Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
1. Mūla-Paṇṇāsa
2. Sīhanāda Vagga

Sutta 13

Mahā Dukkha-k-Khandha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[83]

[1][chlm][pts][than][ntbb][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

[2] Atha kho sambahulā bhikkhū pubbaṇha-samayaṃ||
nivāsetvā patta-cīvaraṃ [84] ādāya||
Sāvatthīyaṃ piṇḍāya pavisiṃsu.|| ||

Atha kho tesaṃ bhikkhūnaṃ etad ahosi:|| ||

"Atippago kho tāva Sāvatthīyaṃ piṇḍāya carituṃ,||
yan nūna mayaṃ yen'añña-titthiyānaṃ paribbājakānaṃ ārāmo ten'upasaṇkameyyāmā" ti?|| ||

Atha kho te bhikkhū yen'añña-titthiyānaṃ paribbājakānaṃ ārāmo ten'upasaṇkamiṃsu.|| ||

Upasaṇkamitvā tehi añña-titthiyehi paribbājakehi saddhiṃ sammodiṃsu.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinne kho te bhikkhū te añña-titthiyā paribbājakā etad avocuṃ:|| ||

[3] "Samaṇo āvuso Gotamo||
kāmānaṃ pariññaṃ paññāpeti.|| ||

Mayam pi||
kāmānaṃ pariññaṃ paññāpema.|| ||

Samaṇo āvuso Gotamo||
rūpānaṃ pariññaṃ paññāpeti.|| ||

Mayam pi||
rūpānaṃ pariññaṃ paññāpema.|| ||

Samaṇo āvuso Gotamo||
vedanānaṃ pariññaṃ paññāpeti.|| ||

Mayam pi||
vedanānaṃ pariññaṃ paññāpema.|| ||

Idha no āvuso ko viseso||
ko adhippāyo,||
kiṃ nānā-karaṇaṃ,||
samaṇassa vā Gotamassa amhākaṃ vā,||
yadidaṃ dhamma-desanāya vā dhamma-desanaṃ,||
anusāsaniyā vā anusāsanin" ti?|| ||

[4] Atha kho te bhikkhū tesaṃ añña-titthiyānaṃ paribbājakānaṃ bhāsitaṃ||
n'eva abhinandiṃsu||
na paṭikkosiṃsu,||
anabhinan'ditvā a-p-paṭikkositvā uṭṭhāy'āsanā pakkamiṃsu:|| ||

"Bhagavato santike etassa bhāsitassa atthaṃ ājānissāmā" ti.|| ||

[5] Atha kho te bhikkhū Sāvatthīyaṃ piṇḍāya caritvā||
pacchā-bhattaṃ piṇḍa-pāta-paṭikkantā||
yena Bhagavā ten'upasaṇkamiṃsu.|| ||

Upasaṇkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad avocuṃ:

"Idha mayaṃ bhante pubbaṇha-samayaṃ||
nivāsetvā patta-cīvaraṃ ādāya||
Sāvatthīyaṃ piṇḍāya pāvisimha.|| ||

Tesaṃ no bhante amhākaṃ etad ahosi:|| ||

'Atippago kho tāva Sāvatthīyaṃ piṇḍāya carituṃ,||
yan nūna mayaṃ yenañña-titthiyānaṃ paribbājakānaṃ ārāmo ten'upasaṇkameyyāmā' ti.|| ||

Atha kho mayaṃ bhante yen'añña-titthiyānaṃ paribbājakānaṃ ārāmo ten'upasaṇkamimha.|| ||

Upasaṇkamitvā tehi añña-titthiyehi paribbājakehi saddhiṃ sammodimha,||
sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdimha.|| ||

Eka-m-antaṃ nisinne kho bhante||
te añña-titthiyā paribbājakā amhe etad avocuṃ:|| ||

