Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
1. Mūla-Paṇṇāsa
2. Sīhanāda Vagga

Sutta 20

Vitakka-Saṇṭhāna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[118]

[1][chlm][pts][than][soma][ntbb][upal][pnji] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" [119] ti||
te bhikkhu Bhagavato paccassosuṃ
Bhagavā etad avoca:|| ||

[2][pts][than][soma][ntbb][upal] Adhicittam-anuyuttena bhikkhave bhikkhunā||
pañca nimittāni kālena kālaṃ mana-sikātabbāni.

Katamāni pañca?|| ||

[3][pts][than][soma][ntbb][upal] Idha bhikkhave bhikkhuno
yaṃ nimittaṃ āgamma||
yaṃ nimittaṃ mana-sikaroto||
uppajjanti pāpakā akusalā vitakkā chand'ūpasaṃhitā pi||
dos'ūpasaṃhitā pi||
moh'ūpasaṃhitā pi,||
tena bhikkhave bhikkhunā tamhā nimittā||
aññaṃ nimittaṃ mana-sikātabbaṃ kusal'ūpasaṃhitaṃ.|| ||

Tassa tamhā nimittā||
aññaṃ nimittaṃ mana-sikaroto kusal'ūpasaṃhitaṃ,||
ye pāpakā akusalā vitakkā||
chand'ūpasaṃhitā pi||
dos'ūpasaṃhitā pi||
moh'ūpasaṃhitā pi,||
te pahīyanti.|| ||

Te abbhatthaṃ gacchanti.|| ||

Tesaṃ pahānā ajjhattam'eva cittaṃ santiṭṭhati sannisīdati ekodi hoti,||
samādhiyati.|| ||

Seyyathā pi, bhikkhave, dakkho palagaṇḍo vā||
palagaṇḍantevāsī vā||
sukhumāya āṇiyā oḷārikaṃ āṇiṃ||
abhinīhaneyya||
abhinīhareyya||
abhinivajjeyya,||
evam eva kho, bhikkhave,||
bhikkhuno yaṃ nimittaṃ āgamma||
yaṃ nimittaṃ mana-sikaroto||
uppajjanti pāpakā akusalā vitakkā||
chand'ūpasaṃhitā pi||
dos'ūpasaṃhitā pi||
moh'ūpasaṃhitā pi,||
tena bhikkhave bhikkhunā tamhā nimittā aññaṃ nimittaṃ mana-sikātabbaṃ kusal'ūpasaṃhitaṃ.|| ||

Ye pāpakā akusalā vitakkā||
chand'ūpasaṃhitā pi||
dos'ūpasaṃhitā pi||
moh'ūpasaṃhitā pi||
te pahīyanti.|| ||

Te abbhatthaṃ gacchanti.|| ||

Tesaṃ pahānā ajjhattam'eva cittaṃ||
santiṭṭhati||
sannisīdati||
ekodi hoti samādhiyati.|| ||

[4][pts][than][soma][ntbb][upal] Tassa ce bhikkhave bhikkhuno tamhā nimittā||
aññaṃ nimittaṃ mana-sikaroto||
kusal'ūpasaṃhitaṃ uppajjant'eva||
pāpakā akusalā vitakkā||
chand'ūpasaṃhitā pi||
dos'ūpasaṃhitā pi||
moh'ūpasaṃhitā pi,
tena bhikkhave bhikkhunā tesaṃ vitakkānaṃ ādīnavo upapari-k-khitabbo:|| ||

'Iti p'ime vitakkā akusalā,||
iti p'ime vitakkā sāvajjā,||
iti p'ime vitakkā dukkha-vipākā' ti.|| ||

Tassa tesaṃ vitakkānaṃ ādīnavaṃ upapari-k-khato ye pāpakā akusalā vitakkā||
chand'ūpasaṃhitā pi||
dos'ūpasaṃhitā pi||
moh'ūpasaṃhitā pi,||
te pahīyanti.|| ||

Te abbhatthaṃ gacchanti.|| ||

Tesaṃ pahānā ajjhattam'eva cittaṃ||
santiṭṭhati||
sannisīdati||
ekodi hoti samādhiyati.|| ||

