Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]

Majjhima Nikāya
1. Mūla-Paṇṇāsa
1. Mūla-Pariyāya Vagga

Sutta 9

Sammā Diṭṭhi Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[46]

[1][chlm][pts][ntbb][than][bodh][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho āyasmā Sāriputto bhikkhū āmantesi:|| ||

"Āvuso Bhikkhavo" ti.|| ||

"Āvuso" ti||
kho te bhikkhū āyasmato Sāriputtassa paccassosuṃ.|| ||

Āyasmā Sāriputto etad avoca:|| ||

[2] "'Sammā-diṭṭhi, sammā-diṭṭhī' ti||
āvuso vuccati.|| ||

Kittāvatā nu kho āvuso ariya-sāvako||
sammā-diṭṭhi hoti,||
uju-gatāssa diṭṭhi,||
Dhamme avecca-p-pasādena samannāgato,||
āgato imaṃ sad'Dhamman" ti?|| ||

"Dūrato pi kho mayaṃ āvuso||
āgaccheyyāma āyasmato Sāriputtassa||
santike etassa bhāsitassa attha-maññātuṃ,||
sādhu vatāya-smantaṃ yeva Sāriputtaṃ||
paṭibhātu etassa bhāsitassa attho,||
āyasmato Sāriputtassa sutvā bhikkhū dhāressantī" ti.|| ||

"Tena h'āvuso suṇātha||
sādhukaṃ manasi karotha||
bhāsissāmī" ti.|| ||

"Evam āvuso" ti||
kho te bhikkhū āyasmato Sāriputtassa paccassosuṃ.|| ||

Āyasmā Sāriputto etad avoca:|| ||

[3] "Yato kho āvuso ariya-sāvako akusalañ ca pajānāti,||
akusala-mūlañ ca pajānāti||
kusalañ ca pajānāti,||
kusala-mūlañ ca [47] pajānāti,||
ettāvatā pi kho āvuso ariya-sāvako||
sammā-diṭṭhi hoti,||
uju-gatā'ssa diṭṭhi,||
Dhamme avecca-p-pasādena samannāgato||
āgato imaṃ sad'Dhamman.|| ||

[4] Katamaṃ pan'āvuso akusalaṃ?|| ||

Katamaṃ akusala-mūlaṃ?|| ||

Katamaṃ kusalaṃ?|| ||

Katamaṃ kusala-mūlan?|| ||

Pāṇ-ā-tipāto kho āvuso akusalaṃ,||
adinn'ādānaṃ akusalaṃ,||
kāmesu micchā-cāro akusalaṃ,||
musā-vādo akusalaṃ,||
pisuṇā-vācā akusalaṃ,||
pharusā-vācā akusalaṃ,||
sampha-p-palāpo akusalaṃ,||
abhijjhā akusalaṃ,||
vyāpādo akusalaṃ,||
micchā-diṭṭhi akusalaṃ.|| ||

Idaṃ vuccat'āvuso akusalaṃ.|| ||

[5] Katamañ c'āvuso akusala-mūlaṃ?|| ||

Lobho akusala-mūlaṃ,||
doso akusala-mūlaṃ,||
moho akusala-mūlaṃ.|| ||

Idaṃ vuccat'āvuso akusala-mūlaṃ.|| ||

[6] Katamañ c'āvuso kusalaṃ?|| ||

Pāṇ-ā-tipātā veramaṇī kusalaṃ,||
adinn'ādānā veramaṇī kusalaṃ,||
kāmesu micchā-cārā veramaṇī kusalaṃ,||
musā-vādā veramaṇī kusalaṃ,||
pisuṇā-vācā veramaṇī kusalaṃ,||
pharusā-vācā veramaṇī kusalaṃ,||
sampha-p-palāpā veramaṇī kusalaṃ,||
anabhijjhā kusalaṃ,||
avyāpādo kusalaṃ,||
sammā-diṭṭhi kusalaṃ.|| ||

Idaṃ vuccat'āvuso kusalaṃ.|| ||

[7] Katamañ c'āvuso kusala-mūlaṃ?|| ||

Alobho kusala-mūlaṃ,||
adoso kusala-mūlaṃ,||
amoho kusala-mūlaṃ.|| ||

Idaṃ vuccat'āvuso kusala-mūlaṃ.|| ||

[8] Yato kho āvuso ariya-sāvako evaṃ akusalaṃ pajānāti,||
evaṃ akusala-mūlaṃ pajānāti,||
evaṃ kusalaṃ pajānāti,||
evaṃ kusala-mūlaṃ pajānāti,||
so sabbaso rāg'ānusayaṃ pahāya||
paṭigh'ānusayaṃ paṭivinodetvā||
'asmī' ti diṭṭhi-mān'ānusayaṃ samūhanitvā||
avijjaṃ pahāya||
vijjaṃ uppādetvā||
diṭṭhe'va dhamme dukkhass'antaṇkaro hoti.|| ||

Ettāvatā pi kho āvuso ariya-sāvako||
sammā-diṭṭhi hoti||
uju-gatāssa diṭṭhi,||
Dhamme avecca-p-pasādena samannāgato||
āgato imaṃ sad'Dhamman" ti.|| ||

 

§

 

[9] "Sādh'āvuso" ti||
kho te bhikkhū āyasmato Sāriputtassa bhāsitaṃ||
abhinan'ditvā||
anumo-ditvā||
āyasmantaṃ Sāriputtaṃ uttariṃ pañhaṃ āpucchuṃ:|| ||

"Siyā pan'āvuso añño pi pariyāyo||
yathā ariya-sāvako sammā-diṭṭhi hoti,||
uju-gatā'ssa diṭṭhi,||
dhamme avecca-p-pasādena samannāgato,||
āgato imaṃ sad'Dhamman" ti?|| ||

"Siyā āvuso.|| ||

[10] Yato kho āvuso ariya-sāvako āhārañ ca pajānāti,||
āhāra-samudayañ ca pajānāti,||
āhāra-nirodhañ ca pajānāti,||
āhāra-nirodha-gāminiṃ paṭipadañ ca pajānāti||
ettāvatā pi kho āvuso ariya-sāvako||
sammā-diṭṭhi hoti,||
uju-gatā'ssa diṭṭhi,||
dhamme avecca-p-pasādena samannāgato||
āgato [48] imaṃ sad'Dhamman.|| ||