'Samaṇo āvuso Gotamo||
kāmānaṃ pariññaṃ paññāpeti.|| ||

Mayam pi||
kāmānaṃ pariññaṃ [85] paññāpema.|| ||

Samaṇo āvuso Gotamo||
rūpānaṃ pariññaṃ paññāpeti.|| ||

Mayam pi||
rūpānaṃ pariññaṃ paññāpema.|| ||

Samaṇo āvuso Gotamo||
vedanānaṃ pariññaṃ paññāpeti.|| ||

Mayam pi||
vedanānaṃ pariññaṃ paññāpema.|| ||

Idha no āvuso ko viseso||
ko adhippāyo||
kiṃ nānā-karaṇaṃ,||
samaṇassa vā Gotamassa amhākaṃ vā,||
yadidaṃ dhamma-desanāya vā dhamma-desanaṃ,||
anusāsaniyā vā anusāsanin' ti?|| ||

Atha kho mayaṃ bhante tesaṃ añña-titthiyānaṃ paribbājakānaṃ bhāsitaṃ n'eva abhinandimha||
na paṭikkosimha||
anabhinan'ditvā a-p-paṭikkositvā,||
uṭṭhāy āsanā pakkamimha:|| ||

'Bhagavato santike etassa bhāsitassa atthaṃ ājānissāmā'" ti.|| ||

 

§

 

[6] "Evaṃ vādino bhikkhave añña-titthiyā paribbājakā evamassu vacanīyā:|| ||

'Ko pan'āvuso kāmānaṃ assādo?|| ||

Ko ādīnavo?|| ||

Kiṃ nissaraṇaṃ?|| ||

Ko rūpānaṃ assādo?|| ||

Ko ādīnavo?|| ||

Kiṃ nissaraṇaṃ?|| ||

Ko vedanānaṃ assādo?|| ||

Ko ādīnavo?|| ||

Kiṃ nissaraṇan' ti?|| ||

Evaṃ puṭṭhā bhikkhave añña-titthiyā paribbājakā na c'eva sampāyissanti,||
uttariñ ca vighātaṃ āpajji-s-santi.|| ||

Taṃ kissa hetu?|| ||

Yathā taṃ bhikkhave avisayasmiṃ.|| ||

Nāhaṃ taṃ bhikkhave passāmi sa-devake loke sa-Mārake sa-brahmake,||
sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya yo imesaṃ pañhānaṃ veyyākaraṇena cittaṃ ārādheyya,||
aññatra Tathāgatena vā Tathāgata-sāvakena vā ito vā pana sutvā.|| ||

 

§

 

[7] Ko ca bhikkhave kāmānaṃ assādo?|| ||

Pañc'ime bhikkhave kāma-guṇā.|| ||

Katame pañca?|| ||

Cakkhu-viññeyyā rūpā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Sota-viññeyyā saddā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Ghāna-viññeyyā gandhā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Jivbhā-viññeyyā rasā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Kāya-viññeyyā phoṭṭhabbā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Ime kho bhikkhave pañca kāma-guṇā.|| ||

Yaṃ kho bhikkhave ime pañca kāma-guṇe||
paṭicca uppajjati sukhaṃ somanassaṃ,||
ayaṃ kāmānaṃ assādo.|| ||

[8] Ko ca bhikkhave kāmānaṃ ādīnavo?|| ||

Idha, bhikkhave, kula-putto||
yena sippa-ṭ-ṭhānena jīvikaṃ kappeti:||
yadi muddāya,||
yadi gaṇanāya,||
yadi saṇkhānena,||
yadi kasiyā,||
yadi vaṇijjāya,||
yadi go-rakkhena,||
yadi issatthena,||
yadi rāja-porisena,||
yadi sipp'aññatarena.|| ||

Sītassa purakkhato||
uṇhassa purakkhato,||
ḍaṃsa-makasa-vāt'ātapa-siriṃsapa-samphassehi rissamāno,||
khuppipāsāya mīyamāno.|| ||

Ayam pi bhikkhave kāmānaṃ ādīnavo||
sandiṭṭhiko dukkha-k-khandho||
kāma-hetu||
kāma-nidānaṃ||
kāmā- [86] dhikaraṇaṃ||
kāmānam-eva hetu.|| ||

[9] Tassa ce bhikkhave kula-puttassa||
evaṃ uṭṭhahato||
ghaṭato||
vāyamato||
te bhogā n-ā-bhi-nipphajjanti,||
so socati kilamati||
paridevati||
urattāḷiṃ||
kandati,||
sammohaṃ āpajjati:|| ||

