Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
1. Mūla-Paṇṇāsa
2. Sīhanāda Vagga

Sutta 19

Dvedhā-Vitakka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[114]

[1][chlm][pts][than][ntbb][olds][upal][pnji] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhu Bhagavato paccassosuṃ
Bhagavā etad avoca:|| ||

[2][than][ntbb][olds][upal] Pubbeva me bhikkhave sambodhā anabhi-sambuddhassa bodhisattass'eva sato etad ahosi:|| ||

Yan'nūn-ā-haṃ dvedhā katvā dvidhā katvā vitakke vihareyyan ti.|| ||

So kho ahaṃ bhikkhave yo c'āyaṃ kāma-vitakko yo ca vyāpāda-vitakko yo ca vihiṃsā-vitakko,||
imaṃ ekaṃ bhāgam akāsiṃ.|| ||

Yo c'āyaṃ nekkhamma-vitakko yo ca avyāpāda-vitakko yo ca avihiṃsā-vitakko,||
imaṃ dutiyaṃ bhāgam akāsiṃ.|| ||

[3][than][ntbb][olds][upal] Tassa mayhaṃ bhikkhave evaṃ appamattassa ātāpino pahitattassa viharato up- [115] pajjati kāma-vitakko.|| ||

So evaṃ pajānāmi:|| ||

Uppanno kho me ayaṃ kāma-vitakko.|| ||

So ca kho attavyābādhāya pi saṃvaṭṭati,||
paravyābādhāya pi saṃvaṭṭati,||
ubhayavyābādhāya pi saṃvaṭṭati,||
paññā-nirodhiko vighāta-pakkhiko anibbāna-saṃvaṭṭa-niko.|| ||

Attavyābādhāya saṃvaṭṭatīti pi me bhikkhave||
paṭisañcikkhato abbhatthaṃ gacchati.|| ||

Paravyābādhāya saṃvaṭṭatīti pi me bhikkhave||
paṭisañcikkhato abbhatthaṃ gacchati.|| ||

Ubhayavyābādhāya saṃvaṭṭatīti pi me bhikkhave||
paṭisañcikkhato abbhatthaṃ gacchati.|| ||

Paññā-nirodhiko vighāta-pakkhiko anibbāna-saṃvaṭṭa-niko ti pi me bhikkhave||
paṭisañcikkhato abbhatthaṃ gacchati.|| ||

So kho ahaṃ bhikkhave uppannuppannaṃ kāma-vitakkaṃ pajaham'eva vinodam'eva byant'eva naṃ akāsiṃ.|| ||

[4][than][ntbb][olds][upal] Tassa mayhaṃ bhikkhave evaṃ appamattassa ātāpino pahitattassa viharato uppajjati vyāpāda-vitakko.|| ||

So evaṃ pajānāmi:|| ||

Uppanno kho me ayaṃ vyāpāda-vitakko.|| ||

So ca kho attavyābādhāya pi saṃvaṭṭati,||
paravyābādhāya pi saṃvaṭṭati,||
ubhayavyābādhaya pi saṃvaṭṭati,||
paññā-nirodhiko vighāta-pakkhiko anibbāna-saṃvaṭṭa-niko.|| ||

Attavyābādhāya saṃvaṭṭatīti pi me bhikkhave||
paṭisañcikkhato abbhatthaṃ gacchati.|| ||

Paravyābādhāya saṃvaṭṭatīti pi me bhikkhave||
paṭisañcikkhato abbhatthaṃ gacchati.|| ||

Ubhayavyābādhāya saṃvaṭṭatīti pi me bhikkhave||
paṭisañcikkhato abbhatthaṃ gacchati.|| ||

Paññā-nirodhiko vighāta-pakkhiko anibbāna-saṃvaṭṭa-niko ti pi me bhikkhave||
paṭisañcikkhato abbhatthaṃ gacchati.|| ||

So kho ahaṃ bhikkhave uppannuppannaṃ vyāpāda-vitakkaṃ pajaham'eva vinodam'eva byant'eva naṃ akāsiṃ.|| ||

[5][than][ntbb][olds][upal] Tassa mayhaṃ bhikkhave evaṃ appamattassa ātāpino pahitattassa viharato uppajjati vihiṃsā-vitakko.|| ||

