Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
1. Mūla-Paṇṇāsa
3. Tatiya Vagga

Sutta 26

Ariya Pariyesanā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[160]

[1][bit][chlm][pts][than][ntbb][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Atha kho Bhagavā pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya Sāvatthīṃ piṇḍāya pāvisi.|| ||

Atha kho sambahulā bhikkhū yen'āyasmā Ānando ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā āyasmantaṃ Ānandaṃ etad avocuṃ:|| ||

"Cira-s-sutā no āvuso Ānanda Bhagavato sammukhā dhammī kathā.|| ||

Sādhu mayaṃ āvuso Ānanda labheyyāma Bhagavato sammukhā dhammiṃ kathaṃ savaṇāyā" ti.|| ||

Tenahāyasmanto yena Rammakassa brāhmaṇassa assamo ten'upasaṅkamatha.|| ||

App'eva nāma labheyyātha Bhagavato sammukhā dhammiṃ kathaṃ savaṇāyāti.|| ||

"Evam āvuso" ti kho te bhikkhū āyasmato Ānandassa paccassosuṃ.|| ||

3. Atha kho Bhagavā Sāvatthīyaṃ piṇḍāya caritvā pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto āyasmantaṃ Ānandaṃ āmantesi:|| ||

"Āyām Ānanda yena pubbārāmo Migāra-mātu pāsādo ten'upasaṅkamissāma divā vihārāyā" ti.|| ||

"Evaṃ bhante" ti kho āyasmā Ānando Bhagavato paccassosi.|| ||

[161] Atha kho Bhagavā āyasmatā Ānandena saddhiṃ yena pubbārāmo Migāra-mātu pāsādo ten'upasaṅkami divā-vihārāya.|| ||

Atha kho Bhagavā sāyaṇha-samayaṃ paṭisallānā vuṭṭhito āyasmantaṃ Ānandaṃ āmantesi:|| ||

"Āyām Ānanda yena pubbakoṭṭhako ten'upasaṅkamissāma gattāni parisiñcitun" ti.|| ||

"Evaṃ bhante" ti kho āyasmā Ānando Bhagavato paccassosi.|| ||

Atha kho Bhagavā āyasmatā Ānandena saddhiṃ yena pubbakoṭṭhako ten'upasaṅkami gattāni parisiñcituṃ.|| ||

Pubbakoṭṭhake gattāni parisiñcitvā pacc'uttaritvā eka-cīvaro aṭṭhāsi gattāni pubb-ā-paya-māno.|| ||

Atha kho āyasmā Ānando Bhagavantaṃ etad avoca:|| ||

"Ayaṃ bhante Rammakassa brāhmaṇassa assamo avidūre.|| ||

Rāmaṇīyo bhante Rammakassa brāhmaṇassa assamo pāsādiko bhante Rammakassa brāhmaṇassa assamo.|| ||

Sādhu bhante Bhagavā yena Rammakassa brāhmaṇassa assamo ten'upasaṅkamatu anukampaṃ upādāyā" ti.|| ||

Adhivāsesi Bhagavā tuṇhī-bhāvena.|| ||

4. Atha kho Bhagavā yena Rammakassa brāhmaṇassa assamo ten'upasaṅkami.|| ||

Tena kho pana samayena sambahulā bhikkhū Rammakassa brāhmaṇassa assame dhammiyā kathāya sanni-sinnā honti.|| ||

Atha kho Bhagavā bahi-dvāra-koṭṭhake aṭṭhāsi kathā-pariyosānaṃ āgamayamāno.|| ||

Atha kho Bhagavā kathā-pariyosānaṃ viditvā ukkāsitvā aggaḷaṃ ākoṭesi.|| ||

Vivariṃsu kho te bhikkhū Bhagavato dvāraṃ.|| ||

Atha kho Bhagavā Rammakassa brāhmaṇassa assamaṃ pavisitvā paññattena āsane nisīdi.|| ||

Nisajja kho Bhagavā bhikkhū āmantesi:|| ||

"Kāya nu'ttha bhikkhave etarahi kathāya sanni-sinnā,||
kā ca pana vo antarā kathā vippakatā" ti.|| ||

"Bhagavantam eva kho no bhante||
ārabbha dhammī kathā vippakatā,||
atha Bhagavā anuppatto' ti.|| ||

