Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]

Majjhima Nikāya
1. Mūla-Paṇṇāsa
1. Mūla-Pariyāya Vagga

Sutta 2

Sabb'Āsava Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[6]

[1][chlm][rhyt][pts][ntbb][than][upal][olds] Evam me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhu Bhagavato paccassosuṃ
Bhagavā etad avoca:|| ||

[2] "Sabb'āsava-saṃvara-pariyā'yaṃ vo bhikkhave desissāmi.|| ||

Taṃ su- [7] ṇātha||
sādhukaṃ manasi-karotha||
bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti||
kho te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

[3] "Jānato ahaṃ bhikkhave passato||
āsavānaṃ khayaṃ vadāmi,||
no ajānato||
no apassato.|| ||

Kiñ ca bhikkhave jānato||
kiṃ passato||
āsavānaṃ khayo hoti?|| ||

Yoniso ca mana-sikāraṃ||
a-yoniso ca mana-sikāraṃ.|| ||

A-yoniso bhikkhave mana-sikaroto||
anuppannā c'eva āsavā uppajjanti||
uppannā ca āsavā pavaḍḍhanti.|| ||

Yoniso ca kho bhikkhave mana-sikaroto||
anuppannā c'eva āsavā na uppajjanti,||
uppannā ca āsavā pahīyanti.|| ||

[4] Atthi bhikkhave āsavā dassanā pahātabbā,||
atthi āsavā saṃvarā pahātabbā,||
atthi āsavā paṭisevanā pahātabbā,||
atthi āsavā adhivāsanā pahātabbā,||
atthi āsavā parivajjanā pahātabbā,||
atthi āsavā vinodanā pahātabbā,||
atthi āsavā bhāvanā pahātabbā.|| ||

[5][rhyt][pts][than][upal] Katame ca bhikkhave āsavā dassanā pahātabbā?|| ||

Idha, bhikkhave, a-s-sutavā puthujjano||
ariyānaṃ adassāvī||
ariya-Dhammassa akovido||
ariya-Dhamme avinīto||
sappurisānaṃ adassāvī||
sappurisa-Dhammassa akovido||
sappurisa-Dhamme avinīto||
mana-sikaraṇīye dhamme na-p-pajānāti||
a-mana-sikaraṇīye dhamme na-p-pajānāti.|| ||

So mana-sikaraṇīye dhamme a-p-pajānanto||
a-mana-sikaraṇīye dhamme a-p-pajānanto||
ye dhammā na mana-sikaraṇīyā||
te dhamme mana-sikaroti,||
ye dhammā mana-sikaraṇīyā||
te dhamme na mana-sikaroti.|| ||

[6] Katame ca bhikkhave||
dhammā na mana-sikaraṇīyā||
ye dhamme mana-sikaroti?|| ||

Y'assa bhikkhave||
dhamme manasi karoto||
anuppanno vā kām'āsavo uppajjati,||
uppanno vā kām'āsavo pavaḍḍhati,||
anuppanno vā bhav'āsavo uppajjati,||
uppanno vā bhav'āsavo pavaḍḍhati,||
anuppanno vā avijj-ā-savo uppajjati,||
uppanno vā avijj-ā-savo pavaḍḍhati.|| ||

Ime dhammā na mana-sikaraṇīyā||
ye dhamme mana-sikaroti.|| ||

Katame ca bhikkhave dhammā||
mana-sikaraṇīyā||
ye dhamme na mana-sikaroti?|| ||

Y'assa bhikkhave||
dhamme manasi karoto||
anuppanno vā kām'āsavo||
na uppajjati,||
uppanno vā kām'āsavo pahīyati,||
anuppanno vā bhav'āsavo||
na uppajjati,||
uppanno vā bhav'āsavo pahīyati,||
anuppanno vā avijj-ā-savo||
na uppajjati,||
uppanno vā avijj-ā-savo||
pahīyati.|| ||

Ime dhammā mana-sikaraṇīyā||
ye dhamme na mana-sikaroti.|| ||

Tassa a-manasi- [8] karaṇīyānaṃ dhammānaṃ mana-sikārā||
mana-sikaraṇīyānaṃ dhammānaṃ||
a-manasi-kārā anuppannā c'eva āsavā uppajjanti,||
uppannā ca āsavā pavaḍḍhanti.|| ||