'Moghaṃ vata me uṭṭhānaṃ,||
aphalo vata me vāyāmo' ti.|| ||

Ayam pi bhikkhave kāmānaṃ ādīnavo||
sandiṭṭhiko dukkha-k-khandho||
kāma-hetu,||
kāma-nidānaṃ,||
kāmā-dhikaraṇaṃ||
kāmānam-eva hetu.|| ||

[10] Tassa ce bhikkhave kula-puttassa||
evaṃ uṭṭhahato||
ghaṭato||
vāyamato||
te bhogā abhi-nipphajjanti,||
so tesaṃ bhogānaṃ ārakkh-ā-dhikaraṇaṃ||
dukkhaṃ domanassaṃ paṭisaṃvedeti:|| ||

'Kinti me bhoge||
n'eva rājāno hareyyuṃ||
na corā hareyyuṃ||
na aggi ḍaheyya||
na udakaṃ vaheyya||
na appiyā dāyādā hareyyun' ti?|| ||

Tassa evaṃ ārakkhato||
gopayato te bhoge||
rājāno vā haranti,||
corā vā haranti,||
aggi vā ḍahati,||
udaka vā vahati,||
appiyā vā dāyādā haranti.|| ||

So socati kilamati paridevati.|| ||

Urattāḷiṃ kandati,||
sammohaṃ āpajjati:|| ||

'Yam pi me ahosi||
tam pi no n'atthī' ti.|| ||

Ayam pi bhikkhave kāmānaṃ ādīnavo sandiṭṭhiko dukkha-k-khandho||
kāma-hetu,||
kāma-nidānaṃ,||
kāmā-dhikaraṇaṃ||
kāmānam-eva hetu.|| ||

[11] Puna ca paraṃ bhikkhave||
kāma-hetu,||
kāma-nidānaṃ,||
kāmā-dhikaraṇaṃ||
kāmānam-eva hetu||
rājāno pi rājūhi vivadanti,||
khattiyā pi khattiyehi vivadanti,||
brāhmaṇā pi brāhmaṇehi vivadanti,||
gapahatī pi gahapatīhi vivadanti,||
mātā pi puttena vivadati,||
putto pi mātarā vivadati,||
pitā pi puttena vivadati,||
bhātā pi bhātarā vivadati,||
bhātā pi bhaginiyā vivadati,||
bhaginī pi bhātarā vivadati,||
sahāyo pi sahāyena vivadati.|| ||

Te tattha kalaha-viggaha-vivādāṃ-āpannā añña-maññaṃ pāṇīhi pi upakkamanti,||
leḍḍūhi pi upakkamanti,||
daṇḍehi pi upakkamanti,||
satthehi pi upakkamanti,||
te tattha maraṇam pi nigacchanti maraṇa-mattam pi dukkhaṃ.|| ||

Ayam pi bhikkhave kāmānaṃ ādīnavo sandiṭṭhiko dukkha-k-khandho||
kāma-hetu,||
kāma-nidānaṃ,||
kāmā-dhikaraṇaṃ||
kāmānam-eva hetu.|| ||

[12] Puna ca paraṃ bhikkhave||
kāma-hetu,||
kāma-nidānaṃ,||
kāmā-dhikaraṇaṃ||
kāmānam-eva hetu asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā ubhato-viyūḷhaṃ saṇgāmaṃ pakkhandanti usūsu pi khippamānesu||
sattīsu pi khippamānāsu,||
asīsu pi vijjotalantesu,||
te tattha usūhi pi vijjhanti,||
sattiyā pi vijjhanti,||
asinā pi sīsaṃ chindanti,||
te tattha maraṇam pi nigacchanti maraṇa-mattam pi dukkhaṃ.|| ||

Ayam pi bhikkhave kāmānaṃ ādīnavo sandiṭṭhiko dukkha-k-khandho||
kāma-hetu,||
kāma-nidānaṃ,||
kāmā-dhikaraṇaṃ||
kāmānam-eva hetu.|| ||