Sādhu bhikkhave,||
etaṃ kho bhikkhave tumhākaṃ paṭirūpaṃ kula-puttānaṃ saddhā agārasmā anagāriyaṃ pabba-jitānaṃ||
yaṃ tumhe dhammiyā kathāya sannisīdeyyātha.|| ||

Sannipatitānaṃ vo bhikkhave dvayaṃ karaṇīyaṃ: Dhammī vā kathā,||
ariyo vā tuṇhī-bhāvo.|| ||

5. Dve'mā bhikkhave pariyesanā:||
ariyā ca pariyesanā||
anariyā ca pariyesanā.|| ||

Katamā ca bhikkhave anariyā pariyesanā?|| ||

Idha, bhikkhave, ekacco attanā jāti-dhammo samāno jāti-dhammaṃ yeva pariyesati,||
attanā jarā-dhammo samāno [162] jarā-dhammaṃ yeva pariyesati,||
attanā vyādhi-dhammo samāno vyādhi-dhammaṃ yeva pariyesati,||
attanā maraṇa-dhammo samāno maraṇa-dhammaṃ yeva pariyesati,||
attanā soka-dhammo samāno sekādhammaṃ yeva pariyesati,||
attanā saṅkilesa-dhammo samāno saṅkilesa-dhammaṃ yeva pariyesati.|| ||

6. Kiñ ca bhikkhave jāti-dhammaṃ vadetha?|| ||

Puttabhariyaṃ bhikkhave jāti-dhammaṃ,||
dāsidāsaṃ jāti-dhammaṃ,||
ajeḷakaṃ jāti-dhammaṃ,||
kukkuṭasūkaraṃ jāti-dhammaṃ,||
hatthi-gavāssavaḷavaṃ jāti-dhammaṃ,||
jāta-rūpa-rajataṃ jāti-dhammaṃ.|| ||

Jāti-dhammā-hete bhikkhave upadhayo.|| ||

Etthāyaṃ gathito mucchito ajjhāpanno attanā jāti-dhammo samāno||
jāti-dhammaṃ yeva pariyesati.|| ||

7. Kiñ ca bhikkhave jarā-dhammaṃ vadetha?|| ||

Putta-bhariyaṃ bhikkhave jarā-dhammaṃ,||
dāsidāsaṃ jarā-dhammaṃ,||
ajeḷakaṃ jarā-dhammaṃ,||
kukkuṭasūkaraṃ jarā-dhammaṃ,||
hatthi-gavāssavaḷavaṃ jarā-dhammaṃ,||
jāta-rūpa-rajataṃ jarā-dhammaṃ.|| ||

Jarā-dhammā-hete bhikkhave upadhayo.|| ||

Etthāyaṃ gathito mucchito ajjhāpanno attanā jarā-dhammo samāno jarā-dhammaṃ yeva parisesati.|| ||

8. Kiñ ca bhikkhave vyādhi-dhammaṃ vadetha?|| ||

Puttabhariyaṃ bhikkhave vyādhi-dhammaṃ,||
dāsidāsaṃ vyādhi-dhammaṃ,||
ajeḷakaṃ vyādhi-dhammaṃ,||
kukkuṭasūkaraṃ vyādhi-dhammaṃ,||
hatthi-gavāssavaḷavaṃ vyādhi-dhammaṃ.|| ||

Byādhi-dhammā hete bhikkhave upadhayo.|| ||

Etthāyaṃ gathito mucchito ajjhāpanno attanā vyādhi-dhammo samāno vyādhi-dhammaṃ yeva pariyesati.|| ||

9. Kiñ ca bhikkhave maraṇa-dhammaṃ vadetha?|| ||

Puttabhariyaṃ bhikkhave maraṇa-dhammaṃ,||
dāsidāsaṃ maraṇa-dhammaṃ,||
ajeḷakaṃ maraṇa-dhammaṃ,||
kukkuṭa sūkaraṃ maraṇa-dhammaṃ,||
hatthi-gavāssavaḷavaṃ maraṇa-dhammaṃ.|| ||

Maraṇa-dhammā hete bhikkhave upadhayo.|| ||

Etthāyaṃ gathito mucchito ajjhāpanno attanā maraṇa-dhammo samāno maraṇa-dhammaṃ yeva pariyesati.|| ||