[7] So evaṃ a-yoniso mana-sikaroti:|| ||

'Ahosiṃ-nu kho ahaṃ atītam-addhānaṃ?|| ||

Na-nu kho ahosiṃ atītam-addhānaṃ?|| ||

Kin-nu kho ahosiṃ atītam-addhānaṃ?|| ||

Kathan-nu kho ahosiṃ atītam-addhānaṃ?|| ||

Kiṃ hutvā||
kiṃ ahosiṃ||
nu kho ahaṃ atītam-addhānaṃ?|| ||

Bhavissāmi-nu kho ahaṃ anāgatam-addhānaṃ?|| ||

Na-nu kho bhavissāmi anāgatam-addhānaṃ?|| ||

Kin-nu kho bhavissāmi anāgatam-addhānaṃ?|| ||

Kathan-nu kho bhavissāmi anāgatam-addhānaṃ?|| ||

Kiṃ hutvā||
kiṃ bhavissāmi||
nu kho ahaṃ anāgatam-addhānan' ti?|| ||

Etarahi vā pacc'uppannaṃ addhānaṃ-ajjhattaṃ kathaṃ-kathī hoti:|| ||

'Ahaṃ-nu kho'smi?|| ||

No-nu kho'smi?|| ||

Kin-nu kho'smi?|| ||

Kathaṃ-nu kho'smi?|| ||

Ayaṃ nu kho satto kuto āgato,||
so kuhiṃ-gāmī bhavissatī' ti?|| ||

[8] Tassa evaṃ a-yoniso manasi karoto||
channaṃ diṭṭhīnaṃ||
aññatarā diṭṭhi uppajjati:|| ||

'Atthi me attā' ti||
vā'ssa saccato thetato diṭṭhi uppajjati,||
'N'atthi me attā' ti||
vā'ssa saccato thetato diṭṭhi uppajjati,||
'Attanā va attāṇaṃ sañjānāmī' ti||
vā'ssa saccato thetato diṭṭhi uppajjati,||
'Attanā va anattāṇaṃ sañjānāmī' ti||
vā'ssa saccato thetato diṭṭhi uppajjati,||
'Anattanā va attāṇaṃ sañjānāmī' ti||
vā'ssa saccato thetato diṭṭhi uppajjati.|| ||

Atha vā pana'ssa evaṃ diṭṭhi hoti:|| ||

Yo me ayaṃ attā||
vado||
vedeyyo tatra tatra||
kalyāṇa-pāpakānaṃ kammānaṃ vipākaṃ paṭisaṃvedeti.|| ||

So kho pana me ayaṃ attā||
nicco||
dhuvo||
sassato||
avipariṇāma-dhammo||
sassata-samaṃṃ tath'eva ṭhassatī' ti.|| ||

Idaṃ vuccati bhikkhave||
diṭṭhi-gataṃ||
diṭṭhi-gahanaṃ||
diṭṭhi-kantāraṃ||
diṭṭhi-visūkaṃ||
diṭṭhi-vi-p-phanditaṃ||
diṭṭhi-saṃyojanaṃ.|| ||

Diṭṭhi-saṃyojana-saṃyutto bhikkhave||
a-s-sutavā puthujjano na parimuccati||
jātiyā||
jarāya||
maraṇena||
sokehi||
paridevehi dukkhehi domanassehi upāyāsehi||
'na parimuccati dukkhasmā' ti vadāmi.|| ||

[9] Sutavā ca kho bhikkhave ariya-sāvako||
ariyānaṃ dassāvī||
ariya-Dhammassa kovido||
ariya-Dhamme suvinīto||
sappurisānaṃ dassāvī||
sappurisa-Dhammassa kovido||
sappurisa-Dhamme suvinīto||
mana-sikaraṇīye dhamme pajānāti||
a-mana-sikaraṇīye dhamme pajānāti.|| ||

So mana-sikaraṇīye dhamme pajānanto||
amana-sikaraṇīye dhamme pajānanto||
ye dhammā [9] na mana-sikaraṇīyā te dhamme||
na mana-sikaroti,||
ye dhammā mana-sikaraṇīyā||
te dhamme mana-sikaroti.|| ||

[10] Katame ca bhikkhave dhammā||
na mana-sikaraṇīyā||
ye dhamme na mana-sikaroti?|| ||

Y'assa bhikkhave dhamme manasi-karoto||
anuppanno vā kām'āsavo uppajjati,||
uppanno vā kām'āsavo pavaḍḍhati.|| ||