So evaṃ pajānāmi:|| ||

Uppanno kho me ayaṃ vihiṃsā-vitakko.|| ||

So ca kho attavyābādhāya pi saṃvaṭṭati,||
paravyābādhāya pi saṃvaṭṭati,||
ubhayavyābādhāya pi saṃvaṭṭati,||
paññā-nirodhiko vighāta-pakkhiko anibbāna-saṃvaṭṭa-niko.|| ||

Attavyābādhāya saṃvaṭṭatīti pi me bhikkhave||
paṭisañcikkhato abbhatthaṃ gacchati.|| ||

Paravyābādhāya saṃvaṭṭatīti pi me bhikkhave||
paṭisañcikkhato abbhatthaṃ gacchati.|| ||

Ubhayavyābādhāya saṃvaṭṭatīti pi me bhikkhave||
paṭisañcikkhato abbhatthaṃ gacchati.|| ||

Paññā-nirodhiko vighāta-pakkhiko anibbāna-saṃvaṭṭa-niko ti pi me bhikkhave||
paṭisañcikkhato abbhatthaṃ gacchati.|| ||

So kho ahaṃ bhikkhave uppannuppannaṃ vihiṃsā-vitakkaṃ pajaham'eva vinodam'eva byant'eva naṃ akāsiṃ.|| ||

[6][than][ntbb][olds][upal] Yañ'ñad'eva bhikkhave bhikkhu bahulam-anuvitakketi anuvicāreti tathā tathā nati hoti cetaso.|| ||

Kāma-vitakkañ ce bhikkhave bhikkhu||
bahulam-anuvitakketi anuvicāreti,||
pahāsi nekkhamma-vitakkaṃ,||
kāma-vitakkaṃ bahulam-akāsi.|| ||

Tassa taṃ kāma-vitakkāya cittaṃ namati.|| ||

vyāpāda-vitakkañ ce bhikkhave bhikkhu||
bahulam-anuvitakketi anuvicāreti,||
pahāsi avyāpāda-vitakkaṃ,||
vyāpāda-vitakkaṃ bahulam-akāsi.|| ||

Tassa taṃ vyāpāda-vitakkāya cittaṃ namati.|| ||

Vihiṃsāvitakkañ ce bhikkhave bhikkhu||
bahulam-anuvitakketi anuvicāreti,||
pahāsi avihiṃsā-vitakkaṃ,||
vihiṃsā-vitakkaṃ bahulam-akāsi.|| ||

Tassa taṃ vihiṃsā-vitakkāya cittaṃ namati.|| ||

[7][than][ntbb][olds][upal] Seyyathā pi, bhikkhave,||
vassānaṃ pacchime māse sarada-samaye kiṭṭhasambādhe gopālako gāvo rakkheyya,||
so tā gāvo tato tato daṇḍena ākoṭeyya patikoṭeyya sannirundheyya sannivāreyya.|| ||

Taṃ kissa hetu?|| ||

Passati hi so bhikkhave gopālako tatonidānaṃ vadhaṃ vā bandhaṃ vā jāniṃ vā garahaṃ vā.|| ||

Evam eva kho ahaṃ bhikkhave addasaṃ akusalānaṃ dhammānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ,||
kusalānaṃ dhammānaṃ nekkhamme ānisaṃsaṃ vodānapakkhaṃ.|| ||

[116] [8][than][ntbb][olds][upal] Tassa mayhaṃ bhikkhave evaṃ appamattassa ātāpino pahitattassa viharato uppajjati nekkhamma-vitakko.|| ||

So evaṃ pajānāmi:|| ||

Uppanno kho me ayaṃ nekkhamma-vitakko.|| ||

So ca kho n'eva attavyābādhāya saṃvaṭṭati,||
na paravyābādhāya saṃvaṭṭati,||
na ubhayavyābādhāya saṃvaṭṭati,||
paññā-vuddhiko avighāta-pakkhiko Nibbānasaṃvaṭṭa-niko.|| ||

Rattiñ ce pi naṃ bhikkhave||
anuvitakkeyyaṃ anuvicāreyyaṃ n'eva tatonidānaṃ bhayaṃ samanupassāmi.|| ||