[13] Puna ca paraṃ bhikkhave||
kāma-hetu,||
kāma-nidānaṃ,||
kāmā-dhikaraṇaṃ||
kāmānam-eva hetu asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā addāvalepanā upakāriyo pakkhandanti usūsu pi khippamānāsu||
sattīsu pi [87] khippamānāsu||
asīsu pi vijjotalantesu;||
te tattha usūhi pi vijjhanti,||
sattiyā pi vijjhanti,||
pakkaṭṭhiyā pi osiñcanti,||
ahivaggena pi omaddanti,||
asinā pi sīsaṃ chindanti;||
te tattha maraṇam pi nigacchanti,||
maraṇa-mattam pi dukkhaṃ.|| ||

Ayam pi bhikkhave kāmānaṃ ādīnavo sandiṭṭhiko dukkha-k-khandho||
kāma-hetu,||
kāma-nidānaṃ,||
kāmā-dhikaraṇaṃ||
kāmānam-eva hetu.|| ||

[14] Puna ca paraṃ bhikkhave||
kāma-hetu,||
kāma-nidānaṃ,||
kāmā-dhikaraṇaṃ||
kāmānam-eva hetu sandhim pi chindanti,||
nillopam pi haranti,||
ekāgārikam pi karonti,||
paripanthe pi tiṭṭhanti,||
paradāram pi gacchanti;||
tam enaṃ rājāno gahetvā vividhā kamma-kāraṇā kārenti:||
kasāhi pi tāḷenti,||
vettehi pi tāḷenti,||
addhadaṇḍakehi pi tāḷenti,||
hattham pi chindanti,||
pādam pi chindanti,||
hatthapādam pi chindanti,||
kaṇṇam pi chindanti,||
nāsam pi chindanti,||
kaṇṇanāsam pi chindanti,||
bilaṇgathālikam pi karonti,||
saṅkhamuṇḍikam pi karonti,||
Rāhumukham pi karonti,||
joti-mālikam pi karonti,||
hatthapajjotikam pi karonti,||
erakavattikam pi karonti,||
cīrakavāsikam pi karonti,||
eṇeyyakam pi karonti,||
baḷisamaṃsikam pi karonti,||
kahāpaṇakam pi karonti.,||
khārāpatacchikam pi karonti,||
palighaparivattikam pi karonti,||
palālapīṭhakam pi karonti,||
tattena pi telena osiñcanti,||
sunakhehi pi khādāpenti,||
jīvantam pi sūle uttāsenti,||
asinā pi sīsaṃ chindanti,||
te tattha maraṇam pi nigacchanti,||
maraṇa-mattam pi dukkhaṃ.|| ||

Ayam pi bhikkhave kāmānaṃ ādīnavo sandiṭṭhiko dukkha-k-khandho||
kāma-hetu,||
kāma-nidānaṃ,||
kāmā-dhikaraṇaṃ||
kāmānam-eva hetu.|| ||

[15] Puna ca paraṃ bhikkhave||
kāma-hetu,||
kāma-nidānaṃ,||
kāmā-dhikaraṇaṃ||
kāmānam-eva hetu kāyena du-c-caritaṃ caranti,||
vācāya du-c-caritaṃ caranti,||
manasā du-c-caritaṃ caranti;||
te kāyena du-c-caritaṃ caritvā||
vācāya du-c-caritaṃ caritvā||
manasā du-c-caritaṃ caritvā||
kāyassa bhedā param maraṇā apāyaṃ||
duggatiṃ||
vinipātaṃ||
Nirayaṃ upapajjanti.|| ||

Ayaṃ bhikkhave kāmānaṃ ādīnavo samparāyiko dukkha-k-khandho||
kāma-hetu,||
kāma-nidānaṃ,||
kāmā-dhikaraṇaṃ||
kāmānam-eva hetu.|| ||

[16] Kiñ ca bhikkhave kāmānaṃ nissaraṇaṃ?|| ||

Yo kho bhikkhave kāmesu chanda-rāga-vinayo,||
chanda-rāga-p-pahānaṃ,||
idaṃ kāmānaṃ nissaraṇaṃ.|| ||

