassare Ābhassare sañjānāti,||
Ābhassare Ābhassare saññātvā Ābhassare na maññāti,||
Ābhassaresu na maññāti,||
Ābhassa-rato na maññāti,||
'Ābhassare-me' ti na maññāti,||
Ābhassare n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

'Nandī dukkhassa mūlan' ti iti viditvā,||
'bhavā jāti,||
bhūtassa jarā-maraṇan' ti.|| ||

Tasmātiha bhikkhave||
'Tathāgato sabbaso tanhānam khayā||
virāgā nirodhā||
cāgā paṭinissaggā||
anuttaraṃ sammā-sambodhim abhisambuddho' ti vadāmi.|| ||

Subhakiṇṇe Subhakiṇṇato sañjānāti,||
Subhakiṇṇe Subhakiṇṇato saññātvā Subhakiṇṇe na maññāti,||
Subhakiṇṇesu na maññāti,||
Subhakiṇṇato na maññāti,||
'Subhakiṇṇe-me' ti na maññāti,||
Subhakiṇṇe n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

'Nandī dukkhassa mūlan' ti iti viditvā,||
'bhavā jāti,||
bhūtassa jarā-maraṇan' ti.|| ||

Tasmātiha bhikkhave||
'Tathāgato sabbaso tanhānam khayā||
virāgā nirodhā||
cāgā paṭinissaggā||
anuttaraṃ sammā-sambodhim abhisambuddho' ti vadāmi.|| ||

Vehapphale Vehapphalato sañjānāti,||
Vehapphale Vehapphalato saññātvā Vehapphale na maññāti,||
Vehapphalesu na maññāti,||
Vehapphalato na maññāti,||
'Vehapphale-me' ti na maññāti,||
Vehapphale n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

'Nandī dukkhassa mūlan' ti iti viditvā,||
'bhavā jāti,||
bhūtassa jarā-maraṇan' ti.|| ||

Tasmātiha bhikkhave||
'Tathāgato sabbaso tanhānam khayā||
virāgā nirodhā||
cāgā paṭinissaggā||
anuttaraṃ sammā-sambodhim abhisambuddho' ti vadāmi.|| ||

Abhibhuṃ Abhibhūto sañjānāti,||
Abhibhuṃ Abhibhūto saññātvā Abhibhuṃ na maññāti,||
Abhibhusmim na maññāti,||
Abhibhuto na maññāti,||
'Abhibhuṃ-me' ti na maññāti,||
Abhibhuṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

'Nandī dukkhassa mūlan' ti iti viditvā,||
'bhavā jāti,||
bhūtassa jarā-maraṇan' ti.|| ||

Tasmātiha bhikkhave||
'Tathāgato sabbaso tanhānam khayā||
virāgā nirodhā||
cāgā paṭinissaggā||
anuttaraṃ sammā-sambodhim abhisambuddho' ti vadāmi.|| ||

Ākāsanañ-c'āyatanaṃ Ākāsanañ-c'āyatanato sañjānāti,||
Ākāsanañ-c'āyatanaṃ Ākāsanañ-c'āyatanato saññātvā Ākāsanañ-c'āyatanaṃ na maññāti,||
Ākāsanañ-c'āyatanasmiṃ na maññāti,||
Ākāsanañ-c'āyatanato na maññāti,||
'Ākāsanañ-c'āyatanaṃ-me' ti na maññāti,||
Ākāsanañ-c'āyatanaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

'Nandī dukkhassa mūlan' ti iti viditvā,||
'bhavā jāti,||
bhūtassa jarā-maraṇan' ti.|| ||

Tasmātiha bhikkhave||
'Tathāgato sabbaso tanhānam khayā||
virāgā nirodhā||
cāgā paṭinissaggā||
anuttaraṃ sammā-sambodhim abhisambuddho' ti vadāmi.|| ||

Viññāṇañ-c'āyatanaṃ Viññānañ-c'āyatanato sañjānāti,||
Viññāṇañ-c'āyatanaṃ Viññānañ-c'āyatanato saññātvā Viññāṇañ-c'āyatanaṃ na maññāti,||
Viññāṇañ-c'āyatanasmiṃ na maññāti,||
Viññāṇañ-c'āyatanato na maññāti,||
'Viññāṇañ-c'āyatanaṃ-me' ti na maññāti,||
Viññāṇañ-c'āyatanaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