[11] Katamo pan'āvuso āhāro?|| ||

Katamo āhāra-samudayo?|| ||

Katamo āhāra-nirodho?|| ||

Katamo āhāra nirodha-gāminī paṭipadā?|| ||

Cattāro'me āvuso āhārā||
bhūtānaṃ vā||
sattāṇaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāya.|| ||

Katame cattāro?|| ||

Kabaḷiṃkāro āhāro:||
oḷāriko vā,||
sukhumo vā;||
phasso dutiyo;||
mano-sañcetanā tatiyā;||
viññāṇaṃ catutthaṃ.|| ||

Taṇhā-samudayā āhāra-samudayo,||
taṇhā-nirodhā āhāra-nirodho,||
ayam eva Ariyo Aṭṭhaṇgiko Maggo āhāra nirodha-gāminī paṭipadā.|| ||

Seyyath'īdaṃ:|| ||

Sammā-diṭṭhi||
sammā-saṇkappo||
sammā-vācā||
sammā-kammanto||
sammā-ājīvo||
sammā-vāyāmo||
sammā-sati||
sammā-samādhi.|| ||

[12] Yato kho āvuso ariya-sāvako evaṃ āhāraṃ pajānāti,||
evaṃ āhāra-samudayaṃ pajānāti,||
evaṃ āhāra-nirodhaṃ pajānāti,||
evaṃ āhāra-nirodha-gāminiṃ paṭipadaṃ pajānāti,||
so sabbaso rāg'ānusayaṃ pahāya paṭigh'ānusayaṃ paṭivinodetvā 'asmī' ti||
diṭṭhi-mān'ānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭhe'va dhamme dukkhass'antaṇkaro hoti.|| ||

Ettāvatā pi kho āvuso ariya-sāvako||
sammā-diṭṭhi hoti||
uju-gatāssa diṭṭhi||
Dhamme avecca-p-pasādena samannāgato,||
āgato imaṃ sad'Dhamman" ti.|| ||

[13] "Sādh'āvuso" ti kho te bhikkhū āyasmato Sāriputtassa bhāsitaṃ||
abhinan'ditvā anumo-ditvā āyasmantaṃ Sāriputtaṃ||
uttariṃ pañhaṃ āpucchuṃ:|| ||

"Siyā pan'āvuso añño pi pariyāyo||
yathā ariya-sāvako sammā-diṭṭhi hoti,||
uju-gatā'ssa diṭṭhi,||
dhamme avecca-p-pasādena samannāgato,||
āgato imaṃ sad'Dhamman" ti?|| ||

"Siyā āvuso.|| ||

[14] Yato kho āvuso ariya-sāvako||
dukkhañ ca pajānāti,||
dukkha-samudayañ ca pajānāti,||
dukkha-nirodhañ ca pajānāti,||
dukkha-nirodha-gāminiṃ paṭipadañ ca pajānāti,||
ettāvatā pi kho āvuso ariya-sāvako||
sammā-diṭṭhi hoti,||
uju-gatā'ssa diṭṭhi,||
dhamme avecca-p-pasādena samannāgato||
āgato imaṃ sad'Dhamman.|| ||

[15] Katamaṃ pan'āvuso dukkhaṃ?|| ||

Katamo dukkha-samudayo?|| ||

Katamo dukkha-nirodho?|| ||

Katamā dukkha-nirodha-gāminī paṭipadā' ti.|| ||

Jāti pi dukkhā,||
jarā pi dukkhā,||
vyādhi pi dukkho,||
maraṇam pi dukkhaṃ,||
soka-parideva-dukkha-domanass'upāyāsā pi dukkhā,||
yamp'icchaṃ na labhati tam pi dukkhaṃ,||
saṇkhittena pañc'upādāna-k-khandhā dukkhā.|| ||

Idaṃ vuccat'āvuso dukkhaṃ.|| ||

[16] Katamo cāvuso dukkha-samudayo?|| ||

Yā'yaṃ taṇhā pono-bhavikā||
nandi-rāga-sahagatā tatra tatrā bhinandinī -||
seyyath'īdaṃ:|| ||

Kāma-taṇhā,||
bhava- [49] taṇhā,||
vibhava-taṇhā -||
ayaṃ vuccat'āvuso dukkha-samudayo.|| ||

[17] Katamo cāvuso dukkha-nirodho?|| ||

Yo tassā yeva taṇhāya asesa-virāga-nirodho||
cāgo||
paṭinissaggo||
mutti||
anālayo -||
ayaṃ vuccat'āvuso dukkha-nirodho.|| ||

[18] Katamā cāvuso dukkha-nirodha-gāminī-paṭipadā?|| ||

Ayam eva Ariyo Aṭṭhaṇgiko Maggo||
dukkha-nirodha-gāminī paṭipadā -||
seyyath'īdaṃ:|| ||

Sammā-diṭṭhi,||
sammā-saṇkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||

[19] Yato kho āvuso ariya-sāvako||
evaṃ dukkhaṃ pajānāti,||
evaṃ dukkha-samudayaṃ pajānāti,||
evaṃ dukkha-nirodhaṃ pajānāti,||
evaṃ dukkha-nirodha-gāminiṃ paṭipadaṃ pajānāti,||
so sabbaso rāg'ānusayaṃ pahāya||
paṭigh'ānusayaṃ paṭivinodetvā||
'asmī' ti diṭṭhi-mān'ānusayaṃ samūhanitvā||
avijjaṃ pahāya||
vijjaṃ uppādetvā||
diṭṭhe'va dhamme dukkhass'antaṇkaro hoti.|| ||

Ettāvatā pi kho āvuso ariya-sāvako||
sammā-diṭṭhi hoti||
uju-gatāssa diṭṭhi||
Dhamme avecca-p-pasādena samannāgato||
āgato imaṃ sad'Dhamman" ti.|| ||

[20] "Sādh'āvuso" ti kho te bhikkhū āyasmato Sāriputtassa bhāsitaṃ||
abhinan'ditvā anumo-ditvā āyasmantaṃ Sāriputtaṃ||
uttariṃ pañhaṃ āpucchuṃ:|| ||

"Siyā pan'āvuso añño pi pariyāyo||
yathā ariya-sāvako sammā-diṭṭhi hoti,||
uju-gatā'ssa diṭṭhi,||
dhamme avecca-p-pasādena samannāgato,||
āgato imaṃ sad'Dhamman" ti?|| ||