[17] Ye hi keci, bhikkhave,||
samaṇā vā brāhmaṇā vā||
evaṃ kāmānaṃ assādañ ca||
assādato ādīnavañ ca||
ādīnavato nissaraṇañ ca||
nissaraṇato yathā-bhūtaṃ na-p-pajānanti;||
te vata sāmaṃ vā||
kāme parijānissanti paraṃ vā||
tathattāya samādapessanti||
yathā paṭipanno kāme parijānissatī ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā [88] vā||
evaṃ kāmānaṃ assādañ ca||
assādato ādīnavañ ca||
ādīnavato nissaraṇañ ca||
nissaraṇato yathā-bhūtaṃ pajānanti;||
te vata sāmaṃ vā kāme parijānissanti,||
paraṃ vā tathattāya samādapessanti yathā paṭipanno kāme parijānissatī ti ṭhānametaṃ vijjati.|| ||

 

§

 

[18] Ko ca bhikkhave rūpānaṃ assādo?|| ||

Seyyathā pi, bhikkhave,||
khattiya-kaññā vā||
brāhmaṇa-kaññā vā||
gahapatikaññā vā||
paṇṇarasa vassuddesikā vā||
soḷasa vassuddesikā vā||
nātidīghā||
nātirassā||
nātikisā||
nātithūlā||
nātikāḷī||
nāccodātā,||
paramā sā bhikkhave tasmiṃ samaye subhā vaṇṇanibhā" ti?

"Evaṃ bhante."|| ||

"Yaṃ kho bhikkhave subhaṃ vaṇṇanibhaṃ paṭicca uppajjati sukhaṃ somanassaṃ.|| ||

Ayaṃ rūpānaṃ assādo.|| ||

[19] Ko ca bhikkhave rūpānaṃ ādīnavo?|| ||

Idha, bhikkhave, tam eva bhaginiṃ passeyya aparena samayena||
āsītikaṃ vā||
nāvutikaṃ vā||
vassasatikaṃ vā||
jātiyā,||
jiṇṇaṃ||
gopānasivaṇkaṃ||
bhoggaṃ||
daṇḍaparāyanaṃ||
pavedhamānaṃ||
gacchantiṃ||
āturaṃ||
gatayobbanaṃ||
khaṇḍadantaṃ||
palitakesaṃ||
vilūnaṃ||
khalitaṃ||
siraṃ||
valitaṃ||
tilakāhata gattaṃ.|| ||

Taṃ kiṃ maññatha bhikkhave?|| ||

Yā purimā subhā vaṇṇanibhā sā antara-hitā,||
ādīnavo pātubhūto" ti?|| ||

"Evaṃ bhante."|| ||

"Ayam pi bhikkhave rūpānaṃ ādīnavo.|| ||

[20] Puna ca paraṃ bhikkhave tam-eva bhaginiṃ passeyya||
ābādhikaṃ||
dukkhitaṃ||
bāḷha-gilānaṃ||
sake muttakarīse palipannaṃ semānaṃ aññehi vuṭṭhāpiyamānaṃ aññehi saṃvesiyamānaṃ.|| ||

Taṃ kiṃ maññatha bhikkhave?|| ||

Yā purimā subhā vaṇṇanibhā sā antara-hitā,||
ādīnavo pātubhūto" ti?|| ||

"Evaṃ bhante."|| ||

"Ayam pi bhikkhave rūpānaṃ ādīnavo.|| ||

[21] Puna ca paraṃ bhikkhave tam-eva bhaginiṃ passeyya sarīraṃ sīvathi-kāya chaḍḍitaṃ ekāhamataṃ vā dvīhamataṃ vā tīhamataṃ vā,||
uddhumātakaṃ vinīlakaṃ vipubbakajātaṃ.|| ||