Seyyathā pi, bhikkhave,||
itthī vā||
puriso vā daharo yuvā maṇḍanaka-jātiko ahikuṇapena vā||
kukkura-kuṇapena vā||
manussa- [120] kuṇapena vā||
kaṇṭhe āsattena aṭṭīyeyya harāyeyya jiguccheyya,||
evam eva kho, bhikkhave, tassa ce bhikkhuno tamhā nimittā||
aññaṃ nimittaṃ mana-sikaroto kusal'ūpasaṃhitaṃ uppajjant'eva pāpakā akusalā vitakkā||
chand'ūpasaṃhitā pi||
dos'ūpasaṃhitā pi||
moh'ūpasaṃhitā pi,||
tena bhikkhave bhikkhunā tesaṃ vitakkānaṃ ādīnavo upapari-k-khitabbo:|| ||

'Iti pime vitakkā akusalā,||
iti pime vitakkā sāvajjā,||
iti pime vitakkā dukkha-vipākā' ti.|| ||

Tassa tesaṃ vitakkānaṃ ādīnavaṃ upapari-k-khato ye pāpakā akusalā vitakkā||
chand'ūpasaṃhitā pi||
dos'ūpasaṃhitā pi||
moh'ūpasaṃhitā pi,||
te pahīyanti.|| ||

Te abbhatthaṃ gacchanti.|| ||

Tesaṃ pahānā ajjhattam'eva cittaṃ||
santiṭṭhati||
sannisīdati||
ekodi hoti samādhiyati.|| ||

[5][pts][than][soma][ntbb][upal] Tassa ce bhikkhave bhikkhuno tesaṃ pi vitakkānaṃ ādīnavaṃ upapari-k-khato uppajjant'eva pāpakā akusalā vitakkā||
chand'ūpasaṃhitā pi||
dos'ūpasaṃhitā pi||
moh'ūpasaṃhitā pi,||
tena bhikkhave bhikkhunā tesaṃ vitakkānaṃ asati-amana-sikāro āpajjitabbo.|| ||

Tassa tesaṃ vitakkānaṃ asati-amana-sikāraṃ āpajjato ye pāpakā akusalā vitakkā||
chand'ūpasaṃhitā pi||
dos'ūpasaṃhitā pi||
moh'ūpasaṃhitā pi,||
te pahīyanti.|| ||

Te abbhatthaṃ gacchanti.|| ||

Tesaṃ pahānā ajjhattam eva cittaṃ||
santiṭṭhati||
sannisīdati||
ekodi hoti samādhiyati.|| ||

Seyyathā pi, bhikkhave, cakkhumā puriso āpāthagatānaṃ rūpānaṃ adassana-kāmo assa,||
so nimīleyya vā||
aññena vā apalokeyya.|| ||

Evam eva kho bhikkhave tassa ce bhikkhuno tesam pi vitakkānaṃ ādīnavaṃ upapari-k-khato uppajjant'eva pāpakā akusalā vitakkā||
chand'ūpasaṃhitā pi||
dos'ūpasaṃhitā pi||
moh'ūpasaṃhitā pi,||
tena bhikkhave bhikkhunā tesaṃ vitakkānaṃ asati amana-sikāro āpajjitabbo.|| ||

Tassa tesaṃ vitakkānaṃ asati-amana-sikāraṃ āpajjato ye pāpakā akusalā vitakkā||
chand'ūpasaṃhitā pi||
dos'ūpasaṃhitā pi||
moh'ūpasaṃhitā pi te pahīyanti.|| ||

Te abbhatthaṃ gacchanti.|| ||

Tesaṃ pahānā ajjhattam eva cittaṃ||
santiṭṭhati||
sannisīdati||
ekodi hoti samādiyati.|| ||

[6][pts][than][soma][ntbb][upal] Tassa ce bhikkhave bhikkhuno tesam pi vitakkānaṃ asati-amana-sikāraṃ āpajjato uppajjant'eva pāpakā akusalā vitakkā||
chand'ūpasaṃhitā pi||
dos'ūpasaṃhitā pi||
moh'ūpasaṃhitā pi,||
tena bhikkhave bhikkhunā tesaṃ vitakkānaṃ vitakka-saṅkhāra-saṇṭhānaṃ manasi kātabbaṃ.|| ||

Tassa tesaṃ vitakkānaṃ vitakka-saṅkhāra-saṇṭhānaṃ mana-sikaroto ye pāpakā akusalā vitakkā||
chand'ūpasaṃhitā pi||
dos'ūpasaṃhitā pi||
moh'ūpasaṃhitā pi||
te pahīyanti.|| ||

Te abbhatthaṃ gacchanti.|| ||

Tesaṃ pahānā ajjhattam'eva cittaṃ||
santiṭṭhati||
sannisīdati||
ekodi hoti samādhiyati.|| ||