'Nandī dukkhassa mūlan' ti iti viditvā,||
'bhavā jāti,||
bhūtassa jarā-maraṇan' ti.|| ||

Tasmātiha bhikkhave||
'Tathāgato sabbaso tanhānam khayā||
virāgā nirodhā||
cāgā paṭinissaggā||
anuttaraṃ sammā-sambodhim abhisambuddho' ti vadāmi.|| ||

Ākiñcāññāyatanaṃ ākiñcāññāyatanato sañjānāti,||
ākiñcāññāyatanaṃ ākiñcāññāyatanato saññātvā ākiñcāññāyatanaṃ na maññāti,||
ākiñcāññāyatanasmiṃ na maññāti,||
ākiñcāññāyatanato na maññāti,||
'Ākiñcāññāyatanaṃ-me' ti na maññāti,||
ākiñcāññāyatanaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

'Nandī dukkhassa mūlan' ti iti viditvā,||
'bhavā jāti,||
bhūtassa jarā-maraṇan' ti.|| ||

Tasmātiha bhikkhave||
'Tathāgato sabbaso tanhānam khayā||
virāgā nirodhā||
cāgā paṭinissaggā||
anuttaraṃ sammā-sambodhim abhisambuddho' ti vadāmi.|| ||

N'eva-saññā-nā-saññ'āyatanaṃ N'eva-saññā-nā-saññ'āyatanato sañjānāti,||
N'eva-saññā-nā-saññ'āyatanaṃ N'eva-saññā-nā-saññ'āyatanato saññātvā N'eva-saññā-nā-saññ'āyatanaṃ na maññāti,||
N'eva-saññā-nā-saññ'āyatanasmiṃ na maññāti,||
N'eva-saññā-nā-saññ'āyatanato na maññāti,||
'N'eva-saññā-nā-saññ'āyatanaṃ-me' ti na maññāti,||
N'eva-saññā-nā-saññ'āyatanaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

'Nandī dukkhassa mūlan' ti iti viditvā,||
'bhavā jāti,||
bhūtassa jarā-maraṇan' ti.|| ||

Tasmātiha bhikkhave||
'Tathāgato sabbaso tanhānam khayā||
virāgā nirodhā||
cāgā paṭinissaggā||
anuttaraṃ sammā-sambodhim abhisambuddho' ti vadāmi.|| ||

Diṭṭhaṃ diṭṭhato sañjānāti,||
diṭṭhaṃ diṭṭhato saññātvā diṭṭhaṃ na maññāti,||
diṭṭhasmiṃ na maññāti,||
diṭṭhato na maññāti,||
'Diṭṭhaṃ-me' ti na maññāti,||
diṭṭhaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

'Nandī dukkhassa mūlan' ti iti viditvā,||
'bhavā jāti,||
bhūtassa jarā-maraṇan' ti.|| ||

Tasmātiha bhikkhave||
'Tathāgato sabbaso tanhānam khayā||
virāgā nirodhā||
cāgā paṭinissaggā||
anuttaraṃ sammā-sambodhim abhisambuddho' ti vadāmi.|| ||

Sutaṃ sutato sañjānāti,||
sutaṃ sutato saññātvā sutaṃ na maññāti,||
sutasmiṃ na maññāti,||
sutato na maññāti,||
'Sutaṃ-me' ti na maññāti,||
sutaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

'Nandī dukkhassa mūlan' ti iti viditvā,||
'bhavā jāti,||
bhūtassa jarā-maraṇan' ti.|| ||

Tasmātiha bhikkhave||
'Tathāgato sabbaso tanhānam khayā||
virāgā nirodhā||
cāgā paṭinissaggā||
anuttaraṃ sammā-sambodhim abhisambuddho' ti vadāmi.|| ||

Mutaṃ mutato sañjānāti,||
mutaṃ mutato saññātvā mutaṃ na maññāti,||
mutasmiṃ na maññāti,||
mutato na maññāti,||
'Mutaṃ-me' ti na maññāti,||
mutaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