Taṃ kiṃ maññatha bhikkhave?|| ||

Yā purimā subhā vaṇṇanibhā sā antara-hitā,||
ādīnavo pātubhūto" ti?|| ||

"Evaṃ bhante."|| ||

"Ayam pi bhikkhave rūpānaṃ ādīnavo.|| ||

[22] Puna ca paraṃ bhikkhave tam-eva bhaginiṃ passeyya,||
sarīraṃ sīvathi-kāya chaḍḍitaṃ||
kākehi vā khajja-mānaṃ||
kulalehi vā khajja-mānaṃ||
gijjhehi vā khajja-mānaṃ||
suvāṇehi vā khajja-mānaṃ||
sigālehi vā khajja-mānaṃ||
vividhehi vā pāṇakajātehi khajja-mānaṃ.|| ||

Taṃ kiṃ maññatha [89] bhikkhave?|| ||

Yā purimā subhā vaṇṇanibhā sā antara-hitā,||
ādīnavo pātubhūto" ti?|| ||

"Evaṃ bhante."|| ||

"Ayam pi bhikkhave rūpānaṃ ādīnavo.|| ||

[23] Puna ca paraṃ bhikkhave tam-eva bhaginiṃ passeyya,||
sarīraṃ sīvathi-kāya chaḍḍitaṃ||
atthika-saṅkhalikaṃ||
samaṃsa-lohitaṃ||
nahāru-sambandhaṃ.|| ||

Taṃ kiṃ maññatha bhikkhave?|| ||

Yā purimā subhā vaṇṇanibhā sā antara-hitā,||
ādīnavo pātubhūto" ti?|| ||

"Evaṃ bhante."|| ||

"Ayam pi bhikkhave rūpānaṃ ādīnavo.|| ||

[24] Puna ca paraṃ bhikkhave tam-eva bhaginiṃ passeyya,||
sarīraṃ sīvathi-kāya chaḍḍitaṃ||
aṭṭhisaṅkhalikaṃ||
nimmaṃsa-lohita-makkhitaṃ||
nahāru-sambandhaṃ.|| ||

Taṃ kiṃ maññatha bhikkhave?|| ||

Yā purimā subhā vaṇṇanibhā sā antara-hitā,||
ādīnavo pātubhūto" ti?|| ||

"Evaṃ bhante."|| ||

"Ayam pi bhikkhave rūpānaṃ ādīnavo.|| ||

[25] Puna ca paraṃ bhikkhave tam-eva bhaginiṃ passeyya,||
sarīraṃ sīvathi-kāya chaḍḍitaṃ||
atthika-saṅkhalikaṃ||
apagata-maṃsa-lohitaṃ||
nahāru-sambandhaṃ.|| ||

Taṃ kiṃ maññatha bhikkhave?|| ||

Yā purimā subhā vaṇṇanibhā sā antara-hitā,||
ādīnavo pātubhūto" ti?|| ||

"Evaṃ bhante."|| ||

"Ayam pi bhikkhave rūpānaṃ ādīnavo.|| ||

[26] Puna ca paraṃ bhikkhave tam-eva bhaginiṃ passeyya,||
sarīraṃ sīvathi-kāya chaḍḍitaṃ||
aṭṭhikāni||
apagata-sambandhāni||
disā vidisā vikkhittāni.|| ||

Aññena hatthatthikaṃ||
aññena pāda-ṭ-ṭhikaṃ||
aññena jaṇgha-ṭ-ṭhikaṃ||
aññena ūra-ṭ-ṭhikaṃ||
aññena kaṭa-ṭ-ṭhikaṃ||
aññena pi-ṭ-ṭhikaṇṭakaṃ||
aññena sīsakaṭāhaṃ.|| ||

Taṃ kiṃ maññatha bhikkhave?|| ||

Yā purimā subhā vaṇṇanibhā sā antara-hitā,||
ādīnavo pātubhūto" ti?|| ||

"Evaṃ bhante."|| ||

"Ayam pi bhikkhave rūpānaṃ ādīnavo.|| ||

[27] Puna ca paraṃ bhikkhave tam-eva bhaginiṃ passeyya,||
sarīraṃ sīvathi-kāya chaḍḍitaṃ||
aṭṭhikāni setāni saṅkhavaṇṇūpanibhāni.|| ||