Anuppanno vā bhav'āsavo uppajjati,||
uppanno vā bhav'āsavo pavaḍḍhati.|| ||

Anuppanno vā avijj-ā-savo uppajjati,||
uppanno vā avijj-ā-savo pavaḍḍhati.|| ||

Ime dhammā na mana-sikaraṇīyā ye dhamme na mana-sikaroti.|| ||

Katame ca bhikkhave dhammā mana-sikaraṇīyā||
ye dhamme mana-sikaroti?|| ||

Yassa bhikkhave dhamme manasi karoto||
anuppanno vā kām'āsavo na uppajjati,||
uppanno vā kām'āsavo pahīyati.|| ||

Anuppanno vā bhav'āsavo na uppajjati,||
uppanno vā bhav'āsavo pahīyati.|| ||

Anuppanno vā avijj-ā-savo na uppajjati,||
uppanno vā avijj-ā-savo pahīyati.|| ||

Ime dhammā mana-sikaraṇīyā||
ye dhamme mana-sikaroti.|| ||

Tassa a-mana-sikaraṇīyānaṃ dhammānaṃ||
a-manasi-kārā mana-sikaraṇīyānaṃ dhammānaṃ||
mana-sikārā anuppannā c'eva āsavā na uppajjanti,||
uppannā ca āsavā pahīyanti.|| ||

[11] So:||
'Idaṃ dukkhan' ti||
yoniso mana-sikaroti;||

'Ayaṃ dukkha-samudayo' ti||
yoniso mana-sikaroti;||

'Ayaṃ dukkha-nirodho' ti||
yoniso mana-sikaroti;||

'Ayaṃ dukkha-nirodha-gāminī-paṭipadā' ti||
yoniso mana-sikaroti.|| ||

Tassa evaṃ mana-sikaroto tīṇi saṃyojanāni pahīyanti:||
sakkāya-diṭṭhi||
vicikicchā||
sīla-b-bata-parāmāso.|| ||

Ime vuccanti bhikkhave āsavā dassanā pahātabbā.|| ||

 

§

 

[12][rhyt][pts][than][upal] Katame ca bhikkhave āsavā saṃvarā pahātabbā?|| ||

Idha, bhikkhave, bhikkhu paṭisaṇkhā yoniso||
cakkhu'ndriya-saṃvara-saṃvuto viharati.|| ||

Yaṃ hi'ssa bhikkhave cakkhu'ndriya saṃvaraṃ asaṃvutassa viharato||
uppajjeyyuṃ āsavā vighāta-pariḷāhā,||
cakkhu'ndriya saṃvaraṃ saṃvutassa viharato||
evaṃ-sa te āsavā vighāta-pariḷāhā na honti.|| ||

Paṭisaṇkhā yoniso||
sot'indriya saṃvara saṃvuto viharati.|| ||

Yaṃ hi'ssa bhikkhave sot'indriya-saṃvaraṃ asaṃvutassa viharato||
uppajjeyyuṃ āsavā vighāta-pariḷāhā||
sot'indriya saṃvara saṃvutassa] viharato||
evaṃ-sa te āsavā vighāta-pariḷāhā na honti.|| ||

Paṭisaṇkhā yoniso||
ghān'indriya saṃvara saṃvuto viharati.|| ||

Yaṃ hi'ssa bhikkhave ghān'indriya-saṃvaraṃ asaṃvutassa viharato||
uppajjeyyuṃ āsavā vighāta-pariḷāhā||
ghān'indriya saṃvara saṃvutassa viharato||
evaṃ-sa te āsavā vighāta-pariḷāhā na honti.|| ||

Paṭisaṇkhā yoniso||
jivh'indriya saṃvara saṃvuto viharati.|| ||

Yaṃ hi'ssa bhikkhave jivh'indriya-saṃvaraṃ asaṃvutassa viharato||
uppajjeyyuṃ āsavā vighāta-pariḷāhā||
jivh'indriya saṃvara saṃvutassa viharato||
evaṃ-sa te āsavā vighāta-pariḷāhā na honti.|| ||

Paṭisaṇkhā yoniso||
kāy'indriya saṃvara saṃvuto viharati.|| ||

Yaṃ hi'ssa bhikkhave kāy'indriya-saṃvaraṃ asaṃvutassa viharato||
uppajjeyyuṃ āsavā vighāta-pariḷāhā||
kāy'indriya saṃvara saṃvutassa viharato||
evaṃ-sa te āsavā vighāta-pariḷāhā na honti.|| ||

Paṭisaṇkhā yoniso||
man'indriya saṃvara saṃvuto viharati.|| ||

Yaṃ hi'ssa bhikkhave man'indriya-saṃvaraṃ asaṃvutassa viharato||
uppajjeyyuṃ āsavā vighāta-pariḷāhā||
man'indriya saṃvara saṃvutassa viharato||
evaṃ-sa te āsavā vighāta-pariḷāhā na honti.|| ||