"Siyā āvuso.|| ||

Yato kho āvuso ariya-sāvako jarā-maraṇañ ca pajānāti,||
jarā-maraṇa-samudayañ ca pajānāti,||
jarā-maraṇa-nirodhañ ca pajānāti,||
jarā-maraṇa-nirodha-gāminiṃ paṭipadañ ca pajānāti,||
ettāvatā pi kho āvuso ariya-sāvako||
sammā-diṭṭhi hoti,||
uju-gatā'ssa diṭṭhi,||
Dhamme avecca-p-pasādena samannāgato||
āgato imaṃ sad'Dhamman.|| ||

Katamaṃ pan'āvuso jarā-maraṇaṃ?|| ||

Katamo jarā-maraṇa-samudayo?|| ||

Katamo jarā-maraṇa-nirodho?|| ||

Katamā jarā-maraṇa-nirodha-gāminī paṭipadā ti?|| ||

Yā tesaṃ sattāṇaṃ tamhi tamhi satta-nikāye jarā,||
jīraṇatā,||
khaṇḍiccaṃ,||
pāliccaṃ,||
valittacatā,||
āyuno saṃhāni,||
indriyānaṃ paripāko||
ayaṃ vuccat'āvuso jarā.|| ||

Yāṃ tesaṃ tesaṃ sattāṇaṃ tamhā tamhā satta-nikāyā cuti,||
cavanatā,||
bhedo,||
antara-dhānaṃ,||
maccumaraṇaṃ,||
kāla-kiriyā,||
khandhānaṃ bhedo,||
kalebarassa nikkhepo.|| ||

Idaṃ vuccat'āvuso maraṇaṃ.|| ||

Iti ayañ ca jarā,||
idañ ca maraṇaṃ -||
idaṃ vuccat'āvuso jarā-maraṇaṃ.|| ||

Jāti samudayā jarā-maraṇa-samudayo.|| ||

Jāti-nirodhā jarā-maraṇa-nirodho.|| ||

Ayam eva Ariyo Aṭṭhaṇgiko Maggo jarā-maraṇa-nirodha-gāminī paṭipadā -||
seyyath'īdaṃ:|| ||

Sammā-diṭṭhi,||
sammā-saṇkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||

Yato kho āvuso ariya-sāvako evaṃ jarā-maraṇaṃ pajānāti,||
evaṃ jarā-maraṇa-samudayaṃ pajānāti,||
evaṃ jarā-maraṇa-nirodhaṃ pajānāti,||
evaṃ jarā-maraṇa-nirodha-gāminiṃ paṭipadaṃ pajānāti,||
so sabbaso rāg'ānusayaṃ pahāya paṭigh'ānusayaṃ paṭivinodetvā 'asmī' ti||
diṭṭhi-mān'ānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭhe'va dhamme dukkhass'antaṇkaro hoti.|| ||

Ettāvatā pi kho āvuso ariya-sāvako sammā-diṭṭhi hoti||
uju-gatāssa diṭṭhi||
Dhamme avecca-p-pasādena samannāgato||
āgato imaṃ sad'Dhamman" ti.|| ||

[21] "Sādh'āvuso" ti kho te bhikkhū āyasmato Sāriputtassa bhāsitaṃ||
abhinan'ditvā anumo-ditvā āyasmantaṃ Sāriputtaṃ uttariṃ pañhaṃ āpucchuṃ:|| ||

"Siyā pan'āvuso [50] añño pi pariyāyo yathā ariya-sāvako sammā-diṭṭhi hoti,||
uju-gatā'ssa diṭṭhi,||
dhamme avecca-p-pasādena samannāgato,||
āgato imaṃ sad'Dhamman" ti?|| ||

"Siyā āvuso.|| ||

Yato kho āvuso ariya-sāvako||
jātiñ ca pajānāti,||
jāti-samudayañ ca pajānāti,||
jāti-nirodhañ ca pajānāti,||
jāti-nirodha-gāminiṃ paṭipadañ ca pajānāti,||
ettāvatā pi kho āvuso ariya-sāvako sammā-diṭṭhi hoti,||
uju-gatā'ssa diṭṭhi,||
dhamme avecca-p-pasādena samannāgato||
āgato imaṃ sad'Dhamman.|| ||

Katamā pan'āvuso jāti?|| ||

Katamo jāti-samudayo?|| ||

Katamo jāti-nirodho?|| ||

Katamā jāti-nirodha-gāminī paṭipadā' ti?|| ||

Yā tesaṃ tesaṃ sattāṇaṃ tamhi tamhi satta-nikāye jāti,||
sañjāti,||
okkanti,||
abhinibbatti,||
khandhānaṃ,||
pātu-bhāvo,||
āyatanānaṃ paṭilābho -||
ayaṃ vuccat'āvuso jāti.|| ||

Bhava-samudayā jāti samudayo.|| ||

Bhava-nirodhā jāti-nirodho.|| ||

Ayam eva Ariyo Aṭṭhaṇgiko Maggo jāti-nirodha-gāminī paṭipadā -||
seyyath'īdaṃ:|| ||

Sammā-diṭṭhi,||
sammā-saṇkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||

Yato kho āvuso ariya-sāvako evaṃ jātiṃ pajānāti,||
evaṃ jāti-samudayaṃ pajānāti,||
evaṃ jāti-nirodhaṃ pajānāti,||
evaṃ jāti-nirodha-gāminiṃ paṭipadaṃ pajānāti, so sabbaso rāg'ānusayaṃ pahāya paṭigh'ānusayaṃ paṭivinodetvā 'asmī' ti||
diṭṭhi-mān'ānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭhe'va dhamme dukkhass'antaṇkaro hoti.|| ||

Ettāvatā pi kho āvuso ariya-sāvako sammā-diṭṭhi hoti||
uju-gatāssa diṭṭhi||
Dhamme avecca-p-pasādena samannāgato||
āgato imaṃ sad'Dhamman" ti.|| ||

[22] "Sādh'āvuso" ti kho te bhikkhū āyasmato Sāriputtassa bhāsitaṃ||
abhinan'ditvā anumo-ditvā āyasmantaṃ Sāriputtaṃ uttariṃ pañhaṃ āpucchuṃ:|| ||

