Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
1. Mūla-Paṇṇāsa
2. Sīhanāda Vagga

Sutta 17

Vana-Pattha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[104]

[1][pts][chlm][ntbb][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

[2] "Vana-pattha-pariyā'yaṃ vo bhikkhave desissāmi,||
taṃ suṇātha,||
sādhukaṃ manasi karotha,||
bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti kho te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

 

§

 

[3] "Idha, bhikkhave, bhikkhu aññataraṃ vana-patthaṃ upanissāya viharati.|| ||

Tassa taṃ vana-patthaṃ upanissāya viharato||
anupaṭṭhitā c'eva sati||
na upaṭṭhāti,||
asamāhitañ ca cittaṃ||
na samādhiyati,||
apari-k-khīṇā ca āsavā||
na parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ nānupāpuṇāti,||
ye c'ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te kasirena samudāgacchanti.|| ||

Tena bhikkhave bhikkhunā iti [105] paṭisañcikkhitabbaṃ:|| ||

'Ahaṃ kho imaṃ vana-patthaṃ upanissāya viharāmi.|| ||

Tassa taṃ vana-patthaṃ upanissāya viharato||
anupaṭṭhitā c'eva sati||
na upaṭṭhāti,||
asamāhitañ ca cittaṃ||
na samādhiyati,||
apari-k-khīṇā ca āsavā||
na parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ nānupāpuṇāti,||
ye c'ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te kasirena samudāgacchanti' ti.|| ||

Tena bhikkhave bhikkhunā ratti-bhāgaṃ vā||
divasa-bhāgaṃ vā||
tamhā vana-patthā pakkamitabbaṃ,||
na vatthabbaṃ.|| ||

 

§

 

[4] Idha pana bhikkhave bhikkhu aññataraṃ vana-patthaṃ upanissāya viharati.|| ||

Tassa taṃ vana-patthaṃ upanissāya viharato||
anupaṭṭhitā c'eva sati||
na upaṭṭhāti,||
asamāhitañ ca cittaṃ||
na samādhiyati,||
apari-k-khīṇā ca āsavā||
na parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ nānupāpuṇāti,||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā,||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te appakasirena samudāgacchanti.|| ||

Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

'Ahaṃ kho imaṃ vana-patthaṃ upanissāya viharāmi.|| ||

Tassa me imaṃ vana-patthaṃ upanissāya viharato||
anupaṭṭhitā c'eva sati||
na upaṭṭhāti,||
asamāhitañ ca cittaṃ||
na samādhiyati,||
apari-k-khīṇā ca āsavā||
na parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ nānupāpuṇāti,||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te appakasirena samudāgacchanti.|| ||

Na kho panāhaṃ cīvara-hetu||
agārasmā anagāriyaṃ pabba-jito.|| ||

Na piṇḍa-pāta-hetu||
agārasmā anagāriyaṃ pabba-jito.|| ||

Na sen'āsana-hetu||
agārasmā anagāriyaṃ pabba-jito.|| ||

Na gilāna-paccaya-bhesajja-parikkhāra-hetu||
agārasmā anagāriyaṃ pabba-jito.|| ||

Atha ca pana me imaṃ vana-patthaṃ upanissāya viharato||
anupaṭṭhitā c'eva sati||
na upaṭṭhāti||
asamāhitañ ca cittaṃ||
na samādhiyati||
apari-k-khīṇā ca āsavā||
na parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ nānupāpuṇāmī' ti.|| ||

Tena bhikkhave bhikkhunā saṇkhā pi tamhā vana-patthā pakkamitabbaṃ,||
na vatthabbaṃ.|| ||

 

§

 

[5] Idha pana bhikkhave bhikkhu aññataraṃ vana-patthaṃ upanissāya viharati.|| ||

Tassa taṃ vana-patthaṃ upanissāya viharato||
anupaṭṭhitā c'eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṃ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ anupāpuṇāti||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te kasirena samudāgacchanti.|| ||