10. Kiñ ca bhikkhave soka-dhammaṃ vadetha?|| ||

Puttabhariyaṃ bhikkhave soka-dhammaṃ,||
dāsidāsaṃ soka-dhammaṃ,||
ajeḷakaṃ soka-dhammaṃ,||
kukkuṭasūkaraṃ soka-dhammaṃ,||
hatthi-gavāssavaḷavaṃ soka-dhammaṃ.|| ||

Soka-dhammā hete bhikkhave upadhayo etthāyaṃ gathito mucchito ajjhāpanno attanā soka-dhammo samāno soka-dhammaṃ yeva pariyesati.|| ||

11. Kiñ ca bhikkhave saṅkilesa-dhammaṃ vadetha?|| ||

Puttabhariyaṃ bhikkhave saṅkilesa-dhammaṃ,||
dāsidāsaṃ saṅkilesa-dhammaṃ,||
ajeḷakaṃ saṅkilesa-dhammaṃ,||
kukkuṭasūkaraṃ saṅkilesa-dhammaṃ,||
hatthi-gavāssavaḷavaṃ saṅkilesa-dhammaṃ,||
jāta-rūpa-rajataṃ saṅkilesa-dhammaṃ.|| ||

Saṅkilesa-dhammā hete bhikkhave upadhayo.|| ||

Etthāyaṃ gatito mucchito ajjhāpanno attanā saṅkilesa-dhammo samāno saṅkilesa-dhammaṃ yeva pariyesati.|| ||

Ayaṃ bhikkhave anariyā pariyesanā.|| ||

12. Katamā ca bhikkhave ariyā pariyesanā?|| ||

Idha, bhikkhave, ekacco attanā jāti-dhammo||
sāmāno jāti-dhamme||
ādīnavaṃ [163] viditvā ajātaṃ anuttaraṃ yoga-k-khemaṃ Nibbānaṃ pariyesati.|| ||

Attanā jarā-dhammo||
samāno jarā-dhamme||
ādīnavaṃ viditvā ajaraṃ anuttaraṃ yoga-k-khemaṃ Nibbānaṃ pariyesati.|| ||

Attanā vyādhi-dhammo||
samāno vyādhi-dhamme||
ādīnavaṃ viditvā abyādhiṃ anuttaraṃ yoga-k-khemaṃ Nibbānaṃ pariyesati.|| ||

Attanā maraṇa-dhammo||
samāno maraṇa-dhamme||
ādīnavaṃ viditvā amataṃ anuttaraṃ yoga-k-khemaṃ Nibbānaṃ pariyesati.|| ||

Attanā soka-dhammo||
samāno soka-dhamme||
ādīnavaṃ viditvā asokaṃ anuttaraṃ yoga-k-khemaṃ Nibbānaṃ pariyesati.|| ||

Attanā saṅkilesa-dhammo||
samāno saṅkilesa-dhamme||
ādīnavaṃ viditvā asaṅkiliṭṭhaṃ anuttaraṃ yoga-k-khemaṃ Nibbānaṃ pariyesati.|| ||

Ayaṃ bhikkhave ariyā pariyesanā.|| ||

13. Aham pi sudaṃ bhikkhave pubbe va sambodhā anabhi-sambuddho bodhisattova samāno||
attanā jāti-dhammo||
samāno jāti-dhammaṃ||
yeva pariyesāmi,||
attanā jarā-dhammo||
samāno jarā-dhammaṃ||
yeva pariyesāmi,||
attanā vyādhi-dhammo||
samāno vyādhi-dhammaṃ||
yeva pariyesāmi,||
attanā maraṇa-dhammo||
samāno maraṇa-dhammaṃ||
yeva pariyesāmi,||
attanā soka-dhammo||
samāno soka-dhammaṃ||
yeva pariyesāmi,||
attanā saṅkilesa-dhammo||
samāno saṅkilesa-dhammaṃ||
yeva pariyesāmi.|| ||

Tassa mayhaṃ bhikkhave etad ahosi:|| ||

Kin nu kho ahaṃ||
attanā jāti-dhammo||
samāno jāti-dhammaṃ||
yeva pariyesāmi,||
attanā jarā-dhammo||
samāno jarā-dhammaṃ||
yeva pariyesāmi,||
attanā vyādhi-dhammo||
samāno vyādhi-dhammaṃ||
yeva pariyesāmi,||
attanā maraṇa-dhammo||
samāno maraṇa-dhammaṃ||
yeva pariyesāmi,||
attanā soka-dhammo||
samāno soka-dhammaṃ||
yeva pariyesāmi,||
attanā saṅkilesa-dhammo||
samāno saṅkilesa-dhammaṃ||
yeva pariyesāmi|| ||