Yaṃ hi'ssa bhikkhave saṃvaraṃ asaṃvutassa viharato||
uppajjeyyuṃ āsavā [10] vighāta-pariḷāhā||
saṃvara-saṃvutassa viharato||
evaṃ-sa te āsavā vighāta-pariḷāhā na honti.|| ||

Ime vuccanti bhikkhave āsavā saṃvarā pahātabbā.|| ||

 

§

 

[13][rhyt][pts][than][upal] Katame ca bhikkhave āsavā paṭisevanā pahātabbā?|| ||

Idha, bhikkhave, bhikkhu paṭisaṇkhā yoniso||
cīvaraṃ paṭisevati,||
yāva-d-eva sītassa paṭighātāya uṇhassa paṭighātāya||
ḍaṃsamakasa-vāt'ātapa-siriṃsapa-samphassānaṃ paṭighātāya,||
yāva-d-eva hirik'opīna-paṭi-c-chādanatthaṃ.|| ||

[14] Paṭisaṇkhā yoniso piṇḍa-pātaṃ paṭisevati,||
n'eva davāya||
na madāya||
na maṇḍanāya||
na vibhūsanāya||
yāva-d-eva imassa kāyassa ṭhitiyā yāpanāya vihiṃs'ūparatiyā brahma-cariy'ānu-g-gahāya.|| ||

'Iti purāṇañ ca vedanaṃ paṭihaṇkhāmi||
navañ ca vedanaṃ||
na uppādessāmi,||
yātrā ca me bhavissati||
anavajjatā ca||
phāsu-vihāro cā' ti.|| ||

[15] Paṭisaṇkhā yoniso sen'āsanaṃ paṭisevati,||
yāva-d-eva sītassa paṭighātāya uṇhassa||
paṭighātāya ḍaṃsa-makasa-vāt'ātapa-siriṃsapa-samphassānaṃ paṭighātāya,||
yāva-d-eva utu-parissaya-vinodanaṃ paṭisallān'ārāmatthaṃ.|| ||

[16] Paṭisaṇkhā yoniso gilāna-paccaya-bhesajja-parikkhāraṃ paṭisevati,||
yāva-d-eva uppannānaṃ veyyābādhikānaṃ vedanānaṃ paṭighātāya avyāpajjha-paramatāya.|| ||

[17] Yaṃ hi'ssa bhikkhave apaṭisevato uppajjeyyuṃ āsavā vighāta-pariḷāhā,||
paṭisevato evaṃ-sa te āsavā vighāta-pariḷāhā na honti.|| ||

Ime vuccanti bhikkhave āsavā paṭisevanā pahātabbā.|| ||

 

§

 

[18][rhyt][pts][than][upal] Katame ca bhikkhave āsavā adhivāsanā pahātabbā?|| ||

Idha, bhikkhave, bhikkhu paṭisaṇkhā yoniso||
khamo hoti||
sītassa uṇhassa||
jigha-c-chāya||
pipāsāya||
ḍaṃsa-makasa-vāt'ātapa-siriṃsapa-samphassānaṃ,||
duruttānaṃ||
durāgatānaṃ||
vacana-pathānaṃ,||
uppannānaṃ||
sārīrikānaṃ||
vedanānaṃ||
dukkhānaṃ||
tippānaṃ||
kharānaṃ||
kaṭukānaṃ||
asātānaṃ||
amanāpānaṃ||
pāṇaharānaṃ||
adhivāsaka-jātiko hoti.|| ||

Yaṃ hi'ssa bhikkhave an-adhivāsayato||
uppajjeyyuṃ āsavā vighāta-pariḷāhā,||
adhivāsayato evaṃ-sa te āsavā vighāta-pariḷāhā na honti.|| ||

Ime vuccanti bhikkhave āsavā adhivāsanā pahātabbā.|| ||

 

§

 

[19][rhyt][pts][than][upal] Katame ca bhikkhave āsavā parivajjanā pahātabbā?|| ||

Idha, bhikkhave, bhikkhu paṭisaṇkhā yoniso||
caṇḍaṃ hatthiṃ parivajjeti,||
caṇḍaṃ assaṃ parivajjeti,||
caṇḍaṃ goṇaṃ parivajjeti,||
caṇḍaṃ kukkuraṃ parivajjeti,||
ahiṃ||
khāṇuṃ||
kaṇṭa- [11] kādhānaṃ||
sobbhaṃ||
papātaṃ||
candanikaṃ||
oligallaṃ.|| ||