Tena bhikkhave bhikkhunā iti paṭisañ- [106] cikkhitabbaṃ:|| ||

'Ahaṃ kho imaṃ vana-patthaṃ upanissāya viharato||
anupaṭṭhitā c'eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṃ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ anupāpuṇāti||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te kasirena samudāgacchanti.|| ||

Na kho panāhaṃ cīvara-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Na piṇḍa-pāta-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Na sen'āsana-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Na gilāna-paccaya-bhesajja-parikkhāra-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Atha ca pana me imaṃ vana-patthaṃ upanissāya viharato||
anupaṭṭhitā c'eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṃ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ anupāpuṇāti" ti.|| ||

Tena bhikkhave bhikkhunā saṇkhā pi tasmiṃ vana-patthe vatthabbaṃ,||
na pakkamitabbaṃ.|| ||

 

§

 

[6] Idha pana bhikkhave bhikkhu aññataraṃ vana-pattha upanissāya viharati.|| ||

Tassa taṃ vana-patthaṃ upanissāya viharato||
anupaṭṭhitā c'eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṃ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ anupāpuṇāti||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te appakasirena samudāgacchanti.|| ||

Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

'Ahaṃ kho imaṃ vana-patthaṃ upanissāya viharato||
anupaṭṭhitā c'eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṃ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ anupāpuṇāti||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te appakasirena samudāgacchanti" ti.|| ||

Tena bhikkhave bhikkhunā yāva-jīvam pi tasmiṃ vana-patthe vatthabbaṃ,||
na pakkamitabbaṃ.|| ||

 

§

 

[7] [1] "Idha, bhikkhave, bhikkhu aññataraṃ gāmaṃ upanissāya viharati.|| ||

Tassa taṃ gāmaṃ upanissāya viharato||
anupaṭṭhitā c'eva sati||
na upaṭṭhāti,||
asamāhitañ ca cittaṃ||
na samādhiyati,||
apari-k-khīṇā ca āsavā||
na parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ nānupāpuṇāti,||
ye c'ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te kasirena samudāgacchanti.|| ||

Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

'Ahaṃ kho imaṃ gāmaṃ upanissāya viharāmi.|| ||

Tassa taṃ gāmaṃ upanissāya viharato||
anupaṭṭhitā c'eva sati||
na upaṭṭhāti,||
asamāhitañ ca cittaṃ||
na samādhiyati,||
apari-k-khīṇā ca āsavā||
na parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ nānupāpuṇāti,||
ye c'ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te kasirena samudāgacchanti' ti.|| ||

Tena bhikkhave bhikkhunā ratti-bhāgaṃ vā||
divasa-bhāgaṃ vā||
tamhā gāmaṃ pakkamitabbaṃ,||
na vatthabbaṃ.|| ||

[2] Idha pana bhikkhave bhikkhu aññataraṃ gāmaṃ upanissāya viharati.|| ||

Tassa taṃ gāmaṃ upanissāya viharato||
anupaṭṭhitā c'eva sati||
na upaṭṭhāti,||
asamāhitañ ca cittaṃ||
na samādhiyati,||
apari-k-khīṇā ca āsavā||
na parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ nānupāpuṇāti,||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te appakasirena samudāgacchanti.|| ||

Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

'Ahaṃ kho imaṃ gāmaṃ upanissāya viharāmi.|| ||

Tassa me imaṃ gāmaṃ upanissāya viharato||
anupaṭṭhitā c'eva sati||
na upaṭṭhāti,||
asamāhitañ ca cittaṃ||
na samādhiyati,||
apari-k-khīṇā ca āsavā||
na parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ nānupāpuṇāti,||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te appakasirena samudāgacchanti.|| ||

Na kho panāhaṃ cīvara-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Na piṇḍa-pāta-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Na sen'āsana-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Na gilāna-paccaya-bhesajja-parikkhāra-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Atha ca pana me imaṃ gāmaṃ upanissāya viharato||
anupaṭṭhitā c'eva sati||
na upaṭṭhāti||
asamāhitañ ca cittaṃ||
na samādhiyati||
apari-k-khīṇā ca āsavā||
na parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ nānupāpuṇāmī' ti.|| ||