Yan nūn-ā-haṃ||
attanā jāti-dhammo||
samāno jāti-dhamme||
ādīnavaṃ viditvā ajātaṃ anuttaraṃ yoga-k-khemaṃ Nibbānaṃ pariyeseyyaṃ,||
attanā jarā-dhammo||
samāno jarā-dhamme||
ādīnavaṃ viditvā ajaraṃ anuttaraṃ yoga-k-khemaṃ Nibbānaṃ pariyeseyyaṃ,||
attanā vyādhi-dhammo||
samāno vyādhi-dhamme||
ādīnavaṃ viditvā abyādhiṃ anuttaraṃ yoga-k-khemaṃ Nibbānaṃ pariyeseyyaṃ,||
attanā maraṇa-dhammo||
samāno maraṇa-dhamme||
ādīnavaṃ viditvā amataṃ anuttaraṃ yoga-k-khemaṃ Nibbānaṃ pariyeseyyaṃ,||
attanā soka-dhammo||
samāno soka-dhamme||
ādīnavaṃ viditvā asokaṃ anuttaraṃ yoga-k-khemaṃ Nibbānaṃ pariyeseyyaṃ,||
attanā saṅkilesa-dhammo||
samāno saṅkilesa-dhamme||
ādīnavaṃ viditvā asaṅkiliṭṭhaṃ anuttaraṃ yoga-k-khemaṃ Nibbānaṃ pariyeseyyan" ti.|| ||

14. So kho ahaṃ bhikkhave aparena samayena daharo va samāno susu kāḷakeso bhaddena yobbanena samannāgato paṭhamena vayasā,||
akāmakānaṃ mātā-pitunnaṃ assumukhānaṃ rudantānaṃ,||
kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajiṃ.|| ||

15. So evaṃ pabba-jito samāno kiṃkusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno yena Āḷāro Kālāmo ten'upasaṅkamiṃ,||
upasaṅkamitvā Āḷāraṃ Kālāmaṃ etad avocaṃ:|| ||

'Icchām'ahaṃ āvuso Kālāma imasmiṃ Dhamma-Vinaye Brahma-cariyaṃ caritun' ti.|| ||

Evaṃ vutte bhikkhave Āḷāro Kālāmo maṃ etad avoca:|| ||

'Viharat'āyasmā, tādiso ayaṃ dhammo yattha viññū [164] puriso nacirass'eva sakaṃ ācariyakaṃ sayaṃ abhiññā sacchi-katvā upasampajja vihareyyā' ti.|| ||

So kho ahaṃ bhikkhave nacirass'eva khippam'eva taṃ dhammaṃ pariyāpuṇiṃ.|| ||

So kho ahaṃ bhikkhave tāvataken'eva oṭṭhapahatamattena lapita-lāpana-mattena||
ñāṇa-vādañ ca||
vadāmi Theravādañ ca,||
jānāmi passāmīti ca||
paṭijānāmi ahañ c'eva aññe ca.|| ||

Tassa mayhaṃ bhikkhave etad ahosi:|| ||

'Na kho Āḷāro Kālāmo imaṃ dhammaṃ kevalaṃ saddhā-mattakena:||
sayaṃ abhiññā sacchi-katvā upasampajja viharāmīti pavedeti||
addhā Āḷāro Kālāmo imaṃ dhammaṃ jānaṃ passaṃ viharatī' ti.|| ||

Atha khv'āhaṃ bhikkhave yena Āḷāro Kālāmo ten'upasaṅkamiṃ.|| ||

Upasaṅkamitvā Āḷāraṃ Kālāmaṃ etad avoca:|| ||

'Kittāvatā no āvuso Kālāma imaṃ dhammaṃ sayaṃ abhiññā sacchi-katvā upasampajja pavedesī' ti?|| ||