Divasañ ce pi naṃ bhikkhave||
anuvitakkeyyaṃ anuvicāreyyaṃ n'eva tatonidānaṃ bhayaṃ samanupassāmi.|| ||

Rattin-divañ ce pi naṃ bhikkhave||
anuvitakkeyyaṃ anuvicāreyyaṃ n'eva tatonidānaṃ bhayaṃ samanupassāmi.|| ||

Api ca kho me aticiraṃ||
anuvitakkayato anuvicārayato kāyo kilameyya.|| ||

Kāye kilante cittaṃ ūhaññeyya.|| ||

Ūhate citte ārā cittaṃ samādhimhā ti.|| ||

So kho ahaṃ bhikkhave ajjhattam'eva cittaṃ saṇṭhapemi sannisādemi ekodiṃ karomi samādahāmi.|| ||

Taṃ kissa hetu?|| ||

Mā me cittaṃ ūhaññī ti.|| ||

[9][than][ntbb][olds][upal] Tassa mayhaṃ bhikkhave evaṃ appamattassa ātāpino pahitattassa viharato uppajjati avyāpāda-vitakko.|| ||

So evaṃ pajānāmi:|| ||

Uppanno kho me ayaṃ avyāpāda-vitakko.|| ||

So ca kho n'eva attavyābādhāya saṃvaṭṭati,||
na paravyābādhāya saṃvaṭṭati,||
na ubhayavyābādhāya saṃvaṭṭati,||
paññā-vuddhiko avighāta-pakkhiko Nibbānasaṃvaṭṭa-niko.|| ||

Rattiñ ce pi naṃ bhikkhave||
anuvitakkeyyaṃ anuvicāreyyaṃ n'eva tatonidānaṃ bhayaṃ samanupassāmi.|| ||

Divasañ ce pi naṃ bhikkhave||
anuvitakkeyyaṃ anuvicāreyyaṃ n'eva tatonidānaṃ bhayaṃ samanupassāmi.|| ||

Rattin-divañ ce pi naṃ bhikkhave||
anuvitakkeyyaṃ anuvicāreyyaṃ n'eva tatonidānaṃ bhayaṃ samanupassāmi.|| ||

Api ca kho me ciraṃ||
anuvitakkayato anuvicārayato kāyo kilameyya.|| ||

Kāye kilante cittaṃ ūhaññeyya.|| ||

Ūhate citte ārā cittaṃ samādhimhāti.|| ||

So kho ahaṃ bhikkhave ajjhattam eva cittaṃ saṇṭhapemi sannisādemi ekodiṃ karomi samādahāmi.|| ||

Taṃ kissa hetu?|| ||

Mā me cittaṃ ūhaññī ti.|| ||

[10][than][ntbb][olds][upal] Tassa mayhaṃ bhikkhave evaṃ appamattassa ātāpino pahitattassa viharato uppajjati avihiṃsā-vitakko.|| ||

So evaṃ pajānāmi:|| ||

Uppanno kho me ayaṃ avihiṃsā-vitakko.|| ||

So ca kho n'eva attavyābādhāya saṃvaṭṭati,||
na paravyābādhāya saṃvaṭṭati,||
na ubhayavyābādhāya saṃvaṭṭati,||
paññā-vuddhiko avighāta-pakkhiko Nibbānasaṃvaṭṭa-niko.|| ||

Rattiñ ce pi naṃ bhikkhave||
anuvitakkeyyaṃ anuvicāreyyaṃ n'eva tatonidānaṃ bhayaṃ samanupassāmi.|| ||

Divasañ ce pi naṃ bhikkhave||
anuvitakkeyyaṃ anuvicāreyyaṃ n'eva tatonidānaṃ bhayaṃ samanupassāmi.|| ||

Rattin-divañ ce pi naṃ bhikkhave||
anuvitakkeyyaṃ anuvicāreyyaṃ n'eva tatonidānaṃ bhayaṃ samanupassāmi.|| ||