Tena bhikkhave bhikkhunā saṇkhā pi tamhā gāmaṃ pakkamitabbaṃ,||
na vatthabbaṃ.|| ||

[3] Idha pana bhikkhave bhikkhu aññataraṃ gāmaṃ upanissāya viharati.|| ||

Tassa taṃ gāmaṃ upanissāya viharato||
anupaṭṭhitā c'eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṃ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ anupāpuṇāti||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te kasirena samudāgacchanti.|| ||

Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

'Ahaṃ kho imaṃ gāmaṃ upanissāya viharato||
anupaṭṭhitā c'eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṃ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ anupāpuṇāti||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te kasirena samudāgacchanti.|| ||

Na kho panāhaṃ cīvara-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Na piṇḍa-pāta-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Na sen'āsana-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Na gilāna-paccaya-bhesajja-parikkhāra-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Atha ca pana me imaṃ gāmaṃ upanissāya viharato||
anupaṭṭhitā c'eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṃ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ anupāpuṇāti" ti.|| ||

Tena bhikkhave bhikkhunā saṇkhā pi tasmiṃ gāmaṃ vatthabbaṃ,||
na pakkamitabbaṃ.|| ||

[4] Idha pana bhikkhave bhikkhu aññataraṃ gāmaṃ upanissāya viharati.|| ||

Tassa taṃ gāmaṃ upanissāya viharato||
anupaṭṭhitā c'eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṃ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ anupāpuṇāti||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te appakasirena samudāgacchanti.|| ||

Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

'Ahaṃ kho imaṃ gāmaṃ upanissāya viharato||
anupaṭṭhitā c'eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṃ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ anupāpuṇāti||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te appakasirena samudāgacchanti" ti.|| ||

Tena bhikkhave bhikkhunā yāva-jīvam pi tasmiṃ gāmaṃ vatthabbaṃ,||
na pakkamitabbaṃ.|| ||

 


 

[8] [1] "Idha, bhikkhave, bhikkhu aññataraṃ nigamaṃ upanissāya viharati.|| ||

Tassa taṃ nigamaṃ upanissāya viharato||
anupaṭṭhitā c'eva sati||
na upaṭṭhāti,||
asamāhitañ ca cittaṃ||
na samādhiyati,||
apari-k-khīṇā ca āsavā||
na parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ nānupāpuṇāti,||
ye c'ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te kasirena samudāgacchanti.|| ||

Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

'Ahaṃ kho imaṃ nigamaṃ upanissāya viharāmi.|| ||

Tassa taṃ nigamaṃ upanissāya viharato||
anupaṭṭhitā c'eva sati||
na upaṭṭhāti,||
asamāhitañ ca cittaṃ||
na samādhiyati,||
apari-k-khīṇā ca āsavā||
na parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ nānupāpuṇāti,||
ye c'ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te kasirena samudāgacchanti' ti.|| ||

Tena bhikkhave bhikkhunā ratti-bhāgaṃ vā||
divasa-bhāgaṃ vā||
tamhā nigamaṃ pakkamitabbaṃ,||
na vatthabbaṃ.|| ||

[2] Idha pana bhikkhave bhikkhu aññataraṃ nigamaṃ upanissāya viharati.|| ||

Tassa taṃ nigamaṃ upanissāya viharato||
anupaṭṭhitā c'eva sati||
na upaṭṭhāti,||
asamāhitañ ca cittaṃ||
na samādhiyati,||
apari-k-khīṇā ca āsavā||
na parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ nānupāpuṇāti,||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te appakasirena samudāgacchanti.|| ||

Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

'Ahaṃ kho imaṃ nigamaṃ upanissāya viharāmi.|| ||

Tassa me imaṃ nigamaṃ upanissāya viharato||
anupaṭṭhitā c'eva sati||
na upaṭṭhāti,||
asamāhitañ ca cittaṃ||
na samādhiyati,||
apari-k-khīṇā ca āsavā||
na parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ nānupāpuṇāti,||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te appakasirena samudāgacchanti.|| ||