Evaṃ vutte bhikkhave Āḷāro Kālāmo Ākiñcaññ'āyatanaṃ pavedesi.|| ||

Tassa mayhaṃ bhikkhave etad ahosi:|| ||

'Na kho Āḷārass'eva Kālāmassa atthi saddhā,||
mayham p'atthi saddhā,||
na kho Āḷārass'eva Kālāmassa atthi viriyaṃ,||
mayham p'atthi viriyaṃ,||
na kho Āḷārass'eva Kālāmassa atthi sati,||
mayham p'atthi sati,.|| ||

Na kho Āḷārass'eva Kālāmassa atthi samādhi,||
mayham p'atthi samādhi.|| ||

Na kho Āḷārass'eva Kālāmassa atthi paññā,||
mayham p'atthi paññā.|| ||

Yan'nūn-ā-haṃ yaṃ dhammaṃ Āḷāro Kālāmo:|| ||

'Sayaṃ abhiññā sacchi-katvā upasampajja viharāmīti pavedeti tassa Dhammassa sacchi-kiriyāya padaheyyan' ti.|| ||

So kho ahaṃ bhikkhave nacirass'eva khippam'eva taṃ dhammaṃ sayaṃ abhiññā sacchi-katvā upasampajja vihāsiṃ.|| ||

Atha khv'āhaṃ bhikkhave yena Āḷāro Kālāmo ten'upasaṅkamiṃ.|| ||

Upasaṅkamitvā Āḷāraṃ Kālāmaṃ etad avocaṃ:|| ||

'Ettāvatā no āvuso Kālāma imaṃ dhammaṃ sayaṃ abhiññā sacchi-katvā upasampajja pavedesī' ti.|| ||

'Ettāvatā kho ahaṃ āvuso imaṃ dhammaṃ sayaṃ abhiññā sacchi-katvā upasampajja pavedemī' ti.|| ||

"Aham pi kho āvuso ettāvatā imaṃ dhammaṃ sayaṃ abhiññā sacchi-katvā upasampajja viharāmī" ti.|| ||

"Lābhā no āvuso,||
su-laddhaṃ no āvuso,||
ye mayaṃ āyasmantaṃ tādisaṃ sabrahma-cāriṃ passāma.|| ||

Iti yāhaṃ dhammaṃ sayaṃ abhiññā sacchi-katvā upasampajja pavedemi,||
taṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchi-katvā upasampajja viharasi.|| ||

Yaṃ [165] tvaṃ dhammaṃ sayaṃ abhiññā sacchi-katvā upasampajja viharasi,||
tam ahaṃ dhammaṃ sayaṃ abhiññā sacchi-katvā upasampajja pavedemi.|| ||

Iti yāhaṃ dhammaṃ jānāmi,||
taṃ tvaṃ dhammaṃ jānāsi.|| ||

Yaṃ tvaṃ dhammaṃ jānāsi,||
tam ahaṃ dhammaṃ jānāmi.|| ||

Iti yādiso ahaṃ,||
tādiso tvaṃ.|| ||

Yādiso tvaṃ,||
tādiso ahaṃ.|| ||

Ehi dāni āvuso,||
ubho va santā imaṃ gaṇaṃ pariharāmā' ti.|| ||

Iti kho bhikkhave Āḷāro Kālāmo ācariyo me samāno antevāsiṃ maṃ samānaṃ attano samasamaṃ ṭhapesi,||
uḷārāya ca maṃ pūjāya pūjesi.|| ||

Tassa mayhaṃ bhikkhave etad ahosi:|| ||

'Nāyaṃ dhammo nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na Nibbānāya saṃvaṭṭati,||
yāva-d-eva Ākiñ caññ'āyatanūpapattiyā' ti.|| ||

So kho ahaṃ bhikkhave taṃ dhammaṃ analaṃkaritvā tasmā dhammā nibbijja apakkamiṃ.|| ||

16. So kho ahaṃ bhikkhave kiṃ kusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno yena Uddako Rāmaputto ten'upasaṅkamiṃ.|| ||

Upasaṅkamitvā Uddakaṃ Rāmaputtaṃ etad avocaṃ:|| ||

'Icchām'ahaṃ āvuso imasmiṃ Dhamma-Vinaye Brahma-cariyaṃ caritun' ti.|| ||

Evaṃ vutte bhikkhave Uddako Rāmaputto maṃ etad avoca:|| ||

'Viharat'āyasmā, tādiso ayaṃ dhammo yattha viññū puriso nacirass'eva sakaṃ ācariyakaṃ sayaṃ abhiññā sacchi-katvā upasampajja vihareyyā' ti.|| ||