'Nandī dukkhassa mūlan' ti iti viditvā,||
'bhavā jāti,||
bhūtassa jarā-maraṇan' ti.|| ||

Tasmātiha bhikkhave||
'Tathāgato sabbaso tanhānam khayā||
virāgā nirodhā||
cāgā paṭinissaggā||
anuttaraṃ sammā-sambodhim abhisambuddho' ti vadāmi.|| ||

Viññātaṃ viññātato sañjānāti,||
viññātaṃ viññātato saññātvā viññātaṃ na maññāti,||
viññātasmiṃ na maññāti,||
viññātato na maññāti,||
'Viññātaṃ-me' ti na maññāti,||
viññātaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

'Nandī dukkhassa mūlan' ti iti viditvā,||
'bhavā jāti,||
bhūtassa jarā-maraṇan' ti.|| ||

Tasmātiha bhikkhave||
'Tathāgato sabbaso tanhānam khayā||
virāgā nirodhā||
cāgā paṭinissaggā||
anuttaraṃ sammā-sambodhim abhisambuddho' ti vadāmi.|| ||

Ekattaṃ ekattato sañjānāti,||
ekattaṃ ekattato saññātvā ekattaṃ na maññāti,||
ekattasmiṃ na maññāti,||
ekattato na maññāti,||
'Ekattaṃ-me' ti na maññāti,||
ekattaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

'Nandī dukkhassa mūlan' ti iti viditvā,||
'bhavā jāti,||
bhūtassa jarā-maraṇan' ti.|| ||

Tasmātiha bhikkhave||
'Tathāgato sabbaso tanhānam khayā||
virāgā nirodhā||
cāgā paṭinissaggā||
anuttaraṃ sammā-sambodhim abhisambuddho' ti vadāmi.|| ||

Nānataṃ nānattato sañjānāti,||
nānataṃ nānattato saññātvā nānataṃ na maññāti,||
nānatatasmiṃ na maññāti,||
nānatato na maññāti,||
'Nānataṃ-me' ti na maññāti,||
nānataṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

'Nandī dukkhassa mūlan' ti iti viditvā,||
'bhavā jāti,||
bhūtassa jarā-maraṇan' ti.|| ||

Tasmātiha bhikkhave||
'Tathāgato sabbaso tanhānam khayā||
virāgā nirodhā||
cāgā paṭinissaggā||
anuttaraṃ sammā-sambodhim abhisambuddho' ti vadāmi.|| ||

Sabbaṃ sabbato sañjānāti,||
sabbaṃ sabbato saññātvā sabbaṃ na maññāti,||
sabbasmiṃ na maññāti,||
sabbato na maññāti,||
'Sabbaṃ-me' ti na maññāti,||
sabbaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

'Nandī dukkhassa mūlan' ti iti viditvā,||
'bhavā jāti,||
bhūtassa jarā-maraṇan' ti.|| ||

Tasmātiha bhikkhave||
'Tathāgato sabbaso tanhānam khayā||
virāgā nirodhā||
cāgā paṭinissaggā||
anuttaraṃ sammā-sambodhim abhisambuddho' ti vadāmi.|| ||

Nibbānaṃ Nibbānato abhijānāti,||
Nibbānaṃ Nibbānato abhiññāya Nibbānaṃ na maññāti,||
Nibbānasmiṃ na maññāti,||
Nibbānato na maññāti,||
'Nibbānaṃ-me' ti na maññāti,||
Nibbānaṃ n'ābhinandati.|| ||

Taṃ kissa hetu?|| ||

'Nandī dukkhassa mūlan' ti iti viditvā,||
'bhavā jāti,||
bhūtassa jarā-maraṇan' ti.|| ||

Tasmātiha bhikkhave||
'Tathāgato sabbaso tanhānam khayā||
virāgā nirodhā||
cāgā paṭinissaggā||
anuttaraṃ sammā-sambodhim abhisambuddho' ti vadāmi.|| ||

Idam avoca Bhagavā.|| ||

Na te bhikkhū Bhagavato bhāsitaṃ abhinandunti.|| ||

Mūla-Pariyā'ya Suttaṃ

 

[ More Mulapariyaya Resources ]


Contact:
E-mail
Copyright Statement