"Siyā pan'āvuso añño pi pariyāyo yathā ariya-sāvako sammā-diṭṭhi hoti,||
uju-gatā'ssa diṭṭhi,||
dhamme avecca-p-pasādena samannāgato,||
āgato imaṃ sad'Dhamman" ti?|| ||

"Siyā āvuso.|| ||

Yato kho āvuso ariya-sāvako bhavañ ca pajānāti,||
bhava-samudayañ ca pajānāti,||
bhava-nirodhañ ca pajānāti,||
bhava-nirodha-gāminiṃ paṭipadañ ca pajānāti||
ettāvatā pi kho āvuso ariya-sāvako sammā-diṭṭhi hoti,||
uju-gatā'ssa diṭṭhi,||
dhamme avecca-p-pasādena samannāgato||
āgato imaṃ sad'Dhamman.|| ||

Katamo pan'āvuso bhavo?|| ||

Katamo bhava-samudayo?|| ||

Katamo bhava-nirodho?|| ||

Katamā bhava-nirodha-gāminī paṭipadā' ti?|| ||

Tayo me āvuso bhavā:|| ||

Kāma-bhavo,||
rūpa-bhavo||
arūpa-bhavo.|| ||

Upādāna-samudayā bhava-samudayo.|| ||

Upādāna nirodhā bhava-nirodho.|| ||

Ayam eva Ariyo Aṭṭhaṇgiko Maggo bhava-nirodha-gāminī paṭipadā -||
seyyath'īdaṃ:|| ||

Sammā-diṭṭhi,||
sammā-saṇkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||

Yato kho āvuso ariya-sāvako evaṃ bhavaṃ pajānāti,||
evaṃ bhava-samudayaṃ pajānāti,||
evaṃ bhava-nirodhaṃ pajānāti,||
evaṃ bhava-nirodha-gāminiṃ paṭipadaṃ pajānāti,||
so sabbaso rāg'ānusayaṃ pahāya paṭigh'ānusayaṃ paṭivinodetvā 'asmī' ti||
diṭṭhi-mān'ānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭhe'va dhamme dukkhass'antaṇkaro hoti.|| ||

Ettāvatā pi kho āvuso ariya-sāvako sammā-diṭṭhi hoti||
uju-gatāssa diṭṭhi||
Dhamme avecca-p-pasādena samannāgato||
āgato imaṃ sad'Dhamman" ti.|| ||

[23] "Sādh'āvuso" ti kho te bhikkhū āyasmato Sāriputtassa bhāsitaṃ||
abhinan'ditvā anumo-ditvā āyasmantaṃ Sāriputtaṃ uttariṃ pañhaṃ āpucchuṃ:|| ||

"Siyā pan'āvuso añño pi pariyāyo yathā ariya-sāvako sammā-diṭṭhi hoti,||
uju-gatā'ssa diṭṭhi,||
dhamme avecca-p-pasādena samannāgato,||
āgato imaṃ sad'Dhamman" ti?|| ||

"Siyā āvuso.|| ||

Yato kho āvuso ariya-sāvako upādānañ ca pajānāti,||
upādāna-samudayañ ca pajānāti,||
upādāna-nirodhañ ca pajānāti,||
upādāna-nirodha-gāminiṃ paṭipadañ ca pajānāti||
ettāvatā pi kho āvuso ariya-sāvako sammā-diṭṭhi hoti,||
uju-gatā'ssa diṭṭhi,||
dhamme avecca-p-pasādena samannāgato||
āgato imaṃ sad'Dhamman.|| ||

Katamaṃ pan'āvuso upādānaṃ?|| ||

Katamo upādāna-samudayo?|| ||

Katamo upādāna-nirodho?|| ||

Katamā upādāna-nirodha-gāminī paṭipadā' ti?|| ||

Cattāro'me āvuso [51] upādānā:|| ||

Kām'ūpādānaṃ,||
diṭṭh'ūpādānaṃ,||
sīla-b-bat'ūpādānaṃ,||
atta-vād'ūpādānaṃ.|| ||

Taṇhā-samudayā upādāna-samudayo.|| ||

Taṇhā nirodhā upādāna nirodho.|| ||

Ayam eva Ariyo Aṭṭhaṇgiko Maggo upādāna-nirodha-gāminī paṭipadā -||
seyyath'īdaṃ:|| ||

Sammā-diṭṭhi,||
sammā-saṇkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||

Yato kho āvuso ariya-sāvako evaṃ upādānaṃ pajānāti,||
evaṃ upādāna-samudayaṃ pajānāti,||
evaṃ upādāna-nirodhaṃ pajānāti,||
evaṃ upādāna-nirodha-gāminiṃ paṭipadaṃ pajānāti,||
so sabbaso rāg'ānusayaṃ pahāya paṭigh'ānusayaṃ paṭivinodetvā 'asmī' ti||
diṭṭhi-mān'ānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭhe'va dhamme dukkhass'antaṇkaro hoti.|| ||

Ettāvatā pi kho āvuso ariya-sāvako sammā-diṭṭhi hoti||
uju-gatāssa diṭṭhi||
Dhamme avecca-p-pasādena samannāgato||
āgato imaṃ sad'Dhamman" ti.|| ||

[24] "Sādh'āvuso" ti kho te bhikkhū āyasmato Sāriputtassa bhāsitaṃ||
abhinan'ditvā anumo-ditvā āyasmantaṃ Sāriputtaṃ uttariṃ pañhaṃ āpucchuṃ:|| ||

"Siyā pan'āvuso añño pi pariyāyo yathā ariya-sāvako sammā-diṭṭhi hoti,||
uju-gatā'ssa diṭṭhi,||
dhamme avecca-p-pasādena samannāgato,||
āgato imaṃ sad'Dhamman" ti?|| ||

"Siyā āvuso.|| ||

Yato kho āvuso ariya-sāvako taṇhañ ca pajānāti,||
taṇhā-samudayañ ca pajānāti,||
taṇhā-nirodhañ ca pajānāti,||
taṇhā-nirodha-gāminiṃ paṭipadañ ca pajānāti||
ettāvatā pi kho āvuso ariya-sāvako sammā-diṭṭhi hoti,||
uju-gatā'ssa diṭṭhi,||
dhamme avecca-p-pasādena samannāgato||
āgato imaṃ sad'Dhamman.|| ||