Api ca kho me aticiraṃ||
anuvitakkayato anuvicārayato kāyo kilameyya.|| ||

Kāye kilante cittaṃ ūhaññeyya.|| ||

Ūhate citte ārā cittaṃ samādhimhāti.|| ||

So kho ahaṃ bhikkhave ajjhattam eva cittaṃ saṇṭhapemi sannisādemi ekodiṃ karomi samādahāmi.|| ||

Taṃ kissa hetu?|| ||

Mā me cittaṃ ūhaññī ti.|| ||

[11][than][ntbb][olds][upal] Yañ'ñad'eva bhikkhave bhikkhu||
bahulam-anuvitakketi anuvicāreti||
tathā tathā nati hoti cetaso.|| ||

Nekkhamma-vitakkañ ce bhikkhave bhikkhu||
bahulam-anuvitakketi anuvicāreti,||
pahāsi kāma-vitakkaṃ.|| ||

Nekkhamma-vitakkaṃ bahulam-akāsi.|| ||

Tassa taṃ nekkhamma-vitakkāya cittaṃ namati.|| ||

Avyāpāda-vitakkañ ce bhikkhave bhikkhu||
bahulam-anuvitakketi anuvicāreti,||
pahāsi vyāpāda-vitakkaṃ.|| ||

Avyāpāda-vitakkaṃ bahulam-akāsi.|| ||

Tassa taṃ avyāpāda-vitakkāya cittaṃ namati.|| ||

Avihiṃsā-vitakkañ ce bhikkhave bhikkhu||
bahulam-anuvitakketi anuvicāreti,||
pahāsi vihiṃsā-vitakkaṃ.|| ||

Avihiṃsā-vitakkaṃ bahulam-akāsi.|| ||

Tassa taṃ avihiṃsā-vitakkāya cittaṃ namati.|| ||

[12][than][ntbb][olds][upal] Seyyathā pi, bhikkhave,||
gimhānaṃ pacchime māse sabbasassesu gāmantasambhatesu gopālako gāvo rak- [117] kheyya.|| ||

Tassa rukkha-mūla-gatassa vā abbhokāsagatassa vā satikaraṇīyam eva hoti:||
etaṃ gāvo ti.|| ||

Evam eva kho bhikkhave satikaraṇīyam eva ahosi:|| ||

Ete dhammā ti.|| ||

[13][than][ntbb][olds][upal] Āraddhaṃ kho pana me bhikkhave||
viriyaṃ ahosi asallīnaṃ,||
upaṭṭhitā sati asammuṭṭhā,||
passaddho kāyo asāraddho,||
samāhitaṃ cittaṃ ek'aggaṃ.|| ||

[14][than][ntbb][olds][upal] So kho ahaṃ bhikkhave||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ-jhānaṃ upasampajja vihāsiṃ.|| ||

[15][than][ntbb][olds][upal] Vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ-jhānaṃ upasampajja vihāsiṃ.|| ||

[16][than][ntbb][olds][upal] Pītiyā ca virāgā||
upekkhako ca vihāsiṃ||
sato ca sampajāno.|| ||

Sukhañ ca kāyena paṭisaṃvedesiṃ.|| ||

Yaṃ taṃ ariyā ācikkhanti:|| ||

'Upekkhako satimā sukha-vihārī' ti|| ||

tatiyaṃ-jhānaṃ upasampajja vihāsiṃ.|| ||

[17][than][ntbb][olds][upal] Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubbe va somanassa-domanassānaṃ attha-gamā||
adukkha-ṃ-asukhaṃ||
upekkhā||
sati-pārisuddhiṃ||
catutthaṃ-jhānaṃ upasampajja vihāsiṃ.|| ||

[18][than][ntbb][olds][upal] So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte pubbe-nivāsānu-s-sati-ñāṇāya cittaṃ abhininnāmesiṃ.|| ||

So aneka-vihitaṃ pubbe-nivāsaṃ anussarāmi.|| ||

Seyyath'īdaṃ:|| ||

Ekam pi jātiṃ,
dve pi jātiyo,
tisso pi jātiyo,
catasso pi jātiyo,
pañca pi jātiyo,
dasa pi jātiyo,
vīsatim pi jātiyo,
tiṃsam pi jātiyo,
cattārīsam pi jātiyo,
paññāsam pi jātiyo,
jāti-satam pi,
jāti-sahassam pi,
jāti-sata-sahassam pi,||
aneke pi saṃvaṭṭa kappe,
aneke pi vivaṭṭa kappe,
aneke pi saṃvaṭṭa-vivaṭṭa kappe|| ||