So kho ahaṃ bhikkhave nacirass'eva khippam'eva taṃ dhammaṃ pariyāpuṇiṃ.|| ||

So kho ahaṃ bhikkhave tāvataken'eva oṭṭhapahatamattena lapita-lāpana-mattena ñāṇa-vādañ ca vadāmi Theravādañ ca||
'jānāmi, passāmī' ti ca paṭijānāmi ahañ c'eva aññe ca.|| ||

Tassa mayhaṃ bhikkhave etad ahosi:|| ||

'Na kho Rāmo imaṃ dhammaṃ kevalaṃ saddhā-mattakena:||
sayaṃ abhiññā sacchi-katvā upasampajja viharāmīti pavedesi,||
addhā Rāmo imaṃ dhammaṃ jānaṃ passaṃ vihāsīti.|| ||

Atha khv'āhaṃ bhikkhave yena Uddako Rāmaputto ten'upasaṅkamiṃ.|| ||

Upasaṅkamitvā Uddakaṃ Rāmaputtaṃ etad avocaṃ:|| ||

'Kittāvatā no āvuso Rāmo imaṃ dhammaṃ sayaṃ abhiññā sacchi-katvā upasampajja pavedesī' ti?|| ||

Evaṃ vutte bhikkhave Uddako Rāmaputto N'eva-saññā-nā-saññ'āyatanaṃ pavedesi.|| ||

Tassa mayhaṃ bhikkhave etad ahosi:|| ||

'Na kho Rāmass'eva ahosi saddhā,||
mayham p'atthi saddhā.|| ||

Na kho Rāmass'eva ahosi [166] viriyaṃ,||
mayham p'atthi viriyaṃ.|| ||

Na kho Rāmass'eva ahosi sati,||
mayham p'atthi sati.|| ||

Na kho Rāmass'eva ahosi samādhi,||
mayham p'atthi samādhi.|| ||

Na kho Rāmass'eva ahosi paññā,||
mayham p'atthi paññā.|| ||

Yan'nūn-ā-haṃ yaṃ dhammaṃ Rāmo:||
sayaṃ abhiññā sacchi-katvā upasampajja viharāmīti pavedesi,||
tassa Dhammassa sacchi-kiriyāya padaheyyan" ti.|| ||

So kho ahaṃ bhikkhave nacirass'eva khippam'eva taṃ dhammaṃ sayaṃ abhiññā sacchi-katvā upasampajja vihāsiṃ.|| ||

Atha khv'āhaṃ bhikkhave yena Uddako Rāmaputto ten'upasaṅkamiṃ.|| ||

Upasaṅkamitvā Uddakaṃ Rāmaputtaṃ etad avocaṃ:|| ||

'Ettāvatā no āvuso Rāmo imaṃ dhammaṃ sayaṃ abhiññā sacchi-katvā upasampajja pavedesī' ti?|| ||

'Ettāvatā kho Rāmo āvuso imaṃ dhammaṃ sayaṃ abhiññā sacchi-katvā upasampajja pavedesī' ti.|| ||

'Aham pi kho āvuso ettāvatā imaṃ dhammaṃ sayaṃ abhiññā sacchi-katvā upasampajja viharāmīti.|| ||

Lābhā no āvuso,||
su-laddhaṃ no āvuso,||
ye mayaṃ āyasmantaṃ tādisaṃ sabrahma-cāriṃ passāma.|| ||

Iti yaṃ dhammaṃ Rāmo sayaṃ abhiññā sacchi-katvā upasampajja pavedesi,||
taṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchi-katvā upasampajja viharasi.|| ||

Yaṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchi-katvā upasampajja viharasi,||
taṃ dhammaṃ Rāmo sayaṃ abhiññā sacchi-katvā upasampajja pavedesi.|| ||

Iti yaṃ dhammaṃ Rāmo aññāsi,||
taṃ tvaṃ dhammaṃ jānāsi||
yaṃ tvaṃ dhammaṃ jānāsi||
taṃ dhammaṃ Rāmo aññāsi.|| ||