Katamā pan'āvuso taṇhā?|| ||

Katamo taṇhā-samudayo?|| ||

Katamo taṇhā-nirodho?|| ||

Katamā taṇhā-nirodha-gāminī paṭipadā?|| ||

Cha y'miāni āvuso taṇhākāyā:|| ||

Rūpa-taṇhā,||
sadda-taṇhā,||
gandha-taṇhā,||
rasa-taṇhā,||
poṭṭhabba-taṇhā,||
dhamma-taṇhā.|| ||

Vedanā-samudayā taṇhā-samudayo.|| ||

Vedanā-nirodhā taṇhā-nirodho.|| ||

Ayam eva Ariyo Aṭṭhaṇgiko Maggo taṇhā-nirodha-gāminī paṭipadā -||
seyyath'īdaṃ:|| ||

Sammā-diṭṭhi,||
sammā-saṇkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||

Yato kho āvuso ariya-sāvako evaṃ taṇhaṃ pajānāti,||
evaṃ taṇhā-samudayaṃ pajānāti,||
evaṃ taṇhā-nirodhaṃ pajānāti,||
evaṃ taṇhā-nirodha-gāminiṃ paṭipadaṃ pajānāti,||
so sabbaso rāg'ānusayaṃ pahāya paṭigh'ānusayaṃ paṭivinodetvā 'asmī' ti||
diṭṭhi-mān'ānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭhe'va dhamme dukkhass'antaṇkaro hoti.|| ||

Ettāvatā pi kho āvuso ariya-sāvako sammā-diṭṭhi hoti||
uju-gatāssa diṭṭhi||
Dhamme avecca-p-pasādena samannāgato||
āgato imaṃ sad'Dhamman" ti.|| ||

[25] "Sādh'āvuso" ti kho te bhikkhū āyasmato Sāriputtassa bhāsitaṃ||
abhinan'ditvā anumo-ditvā āyasmantaṃ Sāriputtaṃ uttariṃ pañhaṃ āpucchuṃ:|| ||

"Siyā pan'āvuso añño pi pariyāyo yathā ariya-sāvako sammā-diṭṭhi hoti,||
uju-gatā'ssa diṭṭhi,||
dhamme avecca-p-pasādena samannāgato,||
āgato imaṃ sad'Dhamman" ti?|| ||

"Siyā āvuso.|| ||

Yato kho āvuso ariya-sāvako vedanañ ca pajānāti,||
vedanā-samudayañ ca pajānāti,||
vedanā-nirodhañ ca pajānāti,||
vedanā-nirodha-gāminiṃ paṭipadañ ca pajānāti,||
ettāvatā pi kho āvuso ariya-sāvako sammā-diṭṭhi hoti,||
uju-gatā'ssa diṭṭhi,||
dhamme avecca-p-pasādena samannāgato||
āgato imaṃ sad'Dhamman.|| ||

Katamā pan'āvuso vedanā?|| ||

Katamo vedanā-samudayo?|| ||

Katamo vedanā-nirodho?|| ||

Katamā vedanā-nirodha-gāminī paṭipadā' ti?|| ||

Cha y'miāni āvuso vedanā-kāyā:|| ||

Cakkhu-samphassajā vedanā,||
sota-samphassajā vedanā,||
ghāna-sampassajā vedanā,||
jivhā-samphassajā vedanā,||
kāya-samphassajā vedanā,||
mano-samphassajā vedanā.|| ||

Phassa-samudayā vedanā-samudayo.|| ||

Phassa nirodhā vedanā-nirodho.|| ||

Ayam eva Ariyo Aṭṭhaṇgiko Maggo vedanā-nirodha-gāminī paṭipadā -||
seyyath'īdaṃ:|| ||

Sammā-diṭṭhi,||
sammā-saṇkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||

[52] Yato kho āvuso ariya-sāvako evaṃ vedanaṃ pajānāti,||
evaṃ vedanā-samudayaṃ pajānāti,||
evaṃ vedanā-nirodhaṃ pajānāti,||
evaṃ vedanā-nirodha-gāminiṃ paṭipadaṃ pajānāti,||
so sabbaso rāg'ānusayaṃ pahāya paṭigh'ānusayaṃ paṭivinodetvā 'asmī' ti||
diṭṭhi-mān'ānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭhe'va dhamme dukkhass'antaṇkaro hoti.|| ||

Ettāvatā pi kho āvuso ariya-sāvako sammā-diṭṭhi hoti||
uju-gatāssa diṭṭhi||
Dhamme avecca-p-pasādena samannāgato||
āgato imaṃ sad'Dhamman" ti.|| ||

[26] "Sādh'āvuso" ti kho te bhikkhū āyasmato Sāriputtassa bhāsitaṃ||
abhinan'ditvā anumo-ditvā āyasmantaṃ Sāriputtaṃ uttariṃ pañhaṃ āpucchuṃ:|| ||

"Siyā pan'āvuso añño pi pariyāyo yathā ariya-sāvako sammā-diṭṭhi hoti,||
uju-gatā'ssa diṭṭhi,||
dhamme avecca-p-pasādena samannāgato,||
āgato imaṃ sad'Dhamman" ti?|| ||

"Siyā āvuso.|| ||

Yato kho āvuso ariya-sāvako phassañ ca pajānāti,||
phassa-samudayañ ca pajānāti,||
phassa-nirodhañ ca pajānāti,||
phassa-nirodha-gāminiṃ paṭipadañ ca pajānāti,||
ettāvatā pi kho āvuso ariya-sāvako sammā-diṭṭhi hoti,||
uju-gatā'ssa diṭṭhi,||
dhamme avecca-p-pasādena samannāgato||
āgato imaṃ sad'Dhamman.|| ||

Katamo pan'āvuso phasso?|| ||

Katamo phassa-samudayo?|| ||

Katamo phassa-nirodho?|| ||

Katamā phassa-nirodha-gāminī paṭipadā' ti?|| ||

Cha y'miāni āvuso phassa-kāyā:|| ||

Cakkhu-samphasso,||
sota-samphasso,||
ghāna-samphasso,||
jivhā-samphasso,||
kāya-samphasso,||
mano-samphasso.|| ||