Taṃ kiṃ maññatha bhikkhave?|| ||

Yā purimā subhā vaṇṇanibhā sā antara-hitā,||
ādīnavo pātubhūto" ti?|| ||

"Evaṃ bhante."|| ||

"Ayam pi bhikkhave rūpānaṃ ādīnavo.|| ||

[28] Puna ca paraṃ bhikkhave tam eva bhaginiṃ passeyya,||
sarīraṃ sīvathi-kāya chaḍḍitaṃ||
aṭṭhikāni pūñjakitāni tero-vassikāni.|| ||

Taṃ kiṃ maññatha bhikkhave?|| ||

Yā purimā subhā vaṇṇanibhā sā antara-hitā,||
ādīnavo pātubhūto" ti?|| ||

"Evaṃ bhante."|| ||

"Ayam pi bhikkhave rūpānaṃ ādīnavo.|| ||

[29] Puna ca paraṃ bhikkhave tam-eva bhaginiṃ passeyya,||
sarīraṃ sīvathi-kāya chaḍḍitaṃ||
aṭṭhikāni pūtīni cuṇṇaka-jātāni.|| ||

Taṃ kiṃ maññatha bhikkhave?|| ||

Yā purimā subhā vaṇṇanibhā sā antara-hitā,||
ādīnavo pātubhūto" ti?|| ||

"Evaṃ bhante."|| ||

"Ayam pi bhikkhave rūpānaṃ ādīnavo.|| ||

 


 

[30] Kiñ ca bhikkhave rūpānaṃ nissaraṇaṃ?|| ||

Yo bhikkhave rūpesu chanda-rāga-vinayo chanda-rāga-p-pahānaṃ.|| ||

Idaṃ rūpānaṃ nissaraṇaṃ.|| ||

[31] Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā evaṃ rūpānaṃ assādañ ca assādato ādīnavañ ca ādīnavato nissaraṇañ ca nissaraṇato yathā-bhūtaṃ na-p-pajānanti,||
te vata sāmaṃ vā rūpe parijānissanti,||
paraṃ vā tathattāya samādapessanti yathā paṭipanno rūpe parijānissatīti n'etaṃ ṭhānaṃ vijjati.|| ||

Ye ca kho ke ci bhikkhave samaṇā vā brāhmaṇā vā evaṃ rūpānaṃ assādañ ca assādato ādīnavañ ca ādīnavato nissaraṇañ ca nissaraṇato yathā-bhūtaṃ pajānanti,||
te vata sāmaṃ vā rūpe parijānissanti paraṃ vā tathattāya samādapessanti yathā paṭipanno rūpe parijānissatīti ṭhānametaṃ vijjati.|| ||

 

§

 

[32] Ko ca bhikkhave vedanānaṃ assādo?|| ||

Idha, bhikkhave, bhikkhu vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ sa-vicāraṃ||
viveka-jaṃ pītisukhaṃ||
paṭhamaṃ jhānaṃ upasampajja viharati.|| ||

Yasmiṃ samaye bhikkhave bhikkhu vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ sa-vicāraṃ||
viveka-jaṃ pītisukhaṃ||
paṭhamaṃ jhānaṃ upasampajja viharati,||
n'eva tasmiṃ samaye attavyābādhāya ceteti||
na paravyābādhāya ceteti||
na ubhaya [90] vyābādhāya ceteti,||
avyāpajjhaṃ yeva tasmiṃ samaye vedanaṃ vedeti.|| ||

Avyāpajjhaparamāhaṃ bhikkhave vedanānaṃ assādaṃ vadāmi.|| ||

[33] Puna ca paraṃ bhikkhave bhikkhu vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhi-jaṃ pītisukhaṃ||
dutiyaṃ jhānaṃ upasampajja viharati.|| ||

Yasmiṃ samaye bhikkhave bhikkhu vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhi-jaṃ pītisukhaṃ||
dutiyaṃ jhānaṃ upasampajja viharati,||
n'eva tasmiṃ samaye attavyābādhāya ceteti||
na paravyābādhāya ceteti||
na ubhayavyābādhāya ceteti||
avyāpajjhaṃ yeva tasmiṃ samaye vedanaṃ vedeti.|| ||