"Amutrāsiṃ evaṃ-nāmo,
evaṃ gotto,
evaṃ vaṇṇo,
evam-āhāro,
evaṃ sukha-dukkha-paṭisaṃvedī,
evam-āyu-pariyanto.|| ||

So tato cuto amutra upapādiṃ.|| ||

Tatrāpāsiṃ evaṃ-nāmo evaṃ gotto evaṃ vaṇṇo evam-āhāro evaṃ sukha-dukkha-paṭisaṃvedī evam-āyu-pariyanto.|| ||

So tato cuto idh'ūpapanno" ti.|| ||

Iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarāmi.|| ||

[19][than][ntbb][olds][upal] Ayaṃ kho me bhikkhave rattiyā paṭhame yāme paṭhamā vijjā adhigatā,
avijjā vihatā,
vijjā uppannā,
tamo vihato,
āloko uppanno,
yathā taṃ appamattassa ātāpino pahitattassa viharato.|| ||

[20][than][ntbb][olds][upal] So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte sattāṇaṃ cut'ūpapātañāṇāya cittaṃ abhininnāmesiṃ.|| ||

So dibbena cakkhunā visuddhena atikkanta-mānusakena satte passāmi cavamāne uppajjamāne,
hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate,||
yathā-kamm'ūpage satte pajānāmi:-|| ||

"Ime vata bhonto sattā kāya-du-c-caritena samannāgatā,||
vacī-du-c-caritena samannāgatā,||
mano-du-c-caritena samannāgatā,||
ariyānaṃ upavādakā,||
micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapannā.|| ||

Ime vā pana bhonto sattā kāya-sucaritena samannāgatā,||
vacī-sucaritena samannāgatā,||
mano-sucaritena samannāgatā,||
ariyānaṃ anupavādakā,||
sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapannā" ti.|| ||

Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passāmi cavamāne uppajjamāne,
hīne paṇīte suvaṇṇe dubbaṇṇe suggate duggate,
yathā-kamm'ūpage satte pajānāmi.|| ||

[21][than][ntbb][olds][upal] Ayaṃ kho me bhikkhave rattiyā majjhime yāme dutiyā vijjā adhigatā,||
avijjā vihatā,||
vijjā uppannā,||
tamo vihato āloko uppanno,||
yathā taṃ appamattassa ātāpino pahitattassa viharato.|| ||

[22][than][ntbb][olds][upal] So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaṃ khaya-ñāṇāya cittaṃ abhininnāmesiṃ.|| ||

So idaṃ dukkhan ti yathā-bhūtaṃ abbhaññāsiṃ.|| ||

Ayaṃ dukkha-samudayo ti yathā-bhūtaṃ abbhaññāsiṃ.|| ||

Ayaṃ dukkha-nirodho ti yathā-bhūtaṃ abbhaññāsiṃ.|| ||

Ayaṃ dukkha-nirodha-gāminī paṭipadā ti yathā-bhūtaṃ abbhaññāsiṃ.|| ||

Ime āsavā ti yathā-bhūtaṃ abbhaññāsiṃ.|| ||

Ayaṃ āsava-samudayo ti yathā-bhūtaṃ abbhaññāsiṃ.|| ||

Ayaṃ āsava-nirodho ti yathā-bhūtaṃ abbhaññāsiṃ.|| ||

Ayaṃ āsava-nirodh-agāminī paṭipadā ti yathā-bhūtaṃ abbhaññāsiṃ.|| ||

[23][than][ntbb][olds][upal] Tassa me evaṃ jānato evaṃ passato kām'āsavā pi cittaṃ vimuccittha.|| ||

Bhavāsavā pi cittaṃ vimuccittha.|| ||

Avijjāsavā pi cittaṃ vimuccittha.|| ||

Vimuttasmiṃ vimuttam iti ñāṇaṃ ahosi.|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā'||
ti abbhaññāsiṃ.|| ||