Saḷāyatana-samudayā phassa-samudayo.|| ||

Saḷāyata-nanirodhā phassa-nirodho.|| ||

Ayam eva Ariyo Aṭṭhaṇgiko Maggo phassa-nirodha-gāminī paṭipadā -||
seyyath'īdaṃ:|| ||

Sammā-diṭṭhi,||
sammā-saṇkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||

Yato kho āvuso ariya-sāvako evaṃ phassaṃ pajānāti,||
evaṃ phassa-samudayaṃ pajānāti,||
evaṃ phassa-nirodhaṃ pajānāti,||
evaṃ phassa-nirodha-gāminiṃ paṭipadaṃ pajānāti,||
so sabbaso rāg'ānusayaṃ pahāya paṭigh'ānusayaṃ paṭivinodetvā 'asmī' ti||
diṭṭhi-mān'ānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭhe'va dhamme dukkhass'antaṇkaro hoti.|| ||

Ettāvatā pi kho āvuso ariya-sāvako sammā-diṭṭhi hoti||
uju-gatāssa diṭṭhi||
Dhamme avecca-p-pasādena samannāgato||
āgato imaṃ sad'Dhamman" ti.|| ||

[27] "Sādh'āvuso" ti kho te bhikkhū āyasmato Sāriputtassa bhāsitaṃ||
abhinan'ditvā anumo-ditvā āyasmantaṃ Sāriputtaṃ uttariṃ pañhaṃ āpucchuṃ:|| ||

"Siyā pan'āvuso añño pi pariyāyo yathā ariya-sāvako sammā-diṭṭhi hoti,||
uju-gatā'ssa diṭṭhi,||
dhamme avecca-p-pasādena samannāgato,||
āgato imaṃ sad'Dhamman" ti?|| ||

"Siyā āvuso.|| ||

Yato kho āvuso ariya-sāvako saḷāyatanañ ca pajānāti,||
saḷāyatana-samudayañ ca pajānāti,||
saḷāyatana-nirodhañ ca pajānāti,||
saḷāyatana-nirodha-gāminiṃ paṭipadañ ca pajānāti,||
ettāvatā pi kho āvuso ariya-sāvako sammā-diṭṭhi hoti,||
uju-gatā'ssa diṭṭhi,||
dhamme avecca-p-pasādena samannāgato||
āgato imaṃ sad'Dhamman.|| ||

Katamaṃ pan'āvuso saḷāyatanaṃ?|| ||

Katamo saḷāyatana-samudayo?|| ||

Katamo saḷāyata-nanirodho?|| ||

Katamā saḷāyata-nanirodha-gāminī paṭipadā' ti?|| ||

Cha y'miāni āvuso āyatanāni:|| ||

Cakkh'āyatanaṃ,||
sot'āyatanaṃ,||
ghān'āyatanaṃ,||
jivh'āyatanaṃ,||
kāy'āyatanaṃ,||
man'āyatanaṃ.|| ||

Nāma-rūpa-samudayā saḷāyatana-samudayo.|| ||

Nāma-rūpa-nirodhā saḷāyatana-nirodho.|| ||

Ayam eva Ariyo Aṭṭhaṇgiko Maggo saḷāyatana-nirodha-gāminī paṭipadā -||
seyyath'īdaṃ:|| ||

Sammā-diṭṭhi,||
sammā-saṇkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||

Yato kho āvuso ariya-sāvako evaṃ saḷāyatanaṃ pajānāti,||
evaṃ saḷāyatana-samudayaṃ pajānāti,||
evaṃ saḷāyatana-nirodhaṃ [53] pajānāti,||
evaṃ saḷāyatana-nirodha-gāminiṃ paṭipadaṃ pajānāti,||
so sabbaso rāg'ānusayaṃ pahāya paṭigh'ānusayaṃ paṭivinodetvā 'asmī' ti||
diṭṭhi-mān'ānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭhe'va dhamme dukkhass'antaṇkaro hoti.|| ||

Ettāvatā pi kho āvuso ariya-sāvako sammā-diṭṭhi hoti||
uju-gatāssa diṭṭhi||
Dhamme avecca-p-pasādena samannāgato||
āgato imaṃ sad'Dhamman" ti.|| ||

[28] "Sādh'āvuso" ti kho te bhikkhū āyasmato Sāriputtassa bhāsitaṃ||
abhinan'ditvā anumo-ditvā āyasmantaṃ Sāriputtaṃ uttariṃ pañhaṃ āpucchuṃ:|| ||

"Siyā pan'āvuso añño pi pariyāyo yathā ariya-sāvako sammā-diṭṭhi hoti,||
uju-gatā'ssa diṭṭhi,||
dhamme avecca-p-pasādena samannāgato,||
āgato imaṃ sad'Dhamman" ti?|| ||

"Siyā āvuso.|| ||

Yato kho āvuso ariya-sāvako nāma-rūpañ ca pajānāti,||
nāma-rūpa-samudayañ ca pajānāti,||
nāma-rūpa-nirodhañ ca pajānāti,||
nāma-rūpa-nirodha-gāminiṃ paṭipadañ ca pajānāti,||
ettāvatā pi kho āvuso ariya-sāvako sammā-diṭṭhi hoti,||
uju-gatā'ssa diṭṭhi,||
dhamme avecca-p-pasādena samannāgato||
āgato imaṃ sad'Dhamman.|| ||

Katamaṃ pan'āvuso nāma-rūpaṃ?|| ||

Katamo nāma-rūpasamudayo?|| ||

Katamo nāma-rūpa-nirodho?|| ||

Katamā nāma-rūpa-nirodha-gāminī paṭipadā' ti?|| ||

Vedanā,||
saññā,||
cetanā,||
phasso,||
mana-sikāro -||
idaṃ vuccat'āvuso nāmaṃ.|| ||

Cattāri ca mahā-bhūtāni||
catunnañ ca mahā-bhūtānaṃ upādāya rūpaṃ.|| ||

Idaṃ vuccat'āvuso rūpaṃ.|| ||

Iti idañ ca nāmaṃ||
idañ ca rūpaṃ -||
idaṃ vuccat'āvuso nāma-rūpaṃ.|| ||

Viññāṇa-samudayā nāma-rūpa-samudayo.|| ||

Viññāṇa-nirodhā nāma-rūpa-nirodho.|| ||

Ayam eva Ariyo Aṭṭhaṇgiko Maggo nāma-rūpa-nirodha-gāminī paṭipadā -||
seyyath'īdaṃ:|| ||