Avyāpajjhaparamāhaṃ bhikkhave vedanānaṃ assādaṃ vadāmi.|| ||

[34] Puna ca paraṃ bhikkhave bhikkhu||
pītiyā ca virāgā||
upekkhako ca viharati||
sato ca sampajāno||
sukhañ ca kāyena paṭisaṃvedeti||
yaṃ taṃ ariyā ācikkhanti||
'Upekkhako satimā sukha-vihārī' ti,||
taṃ tatiyaṃ jhānaṃ upasampajja viharati.|| ||

Yasmiṃ samaye bhikkhave bhikkhu||
pītiyā ca virāgā||
upekkhako ca viharati||
sato ca sampajāno||
sukhañ ca kāyena paṭisaṃvedeti,||
yaṃ taṃ ariyā ācikkhanti||
'Upekkhako satimā sukhavihirī' ti||
taṃ tatiyaṃ jhānaṃ upasampajja viharati,||
n'eva tasmiṃ samaye attavyābādhāya ceteti||
na paravyābādhāya ceteti||
na ubhayavyābādhāya ceteti||
avyāpajjhaṃ yeva tasmiṃ samaye vedanaṃ vedeti.|| ||

Avyāpajjhaparamāhaṃ bhikkhave vedanānaṃ assādaṃ vadāmi.|| ||

[35] Puna ca paraṃ bhikkhave bhikkhu||
sukhassa ca pahānā||
dukkhassa ca pahānā||
pubbe va somanassa-domanassānaṃ attha-gamā||
adukkhaṃ asukhaṃ||
upekkhā-sati-pārisuddhiṃ||
catutthaṃ jhānaṃ upasampajja viharati.|| ||

Yasmiṃ samaye bhikkhave bhikkhu||
sukhassa ca pahānā||
dukkhassa ca pahānā||
pubbe va somanassa-domanassānaṃ attha-gamā||
adukkhaṃ asukhaṃ||
upekkhā-sati-pārisuddhiṃ||
catutthaṃ jhānaṃ upasampajja viharati,||
n'eva tasmiṃ samaye attavyābādhāya ceteti||
na paravyābādhāya ceteti||
na ubhayavyābādhāya ceteti||
avyāpajjhaṃ yeva tasmiṃ samaye vedanaṃ vedeti.|| ||

Avyāpajjhaparamāhaṃ bhikkhave vedanānaṃ assādaṃ vadāmi.|| ||

 


 

[36] Ko ca bhikkhave vedanānaṃ ādīnavo?|| ||

Yaṃ bhikkhave vedanā aniccā dukkhā vipariṇāma-dhammā,||
ayaṃ vedanānaṃ ādīnavo.|| ||

 


 

[37] Kiñ ca bhikkhave vedanānaṃ nissaraṇaṃ?|| ||

Yo bhikkhave vedanāsu chanda-rāga-vinayo chanda-rāga-p-pahānaṃ,||
idaṃ vedanānaṃ nissaraṇaṃ.|| ||

[38] Ye hi ke ci bhikkhave samaṇā vā brāhmaṇā vā evaṃ vedanānaṃ assādañ ca assādato ādīnavañ ca ādīnavato nissaraṇañ ca nissaraṇato yathā-bhūtaṃ na-p-pajānanti,||
te vata sāmaṃ vā vedanā parijānissanti,||
paraṃ vā tathattāya samādapessanti,||
yathā paṭipanno vedanā parijānissatī ti n'etaṃ ṭhānaṃ vijjati.|| ||

Ye ca kho ke ci bhikkhave samaṇā vā brāhmaṇā vā evaṃ vedanānaṃ assādañ ca assādato ādīnavañ ca ādīnavato nissaraṇañ ca nissaraṇato yathā-bhūtaṃ pajānanti,||
te vata sāmaṃ vā vedanā parijānissanti,||
paraṃ vā tathattāya samādapessanti yathā paṭipanno vedanā parijānissatīti ṭhānametaṃ vijjatī" ti.|| ||

Idam avoca Bhagavā.|| ||

Attamanā te bhikkhū Bhagavato bhāsitaṃ "abhinandun" ti.|| ||

Mahā Dukkha-k-Khandha Suttaṃ


Contact:
E-mail
Copyright Statement