Na kho panāhaṃ cīvara-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Na piṇḍa-pāta-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Na sen'āsana-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Na gilāna-paccaya-bhesajja-parikkhāra-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Atha ca pana me imaṃ nigamaṃ upanissāya viharato||
anupaṭṭhitā c'eva sati||
na upaṭṭhāti||
asamāhitañ ca cittaṃ||
na samādhiyati||
apari-k-khīṇā ca āsavā||
na parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ nānupāpuṇāmī' ti.|| ||

Tena bhikkhave bhikkhunā saṇkhā pi tamhā nigamaṃ pakkamitabbaṃ,||
na vatthabbaṃ.|| ||

[3] Idha pana bhikkhave bhikkhu aññataraṃ nigamaṃ upanissāya viharati.|| ||

Tassa taṃ nigamaṃ upanissāya viharato||
anupaṭṭhitā c'eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṃ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ anupāpuṇāti||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te kasirena samudāgacchanti.|| ||

Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

'Ahaṃ kho imaṃ nigamaṃ upanissāya viharato||
anupaṭṭhitā c'eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṃ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ anupāpuṇāti||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te kasirena samudāgacchanti.|| ||

Na kho panāhaṃ cīvara-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Na piṇḍa-pāta-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Na sen'āsana-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Na gilāna-paccaya-bhesajja-parikkhāra-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Atha ca pana me imaṃ nigamaṃ upanissāya viharato||
anupaṭṭhitā c'eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṃ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ anupāpuṇāti" ti.|| ||

Tena bhikkhave bhikkhunā saṇkhā pi tasmiṃ nigamaṃ vatthabbaṃ,||
na pakkamitabbaṃ.|| ||

[4] Idha pana bhikkhave bhikkhu aññataraṃ nigamaṃ upanissāya viharati.|| ||

Tassa taṃ nigamaṃ upanissāya viharato||
anupaṭṭhitā c'eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṃ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ anupāpuṇāti||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te appakasirena samudāgacchanti.|| ||

Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

'Ahaṃ kho imaṃ nigamaṃ upanissāya viharato||
anupaṭṭhitā c'eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṃ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ anupāpuṇāti||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te appakasirena samudāgacchanti" ti.|| ||

Tena bhikkhave bhikkhunā yāva-jīvam pi tasmiṃ nigamaṃ vatthabbaṃ,||
na pakkamitabbaṃ.|| ||

 


 

[9] [1] "Idha, bhikkhave, bhikkhu aññataraṃ nagaraṃ upanissāya viharati.|| ||

Tassa taṃ nagaraṃ upanissāya viharato||
anupaṭṭhitā c'eva sati||
na upaṭṭhāti,||
asamāhitañ ca cittaṃ||
na samādhiyati,||
apari-k-khīṇā ca āsavā||
na parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ nānupāpuṇāti,||
ye c'ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te kasirena samudāgacchanti.|| ||

Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

'Ahaṃ kho imaṃ nagaraṃ upanissāya viharāmi.|| ||

Tassa taṃ nagaraṃ upanissāya viharato||
anupaṭṭhitā c'eva sati||
na upaṭṭhāti,||
asamāhitañ ca cittaṃ||
na samādhiyati,||
apari-k-khīṇā ca āsavā||
na parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ nānupāpuṇāti,||
ye c'ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te kasirena samudāgacchanti' ti.|| ||

Tena bhikkhave bhikkhunā ratti-bhāgaṃ vā||
divasa-bhāgaṃ vā||
tamhā nagaraṃ pakkamitabbaṃ,||
na vatthabbaṃ.|| ||

[2] Idha pana bhikkhave bhikkhu aññataraṃ nagaraṃ upanissāya viharati.|| ||

Tassa taṃ nagaraṃ upanissāya viharato||
anupaṭṭhitā c'eva sati||
na upaṭṭhāti,||
asamāhitañ ca cittaṃ||
na samādhiyati,||
apari-k-khīṇā ca āsavā||
na parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ nānupāpuṇāti,||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te appakasirena samudāgacchanti.|| ||

Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

'Ahaṃ kho imaṃ nagaraṃ upanissāya viharāmi.|| ||

Tassa me imaṃ nagaraṃ upanissāya viharato||
anupaṭṭhitā c'eva sati||
na upaṭṭhāti,||
asamāhitañ ca cittaṃ||
na samādhiyati,||
apari-k-khīṇā ca āsavā||
na parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ nānupāpuṇāti,||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te appakasirena samudāgacchanti.|| ||

Na kho panāhaṃ cīvara-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Na piṇḍa-pāta-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Na sen'āsana-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Na gilāna-paccaya-bhesajja-parikkhāra-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Atha ca pana me imaṃ nagaraṃ upanissāya viharato||
anupaṭṭhitā c'eva sati||
na upaṭṭhāti||
asamāhitañ ca cittaṃ||
na samādhiyati||
apari-k-khīṇā ca āsavā||
na parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ nānupāpuṇāmī' ti.|| ||

Tena bhikkhave bhikkhunā saṇkhā pi tamhā nagaraṃ pakkamitabbaṃ,||
na vatthabbaṃ.|| ||

[3] Idha pana bhikkhave bhikkhu aññataraṃ nagaraṃ upanissāya viharati.|| ||

Tassa taṃ nagaraṃ upanissāya viharato||
anupaṭṭhitā c'eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṃ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ anupāpuṇāti||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te kasirena samudāgacchanti.|| ||

Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

'Ahaṃ kho imaṃ nagaraṃ upanissāya viharato||
anupaṭṭhitā c'eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṃ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ anupāpuṇāti||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te kasirena samudāgacchanti.|| ||

Na kho panāhaṃ cīvara-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Na piṇḍa-pāta-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Na sen'āsana-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Na gilāna-paccaya-bhesajja-parikkhāra-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Atha ca pana me imaṃ nagaraṃ upanissāya viharato||
anupaṭṭhitā c'eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṃ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ anupāpuṇāti" ti.|| ||

Tena bhikkhave bhikkhunā saṇkhā pi tasmiṃ nagaraṃ vatthabbaṃ,||
na pakkamitabbaṃ.|| ||

[4] Idha pana bhikkhave bhikkhu aññataraṃ nagaraṃ upanissāya viharati.|| ||

Tassa taṃ nagaraṃ upanissāya viharato||
anupaṭṭhitā c'eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṃ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ anupāpuṇāti||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te appakasirena samudāgacchanti.|| ||

Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

'Ahaṃ kho imaṃ nagaraṃ upanissāya viharato||
anupaṭṭhitā c'eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṃ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ anupāpuṇāti||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te appakasirena samudāgacchanti" ti.|| ||

Tena bhikkhave bhikkhunā yāva-jīvam pi tasmiṃ nagaraṃ vatthabbaṃ,||
na pakkamitabbaṃ.|| ||

 


 

[10] [1] "Idha, bhikkhave, bhikkhu aññataraṃ jana-padaṃ upanissāya viharati.|| ||

Tassa taṃ jana-padaṃ upanissāya viharato||
anupaṭṭhitā c'eva sati||
na upaṭṭhāti,||
asamāhitañ ca cittaṃ||
na samādhiyati,||
apari-k-khīṇā ca āsavā||
na parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ nānupāpuṇāti,||
ye c'ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te kasirena samudāgacchanti.|| ||

Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

'Ahaṃ kho imaṃ jana-padaṃ upanissāya viharāmi.|| ||

Tassa taṃ jana-padaṃ upanissāya viharato||
anupaṭṭhitā c'eva sati||
na upaṭṭhāti,||
asamāhitañ ca cittaṃ||
na samādhiyati,||
apari-k-khīṇā ca āsavā||
na parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ nānupāpuṇāti,||
ye c'ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te kasirena samudāgacchanti' ti.|| ||

Tena bhikkhave bhikkhunā ratti-bhāgaṃ vā||
divasa-bhāgaṃ vā||
tamhā jana-padaṃ pakkamitabbaṃ,||
na vatthabbaṃ.|| ||