Sammā-diṭṭhi,||
sammā-saṇkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||

Yato kho āvuso ariya-sāvako evaṃ nāma-rūpaṃ pajānāti,||
evaṃ nāma-rūpa-samudayaṃ pajānāti,||
evaṃ nāma-rūpa-nirodhaṃ pajānāti,||
evaṃ nāma-rūpa-nirodha-gāminiṃ paṭipadaṃ pajānāti,||
so sabbaso rāg'ānusayaṃ pahāya paṭigh'ānusayaṃ paṭivinodetvā 'asmī' ti||
diṭṭhi-mān'ānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭhe'va dhamme dukkhass'antaṇkaro hoti.|| ||

Ettāvatā pi kho āvuso ariya-sāvako sammā-diṭṭhi hoti||
uju-gatāssa diṭṭhi||
Dhamme avecca-p-pasādena samannāgato||
āgato imaṃ sad'Dhamman" ti.|| ||

[29] "Sādh'āvuso" ti kho te bhikkhū āyasmato Sāriputtassa bhāsitaṃ||
abhinan'ditvā anumo-ditvā āyasmantaṃ Sāriputtaṃ uttariṃ pañhaṃ āpucchuṃ:|| ||

"Siyā pan'āvuso añño pi pariyāyo yathā ariya-sāvako sammā-diṭṭhi hoti,||
uju-gatā'ssa diṭṭhi,||
dhamme avecca-p-pasādena samannāgato,||
āgato imaṃ sad'Dhamman" ti?|| ||

"Siyā āvuso.|| ||

Yato kho āvuso ariya-sāvako viññāṇañ ca pajānāti,||
viññāṇa-samudayañ ca pajānāti,||
viññāṇa-nirodhañ ca pajānāti,||
viññāṇa-nirodha-gāminiṃ paṭipadañ ca pajānāti,||
ettāvatā pi kho āvuso ariya-sāvako sammā-diṭṭhi hoti,||
uju-gatā'ssa diṭṭhi,||
dhamme avecca-p-pasādena samannāgato||
āgato imaṃ sad'Dhamman.|| ||

Katamaṃ pan'āvuso viññāṇaṃ?|| ||

Katamo viññāṇa-samudayo?|| ||

Katamo viññāṇa-nirodho?|| ||

Katamā viññāṇa-nirodha-gāminī paṭipadā' ti?|| ||

Cha y'miāni āvuso viññāṇa-kāyā:|| ||

Cakkhu-viññāṇaṃ,||
sota-viññāṇaṃ,||
ghāna-viññāṇaṃ,||
jivhā-viññāṇaṃ,||
kāya-viññāṇaṃ,||
mano-viññāṇaṃ.|| ||

Saṇkhāra-samudayā viññāṇa-samudayo.|| ||

Saṇkhāra-nirodhā viññāṇa-nirodho.|| ||

Ayam eva Ariyo Aṭṭhaṇgiko Maggo viññāṇa-nirodha-gāminī paṭipadā -||
seyyath'īdaṃ:|| ||

Sammā-diṭṭhi,||
sammā-saṇkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||

Yato kho āvuso ariya-sāvako evaṃ viññāṇaṃ pajānāti,||
evaṃ viññāṇa-samudayaṃ pajānāti,||
evaṃ viññāṇa-nirodhaṃ pajānāti,||
evaṃ viññāṇa-nirodha-gāminiṃ-paṭipadaṃ pa- [54] jānāti,||
so sabbaso rāg'ānusayaṃ pahāya paṭigh'ānusayaṃ paṭivinodetvā 'asmī' ti||
diṭṭhi-mān'ānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭhe'va dhamme dukkhass'antaṇkaro hoti.|| ||

Ettāvatā pi kho āvuso ariya-sāvako sammā-diṭṭhi hoti||
uju-gatāssa diṭṭhi||
Dhamme avecca-p-pasādena samannāgato||
āgato imaṃ sad'Dhamman" ti.|| ||

[30] "Sādh'āvuso" ti kho te bhikkhū āyasmato Sāriputtassa bhāsitaṃ||
abhinan'ditvā anumo-ditvā āyasmantaṃ Sāriputtaṃ uttariṃ pañhaṃ āpucchuṃ:|| ||

"Siyā pan'āvuso añño pi pariyāyo yathā ariya-sāvako sammā-diṭṭhi hoti,||
uju-gatā'ssa diṭṭhi,||
dhamme avecca-p-pasādena samannāgato,||
āgato imaṃ sad'Dhamman" ti?|| ||

"Siyā āvuso.|| ||

Yato kho āvuso ariya-sāvako saṇkhāre ca pajānāti,||
saṇkhāra-samudayañ ca pajānāti,||
saṇkhāra-nirodhañ ca pajānāti,||
saṇkhāra-nirodha-gāminiṃ paṭipadañ ca pajānāti,||
ettāvatā pi kho āvuso ariya-sāvako sammā-diṭṭhi hoti,||
uju-gatā'ssa diṭṭhi,||
dhamme avecca-p-pasādena samannāgato||
āgato imaṃ sad'Dhamman.|| ||

Katame pan'āvuso saṇkhārā?|| ||

Katamo saṇkhāra-samudayo?|| ||

Katamo saṇkhāra-nirodho?|| ||

Katamā saṇkhāra-nirodha-gāminī paṭipadā' ti?|| ||

Tayo'me āvuso saṇkhārā:|| ||

Kāya-saṇkhāro,||
vacī-saṇkhāro,||
citta-saṇkhāro.|| ||

Avijjā-samudayā saṇkhāra-samudayo.|| ||

Avijjā-nirodhā saṇkhāra-nirodho.|| ||

Ayam eva Ariyo Aṭṭhaṇgiko Maggo saṇkhāranirodha-gāminī paṭipadā -||
seyyath'īdaṃ:|| ||

Sammā-diṭṭhi,||
sammā-saṇkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||

Yato kho āvuso ariya-sāvako evaṃ saṇkhāre pajānāti,||
evaṃ saṇkhāra-samudayaṃ pajānāti,||
evaṃ saṇkhāra-nirodhaṃ pajānāti,||
evaṃ saṇkhāra-nirodha-gāminiṃ paṭipadaṃ pajānāti,||
so sabbaso rāg'ānusayaṃ pahāya paṭigh'ānusayaṃ paṭivinodetvā 'asmī' ti||
diṭṭhi-mān'ānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭhe'va dhamme dukkhass'antaṇkaro hoti.|| ||