[24][than][ntbb][olds][upal] Ayaṃ kho me bhikkhave rattiyā pacchime yāme tatiyā vijjā adhigatā,||
avijjā vihatā,||
vijjā uppannā,||
tamo vihato,||
āloko uppanno,||
yathā taṃ appamattassa ātāpino pahitattassa viharato.|| ||

[25][than][ntbb][olds][upal] seyyathā pi, bhikkhave,||
araññe pavane mahantaṃ ninnaṃ pallalaṃ,||
tam enaṃ mahā migasaṅgho upanissāya vihareyya.|| ||

Tassa koci-d-eva puriso uppajjeyya anatthakāmo ahitakāmo ayoga-k-khemakāmo,||
so yvāssa Maggo khemo sovatthiko pītigamanīyo,||
taṃ Maggaṃ pidaheyya,||
vivareyya kummaggaṃ,||
odaheyya okacaraṃ,||
ṭhapeyya okacārikaṃ.|| ||

- Evaṃ hi so bhikkhave mahā migasaṅgho aparena samayena anaya-vyasanaṃ tanuttaṃ āpajjeyya.|| ||

Tass'eva kho pana bhikkhave mahato migaSaṅghassa koci-d-eva puriso uppajjeyya atthakāmo hitakāmo yoga-k-khemakāmo,||
so yvāssa Maggo khemo sovatthiko pītigamanīyo,||
taṃ Maggaṃ vivareyye,||
pidaheyya kummaggaṃ,||
ūhaneyya okacaraṃ,||
nāseyya okacārikaṃ.

Evaṃ hi so bhikkhave mahā migasaṅgho aparena samayena vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjeyya.|| ||

[26][than][ntbb][olds][upal] Upamā kho me ayaṃ bhikkhave katā atthassa viññā- [118] panāya.|| ||

Ayañ c'ev'ettha attho:|| ||

Mahantaṃ ninnaṃ pallalan ti kho bhikkhave kāmānam etaṃ adhivacanaṃ.|| ||

Mahā migasaṅgho ti kho bhikkhave sattāṇam etaṃ adhivacanaṃ|| ||

Puriso anatthakāmo ahitakāmo ayoga-k-khemakāmo ti kho bhikkhave Mārass'etaṃ pāpimato adhivacanaṃ.|| ||

Kummaggo ti kho bhikkhave aṭṭhaṅgikass'etaṃ micchā-maggassa adhivacanaṃ.|| ||

Seyyath'īdaṃ:|| ||

Micchā-diṭṭhiyā||
micchā-saṅkappassa||
micchā-vācāya||
micchā-kammantassa||
micchā-ājīvassa||
micchā-vāyāmassa||
micchā-satiyā||
micchā-samādhissa.|| ||

Okacaro ti kho bhikkhave nandi-rāgass'etaṃ adhivacanaṃ.|| ||

Okacārikā ti kho bhikkhave avijjāy'etaṃ adhivacanaṃ.|| ||

Puriso atthakāmo yoga-k-khemakāmo ti kho bhikkhave Tathāgatass'etaṃ adhivacanaṃ arahato Sammā Sambuddhassa.|| ||

Khemo Maggo sovatthiko pītigamanīyoti kho bhikkhave Ariyass'etaṃ Aṭṭhaṅgikassa Maggassa adhivacanaṃ.|| ||

Seyyath'īdaṃ:|| ||

Sammā-diṭṭhiyā||
sammā-saṅkappassa||
sammā-vācāya||
sammā-kammantassa||
sammā-ājīvassa||
sammā-vāyāmassa||
sammā-satiyā||
sammā-samādhissa.|| ||

[27][than][ntbb][olds][upal] Iti kho bhikkhave vivaṭo mayā khemo Maggo sovatthiko pītigamanīyo,||
pihito kummaggo,||
ūhato okacaro,||
nāsitā okacārikā.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni,||
etāni suññ-ā-gārāni.|| ||

Jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ vo amhākaṃ anusāsanī" ti.|| ||

Idam avoca Bhagavā atta-manā te bhikkhū Bhagavato bhāsitaṃ abhinandunti.|| ||

Dvedhā-Vitakka Suttaṃ


Contact:
E-mail
Copyright Statement