Seyyathā pi, bhikkhave, puriso sīghaṃ gaccheyya,||
tassa evam assa:|| ||

'Kin nu kho ahaṃ sīghaṃ gacchāmi,||
yan nūn-ā-haṃ saṇikaṃ gaccheyyan' ti?|| ||

So saṇikaṃ gaccheyya.|| ||

Tassa evam assa:|| ||

'Kin nu kho ahaṃ saṇikaṃ gacchāmi,||
yan nūn-ā-haṃ tiṭṭheyyan' ti?|| ||

So tiṭṭheyya.|| ||

Tassa evam assa:|| ||

'Kin nu kho ahaṃ ṭhito yan nūn-ā-haṃ nisīdeyyan' ti?|| ||

So nisīdeyya.|| ||

Tassa evam assa:|| ||

'Kin nu kho ahaṃ nisinno,||
yan nūn-ā-haṃ nipajjeyyan' ti?|| ||

So nipajjeyya.|| ||

Evaṃ hi so bhikkhave puriso oḷārikaṃ oḷārikaṃ iriyāpathaṃ abhini-vajchetvā sukhumaṃ sukhumaṃ iriyāpathaṃ kappeyya.|| ||

Evam eva kho bhikkhave tassa ce bhikkhuno tesam pi vitakkānaṃ asati-amana-sikāraṃ āpajjato uppajjant'eva pāpakā akusalā vitakkā||
chand'ūpasaṃhitā pi||
dos'ūpasaṃhitā pi||
moh'ūpasaṃhitā pi,||
tena bhikkhave bhikkhunā tesaṃ vitakkānaṃ vitakka-saṅkhāra-saṇṭhānaṃ mana-sikātabbaṃ.|| ||

Tassa tesaṃ vitakkānaṃ vitakka-saṅkhāra-saṇṭhānaṃ mana-sikaroto ye pāpakā akusalā vitakkā||
chand'ūpasaṃhitā pi||
dos'ūpasaṃhitā pi||
moh'ūpasaṃhitā pi,||
te pahīyanti.|| ||

Te abbhatthaṃ gacchanti.|| ||

Tesaṃ pahānā ajjhattam'eva cittaṃ||
santiṭṭhati||
sannisīdati||
ekodi hoti samādhiyati.|| ||

[7][pts][than][soma][ntbb][upal] Tassa ce bhikkhave bhikkhuno tesam pi vitakkānaṃ vitakka-saṅkhāra-saṇṭhānaṃ mana-sikaroto uppajjant'eva pāpakā akusalā vitakkā||
chand'ūpasaṃhitā pi||
dos'ūpasaṃhitā pi||
moh'ūpasaṃhitā pi,||
tena bhikkhave bhikkhunā dantehi danta-m-ādhāya jivhāya tāluṃ āhacca cetasā cittaṃ||
abhiniggaṇhitabbaṃ||
abhinippīḷetabbaṃ||
abhi- [121] santāpetabbaṃ.|| ||

Tassa dantehi danta-m-ādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhato||
abhinippīḷayato||
abhisantāpayato||
ye pāpakā akusalā vitakkā||
chand'ūpasaṃhitā pi||
dos'ūpasaṃhitā pi||
moh'ūpasaṃhitā pi||
te pahīyanti.|| ||

Te abbhatthaṃ gacchantī.|| ||

Tesaṃ pahānā ajjhattam'eva cittaṃ||
santiṭṭhati||
sannisīdati||
ekodi hoti samādhiyati.|| ||

Seyyathā pi, bhikkhave, balavā puriso||
dubbalataraṃ purisaṃ||
sīse vā gahetvā khandhe vā gahetvā||
abhiniggaṇheyya abhinippīḷeyya||
abhisantāpeyya,||
evam eva kho, bhikkhave, tassa ce bhikkhuno tesam pi vitakkānaṃ vitakka-saṅkhāra-saṇṭhānaṃ mana-sikaroto uppajjant'eva pāpakā akusalā vitakkā||
chand'ūpasaṃhitā pi||
dos'ūpasaṃhitā pi||
moh'ūpasaṃhitā pi,||
tena bhikkhave bhikkhunā dantehi danta-m-ādhāya jivhāya tāluṃ āhacca cetasā cittaṃ||
abhiniggaṇhitabbaṃ||
abhinippīḷetabbaṃ||
abhisantāpetabbaṃ.|| ||