[2] Idha pana bhikkhave bhikkhu aññataraṃ jana-padaṃ upanissāya viharati.|| ||

Tassa taṃ jana-padaṃ upanissāya viharato||
anupaṭṭhitā c'eva sati||
na upaṭṭhāti,||
asamāhitañ ca cittaṃ||
na samādhiyati,||
apari-k-khīṇā ca āsavā||
na parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ nānupāpuṇāti,||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te appakasirena samudāgacchanti.|| ||

Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

'Ahaṃ kho imaṃ jana-padaṃ upanissāya viharāmi.|| ||

Tassa me imaṃ jana-padaṃ upanissāya viharato||
anupaṭṭhitā c'eva sati||
na upaṭṭhāti,||
asamāhitañ ca cittaṃ||
na samādhiyati,||
apari-k-khīṇā ca āsavā||
na parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ nānupāpuṇāti,||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te appakasirena samudāgacchanti.|| ||

Na kho panāhaṃ cīvara-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Na piṇḍa-pāta-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Na sen'āsana-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Na gilāna-paccaya-bhesajja-parikkhāra-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Atha ca pana me imaṃ jana-padaṃ upanissāya viharato||
anupaṭṭhitā c'eva sati||
na upaṭṭhāti||
asamāhitañ ca cittaṃ||
na samādhiyati||
apari-k-khīṇā ca āsavā||
na parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ nānupāpuṇāmī' ti.|| ||

Tena bhikkhave bhikkhunā saṇkhā pi tamhā jana-padaṃ pakkamitabbaṃ,||
na vatthabbaṃ.|| ||

[3] Idha pana bhikkhave bhikkhu aññataraṃ jana-padaṃ upanissāya viharati.|| ||

Tassa taṃ jana-padaṃ upanissāya viharato||
anupaṭṭhitā c'eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṃ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ anupāpuṇāti||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te kasirena samudāgacchanti.|| ||

Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

'Ahaṃ kho imaṃ jana-padaṃ upanissāya viharato||
anupaṭṭhitā c'eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṃ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ anupāpuṇāti||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te kasirena samudāgacchanti.|| ||

Na kho panāhaṃ cīvara-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Na piṇḍa-pāta-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Na sen'āsana-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Na gilāna-paccaya-bhesajja-parikkhāra-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Atha ca pana me imaṃ jana-padaṃ upanissāya viharato||
anupaṭṭhitā c'eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṃ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ anupāpuṇāti" ti.|| ||

Tena bhikkhave bhikkhunā saṇkhā pi tasmiṃ jana-padaṃ vatthabbaṃ,||
na pakkamitabbaṃ.|| ||

[4] Idha pana bhikkhave bhikkhu aññataraṃ jana-padaṃ upanissāya viharati.|| ||

Tassa taṃ jana-padaṃ upanissāya viharato||
anupaṭṭhitā c'eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṃ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ anupāpuṇāti||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te appakasirena samudāgacchanti.|| ||

Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

'Ahaṃ kho imaṃ jana-padaṃ upanissāya viharato||
anupaṭṭhitā c'eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṃ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ anupāpuṇāti||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te appakasirena samudāgacchanti" ti.|| ||

Tena bhikkhave bhikkhunā yāva-jīvam pi tasmiṃ jana-padaṃ vatthabbaṃ,||
na pakkamitabbaṃ.|| ||

 


 

[11] [1] "Idha, bhikkhave, bhikkhu aññataraṃ puggalaṃ upanissāya viharati.|| ||

Tassa taṃ puggalaṃ upanissāya viharato||
anupaṭṭhitā c'eva sati||
na upaṭṭhāti,||
asamāhitañ ca cittaṃ||
na samādhiyati,||
apari-k-khīṇā ca āsavā||
na parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ nānupāpuṇāti,||
ye c'ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te kasirena samudāgacchanti.|| ||

Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

'Ahaṃ kho imaṃ puggalaṃ upanissāya viharāmi.|| ||

Tassa taṃ puggalaṃ upanissāya viharato||
anupaṭṭhitā c'eva sati||
na upaṭṭhāti,||
asamāhitañ ca cittaṃ||
na samādhiyati,||
apari-k-khīṇā ca āsavā||
na parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ nānupāpuṇāti,||
ye c'ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te kasirena samudāgacchanti' ti.|| ||

Tena bhikkhave bhikkhunā ratti-bhāgaṃ vā||
divasa-bhāgaṃ vā||
so puggalo anāpucchā pakkamitabbo,||
na bandhitabho.|| ||

[2] Idha pana bhikkhave bhikkhu aññataraṃ puggalaṃ upanissāya viharati.|| ||

Tassa taṃ puggalaṃ upanissāya viharato||
[107] anupaṭṭhitā c'eva sati||
na upaṭṭhāti,||
asamāhitañ ca cittaṃ||
na samādhiyati,||
apari-k-khīṇā ca āsavā||
na parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ nānupāpuṇāti,||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te appakasirena samudāgacchanti.|| ||

Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

'Ahaṃ kho imaṃ puggalaṃ upanissāya viharāmi.|| ||

Tassa me imaṃ puggalaṃ upanissāya viharato||
anupaṭṭhitā c'eva sati||
na upaṭṭhāti,||
asamāhitañ ca cittaṃ||
na samādhiyati,||
apari-k-khīṇā ca āsavā||
na parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ nānupāpuṇāti,||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te appakasirena samudāgacchanti.|| ||

Na kho panāhaṃ cīvara-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Na piṇḍa-pāta-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Na sen'āsana-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Na gilāna-paccaya-bhesajja-parikkhāra-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Atha ca pana me imaṃ puggalaṃ upanissāya viharato||
anupaṭṭhitā c'eva sati||
na upaṭṭhāti||
asamāhitañ ca cittaṃ||
na samādhiyati||
apari-k-khīṇā ca āsavā||
na parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ nānupāpuṇāmī' ti.|| ||

Tena bhikkhave bhikkhunā saṇkhā pi so puggalo anāpucchā pakkamitabbo,||
nānubandhitabbo.|| ||

[3] Idha pana bhikkhave bhikkhu aññataraṃ puggalaṃ upanissāya viharati.|| ||

Tassa taṃ puggalaṃ upanissāya viharato||
anupaṭṭhitā c'eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṃ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ anupāpuṇāti||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te kasirena samudāgacchanti.|| ||

Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

'Ahaṃ kho imaṃ puggalaṃ upanissāya viharato||
anupaṭṭhitā c'eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṃ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ anupāpuṇāti||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te kasirena samudāgacchanti.|| ||

Na kho panāhaṃ cīvara-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Na piṇḍa-pāta-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Na sen'āsana-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Na gilāna-paccaya-bhesajja-parikkhāra-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Atha ca pana me imaṃ puggalaṃ upanissāya viharato||
anupaṭṭhitā c'eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṃ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ anupāpuṇāti" ti.|| ||

Tena bhikkhave bhikkhunā saṇkhā pi so puggalo anubandhitabbo,||
na pakkamitabbaṃ.|| ||

[4] Idha pana bhikkhave bhikkhu aññataraṃ puggalaṃ upanissāya viharati.|| ||

Tassa taṃ puggalaṃ upanissāya viharato||
anupaṭṭhitā c'eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṃ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ anupāpuṇāti||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te appakasirena samudāgacchanti.|| ||

Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

'Ahaṃ kho imaṃ puggalaṃ upanissāya [108] viharato||
anupaṭṭhitā c'eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṃ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ anupāpuṇāti||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te appakasirena samudāgacchanti" ti.|| ||

Tena bhikkhave bhikkhunā yāva-jīvam pi so puggalo anubandhitabbo,||
na pakkamitabbaṃ,||
api panujjamānena pīti.|| ||

Idam avoca Bhagavā.|| ||

Attamanā te bhikkhū Bhagavato bhāsitaṃ "abhinandun" ti.|| ||

Vana-Pattha Suttaṃ


Contact:
E-mail
Copyright Statement