Ettāvatā pi kho āvuso ariya-sāvako sammā-diṭṭhi hoti||
uju-gatāssa diṭṭhi||
Dhamme avecca-p-pasādena samannāgato||
āgato imaṃ sad'Dhamman" ti.|| ||

[31] "Sādh'āvuso" ti kho te bhikkhū āyasmato Sāriputtassa bhāsitaṃ||
abhinan'ditvā anumo-ditvā āyasmantaṃ Sāriputtaṃ uttariṃ pañhaṃ āpucchuṃ:|| ||

"Siyā pan'āvuso añño pi pariyāyo yathā ariya-sāvako sammā-diṭṭhi hoti,||
uju-gatā'ssa diṭṭhi,||
dhamme avecca-p-pasādena samannāgato,||
āgato imaṃ sad'Dhamman" ti?|| ||

"Siyā āvuso.|| ||

Yato kho āvuso ariya-sāvako avijjañ ca pajānāti,||
avijjā-samudayañ ca pajānāti,||
avijjā-nirodhañ ca pajānāti,||
avijjā-nirodha-gāminiṃ paṭipadañca pajānāti,||
ettāvatā pi kho āvuso ariya-sāvako sammā-diṭṭhi hoti,||
uju-gatā'ssa diṭṭhi,||
dhamme avecca-p-pasādena samannāgato||
āgato imaṃ sad'Dhamman.|| ||

Katamā pan'āvuso avijjā?|| ||

Katamo avijjā-samudayo?|| ||

Katamo avijjā-nirodho?|| ||

Katamā avijjā-nirodha-gāminī paṭipadā ti?|| ||

Yaṃ kho āvuso dukkhe aññāṇaṃ,||
dukkha-samudaye aññāṇaṃ,||
dukkha-nirodhe aññāṇaṃ,||
dukkha-nirodha-gāminiyā paṭipadāya aññāṇaṃ -||
ayaṃ vuccat'āvuso avijjā.|| ||

Āsava-samudayā avijjā-samudayo.|| ||

Āsava-nirodhā avijjā-nirodho.|| ||

Ayam eva Ariyo Aṭṭhaṇgiko Maggo avijjā nirodha-gāminī paṭipadā -||
seyyath'īdaṃ:|| ||

Sammā-diṭṭhi,||
sammā-saṇkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||

Yato kho āvuso ariya-sāvako evaṃ avijjaṃ pajānāti,||
evaṃ avijjā-samudayaṃ pajānāti,||
evaṃ avijjā-nirodhaṃ pajānāti,||
evaṃ avijjā-nirodha-gāminiṃ paṭipadaṃ pajānāti,||
so sabbaso rāg'ānusayaṃ pahāya paṭigh'ānusayaṃ paṭivinodetvā 'asmī' ti||
diṭṭhi-mān'ānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭhe'va dhamme dukkhass'antaṇkaro hoti.|| ||

Ettāvatā pi kho āvuso ariya-sāvako sammā-diṭṭhi hoti||
uju-gatāssa diṭṭhi||
Dhamme avecca-p-pasādena samannāgato||
āgato imaṃ sad'Dhamman" ti.|| ||

[32] "Sādh'āvuso" ti kho te bhikkhū āyasmato Sāriputtassa bhāsitaṃ||
abhinan'ditvā anumo-ditvā āyasmantaṃ Sāriputtaṃ uttariṃ pañhaṃ āpucchuṃ:|| ||

"Siyā pan'āvuso añño pi pari- [55] yāyo yathā ariya-sāvako sammā-diṭṭhi hoti,||
uju-gatā'ssa diṭṭhi,||
dhamme avecca-p-pasādena samannāgato,||
āgato imaṃ sad'Dhamman" ti?|| ||

"Siyā āvuso.|| ||

Yato kho āvuso ariya-sāvako āsavañ ca pajānāti,||
āsava-samudayañ ca pajānāti,||
āsava-nirodhañ ca pajānāti,||
āsava-nirodha-gāminiṃ paṭipadañ ca pajānāti,||
ettāvatā pi kho āvuso ariya-sāvako sammā-diṭṭhi hoti,||
uju-gatā'ssa diṭṭhi,||
dhamme avecca-p-pasādena samannāgato||
āgato imaṃ sad'Dhamman.|| ||

Katamo pan'āvuso āsavo?|| ||

Katamo āsava-samudayo?|| ||

Katamo āsava-nirodho?|| ||

Katamā āsava-nirodha-gāminī paṭipadā ti?|| ||

Tayo'me āvuso āsavā:|| ||

Kām'āsavo||
bhav'āsavo||
avijj'āsavo.|| ||

Avijjā-samudayā āsava-samudayo.|| ||

Avijjā-nirodhā āsava-nirodho.|| ||

Ayam eva Ariyo Aṭṭhaṇgiko Maggo āsava-nirodha-gāminī paṭipadā -||
seyyath'īdaṃ:|| ||

Sammā-diṭṭhi,||
sammā-saṇkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||

Yato kho āvuso ariya-sāvako evaṃ āsavaṃ pajānāti,||
evaṃ āsava-samudayaṃ pajānāti,||
evaṃ āsava-nirodhaṃ pajānāti,||
evaṃ āsava-nirodha-gāminiṃ paṭipadaṃ pajānāti,||
so sabbaso rāg'ānusayaṃ pahāya paṭigh'ānusayaṃ paṭivinodetvā 'asmī' ti||
diṭṭhi-mān'ānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭhe'va dhamme dukkhass'antaṇkaro hoti.|| ||

Ettāvatā pi kho āvuso ariya-sāvako sammā-diṭṭhi hoti||
uju-gatāssa diṭṭhi||
Dhamme avecca-p-pasādena samannāgato||
āgato imaṃ sad'Dhamman" ti.|| ||

[33] Idam avoca āyasmā Sāriputto.|| ||

Attamanā te bhikkhū āyasmato Sāriputtassa bhāsitaṃ abhinandunti.|| ||

 

Sammā Diṭṭhi Suttaṃ


Contact:
E-mail
Copyright Statement