Tassa dantehi danta-m-ādhāya jivhāya tāluṃ āhacca cetasā cittaṃ||
abhiniggaṇhato||
abhinippīḷayato||
abhisantāpayato||
ye pāpakā akusalā vitakkā||
chand'ūpasaṃhitā pi||
dos'ūpasaṃhitā pi||
moh'ūpasaṃhitā pi||
te pahīyanti|| ||

Te abbhatthaṃ gacchantī.|| ||

Tesaṃ pahānā ajjhattam'eva cittaṃ||
santiṭṭhati||
sannisīdati||
ekodi hoti samādhiyati.|| ||

[8][pts][than][soma][ntbb][upal] Yato kho bhikkhave bhikkhuno||
yaṃ nimittaṃ āgamma||
yaṃ nimittaṃ mana-sikaroto uppajjanti pāpakā akusalā dhammā||
chand'ūpasaṃhitā pi||
dos'ūpasaṃhitā pi||
moh'ūpasaṃhitā pi,||
tassa tamhā nimittā||
aññaṃ nimittaṃ mana-sikaroto||
kusal'ūpasaṃhitaṃ ye pāpakā||
akusalā vitakkā||
chand'ūpasaṃhitā pi||
dos'ūpasaṃhitā pi||
moh'ūpasaṃhitā pi te pahīyanti.|| ||

Te abbhatthaṃ gacchanti.|| ||

Tesaṃ pahānā ajjhattam'eva cittaṃ||
santiṭṭhati||
sannisīdati||
ekodi hoti samādhiyati.|| ||

Tesam pi vitakkānaṃ ādīnavaṃ upapari-k-khato ye pāpakā akusalā vitakkā||
chand'ūpasaṃhitā pi||
dos'ūpasaṃhitā pi||
moh'ūpasaṃhitā pi te pahīyanti.|| ||

Te abbhatthaṃ gacchanti.|| ||

Tesaṃ pahānā ajjhattam'eva cittaṃ||
santiṭṭhati||
sannisīdati||
ekodi hoti samādhiyati.|| ||

Tesam pi vitakkānaṃ asati-amana-sikāraṃ āpajjato ye pāpakā akusalā vitakkā||
chand'ūpasaṃhitā pi||
dos'ūpasaṃhitā pi||
moh'ūpasaṃhitā pi te pahīyanti.|| ||

Te abbhatthaṃ gacchanti.|| ||

Tesaṃ pahānā ajjhattam'eva cittaṃ||
santiṭṭhati||
sannisīdati||
ekodi hoti samādhiyati.|| ||

Tesam pi vitakkānaṃ vitakka-saṅkhāra-saṇṭhānaṃ mana-sikaroto ye pāpakā akusalā vitakkā||
chand'ūpasaṃhitā pi||
dos'ūpasaṃhitā pi||
moh'ūpasaṃhitā pi te pahīyanti.|| ||

Te abbhatthaṃ gacchanti.|| ||

Tesaṃ pahānā ajjhattam'eva cittaṃ||
santiṭṭhati||
sannisīdati||
ekodi hoti samādhiyati.|| ||

Dantehi danta-m-ādhāya jivahāya tāluṃ āhacca cetasā cittaṃ||
abhiniggaṇhato||
abhinippīḷayato||
abhisantāpayato||
ye pāpakā akusalā vitakkā||
chand'ūpasaṃhitā pi||
dos'ūpasaṃhitā pi||
moh'ūpasaṃhitā pi te pahīyanti.|| ||

Te abbhatthaṃ gacchanti.|| ||

Tesaṃ pahānā ajjhattam'eva cittaṃ||
santiṭṭhati||
sannisīdati||
ekodi [122] hoti samādhiyati.|| ||

Ayaṃ vuccati bhikkhave bhikkhu vasī vitakka-pariyāya-pathesu:|| ||

Yaṃ vitakkaṃ ākaṅkhissati taṃ vitakkaṃ vitakkessati,||
yaṃ vitakkaṃ n'ākaṅkhissati||
na taṃ vitakkaṃ vitakkessati,||
acchecchi taṇhaṃ,||
vāvattayi saṃyojanaṃ,||
sammā mān-ā-bhisamayā antam akāsi dukkhassāti" ti.|| ||

Idam avoca Bhagavā.|| ||

Attamanā te bhikkhū Bhagavato bhāsitaṃ "abhinandun" ti.|| ||

Vitakka-Saṇṭhāna Suttaṃ


Contact:
E-mail
Copyright Statement