Yathā-rūpe anāsane nisinnaṃ||
yathā-rūpe agocare carantaṃ||
yathā-rūpe pāpake mitte bhajantaṃ||
viññū sabrahma-cārī pāpakesu ṭhānesu okappeyyuṃ.|| ||

So tañ ca anāsanaṃ||
tañ ca agocaraṃ||
te ca pāpake mitte||
paṭisaṇkhā yoniso parivajjeti.|| ||

Yaṃ hi'ssa bhikkhave a-parivajjayato||
uppajjeyyuṃ āsavā vighāta-pariḷāhā.|| ||

Parivajjayato evaṃ-sa te āsavā vighāta-pariḷāhā na honti.|| ||

Ime vuccanti bhikkhave āsavā parivajjanā pahātabbā.|| ||

 

§

 

[20][rhyt][pts][than][upal] Katame ca bhikkhave āsavā vinodanā pahātabbā?|| ||

Idha, bhikkhave, bhikkhu paṭisaṇkhā yoniso||
uppannaṃ kāma-vitakkaṃ n'ādhivāseti||
pajahati||
vinodeti||
vyantī-karoti||
anabhāvaṃ gameti.|| ||

Uppannaṃ vyāpāda-vitakkaṃ n'ādhivāseti||
pajahati||
vinodeti||
vyantī-karoti||
anabhāvaṃ gameti.|| ||

Uppannaṃ vihiṃsā-vitakkaṃ n'ādhivāseti||
pajahati||
vinodeti||
vyantī-karoti||
anabhāvaṃ gameti.|| ||

Uppannuppanne pāpake akusale dhamme n'ādhivāseti||
pajahati||
vinodeti||
vyantī-karoti||
anabhāvaṃ gameti.|| ||

Yaṃ hi'ssa bhikkhave avinodayato uppajjeyyuṃ āsavā vighāta-pariḷāhā.|| ||

Vinodayato evaṃ-sa te āsavā vighāta-pariḷāhā na honti.|| ||

Ime vuccanti bhikkhave āsavā vinodanā pahātabbā.|| ||

 

§

 

[21][rhyt][pts][than][upal] Katame ca bhikkhave āsavā bhāvanā pahātabbā?|| ||

Idha, bhikkhave, bhikkhu paṭisaṇkhā yoniso||
sati-sambojjhaṇgaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Paṭisaṇkhā yoniso dhamma-vicaya-sambojjhaṇgaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Paṭisaṇkhā yoniso viriya-sambojjhaṇgaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Paṭisaṇkhā yoniso pīti-sambojjhaṇgaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Paṭisaṇkhā yoniso passaddhi-sambojjhaṇgaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Paṭisaṇkhā yoniso samādhi-sambojjhaṇgaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Paṭisaṇkhā yoniso upekkhā-sambojjhaṇgaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Yaṃ hi'ssa bhikkhave abhāvayato uppajjeyyuṃ āsavā vighāta-pariḷāhā,||
bhāvayato evaṃ-sa te āsavā vighāta-pariḷāhā na honti.|| ||

Ime vuccanti bhikkhave āsavā bhāvanā pahātabbā.|| ||

 

§

 

[22][rhyt][pts][than][upal] Yato ca bhikkhave bhikkhuno ye āsavā dassanā pahātabbā||
te dassanā pahīnā honti;|| ||

ye āsavā saṃvarā pahātabbā||
te saṃvarā pahīnā honti;|| ||

ye āsavā paṭisevanā pahātabbā||
te paṭisevanā pahīnā honti;|| ||

ye āsavā adhivāsanā pahātabbā||
te adhivāsanā pahīnā honti;|| ||

ye āsavā parivajjanā [12] pahātabbā||
te parivajjanā pahīnā honti;|| ||

ye āsavā vinodanā pahātabbā||
te vinodanā pahīnā honti;|| ||

ye āsavā bhāvanā pahātabbā||
te bhāvanā pahīnā honti;|| ||

ayaṃ vuccati bhikkhave bhikkhu sabb'āsava-saṃvara-saṃvuto viharati,||
acchecchi taṇhaṃ,||
vāvattayi saṃyojanaṃ,||
sammā mān-ā-bhisamayā||
antam akāsi dukkhassā" ti.|| ||

Idam avoca Bhagavā.|| ||

Attamanā te bhikkhū Bhagavato bhāsitaṃ "abhinandun" ti.|| ||

Sabb'Āsava Suttaṃ


Contact:
E-mail
Copyright Statement