Iti yādiso Rāmo ahosi,||
tādiso tvaṃ,||
yādiso tvaṃ,||
tādiso Rāmo ahosi.|| ||

Ehi dāni āvuso,||
tvaṃ imaṃ gaṇaṃ pariharā' ti.|| ||

Iti kho bhikkhave Uddako Rāmaputto sabrahma-cārī me samāno ācariyaṭṭhāne va maṃ ṭhapesi||
uḷārāya ca maṃ pūjāya pūjesi.|| ||

Tassa mayhaṃ bhikkhave etad ahosi:|| ||

'Nāyaṃ dhammo nibbidāya na virāgāya na nirodhāya na Nibbānāya saṃvaṭṭati,||
yāva-d-eva N'eva-saññā-nā-saññ-ā-yatan'ūpapattiyā' ti.|| ||

So kho ahaṃ bhikkhave taṃ dhammaṃ analaṃkaritvā tasmā dhammā nibbijja apakkamiṃ.|| ||

17. So kho ahaṃ bhikkhave kiṃ kusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno Magadhesu anupubbena cārikaṃ caramāno yena Uruvelā senānigamo tad'avasariṃ.|| ||

[167] Tatth'addasaṃ rāmaṇīyaṃ bhūmi-bhāgaṃ,||
pāsādikañ ca vana-saṇḍaṃ,||
nadiñ ca sandantiṃ setakaṃ supatitthaṃ Rāmaṇīyaṃ,||
samantā ca gocaragāmaṃ.|| ||

Tassa mayhaṃ bhikkhave etad ahosi:|| ||

'Rāmaṇīyo vata bhūmibhāgo pāsādiko ca vana-saṇḍo,||
nadī ca sandati setakā supatitthā rāmaṇīyā,||
samantā ca gocaragāmo;||
alaṃ vat'idaṃ kula-puttassa padhān'atthikassa padhānāyā" ti.|| ||

So kho ahaṃ bhikkhave tatth'eva nisīdiṃ alam'idaṃ padhānāyāti.|| ||

18. So kho ahaṃ bhikkhave attanā jāti-dhammo samāno jāti-dhamme ādīnavaṃ viditvā ajātaṃ anuttaraṃ yoga-k-khemaṃ Nibbānaṃ pariyesamāno ajātaṃ anuttaraṃ yoga-k-khemaṃ Nibbānaṃ ajjhagamaṃ.|| ||

Attanā jarā-dhammo samāno jarā-dhamme ādīnavaṃ viditvā ajaraṃ anuttaraṃ yoga-k-khemaṃ Nibbānaṃ pariyesamāno ajaraṃ anuttaraṃ yoga-k-khemaṃ Nibbānaṃ ajjhagamaṃ.|| ||

Attanā vyādhi-dhammo samāno vyādhi-dhamme ādīnavaṃ viditvā abyādhiṃ anuttaraṃ yoga-k-khemaṃ Nibbānaṃ pariyesamāno abyādhiṃ anuttaraṃ yoga-k-khemaṃ Nibbānaṃ ajjhagamaṃ.|| ||

Attanā maraṇa-dhammo samāno maraṇa-dhamme ādīnavaṃ viditvā amataṃ anuttaraṃ yoga-k-khemaṃ Nibbānaṃ pariyesamāno amataṃ anuttaraṃ yoga-k-khemaṃ Nibbānaṃ ajjhagamaṃ.|| ||

Attanā soka-dhammo samāno soka-dhamme ādīnavaṃ viditvā asokaṃ anuttaraṃ yoga-k-khemaṃ Nibbānaṃ pariyesamāno asokaṃ anuttaraṃ yoga-k-khemaṃ Nibbānaṃ ajjhagamaṃ.|| ||

Attanā saṅkilesa-dhammo samāno saṅkilesa dhamme ādīnavaṃ viditvā asaṅkiliṭṭhaṃ anuttaraṃ yoga-k-khemaṃ Nibbānaṃ pariyesamāno asaṅkiliṭṭhaṃ anuttaraṃ yoga-k-khemaṃ Nibbānaṃ ajjhagamaṃ.|| ||

Āṇañ ca pana me dassanaṃ udapādi:||
akuppā me vimutti.|| ||

Ayamantimā jāti.|| ||

N'atthi dāni puna-b-bhavo' ti.|| ||

19. Tassa mayhaṃ bhikkhave etad ahosi:|| ||

Adhigato kho myā'yaṃ dhammo gambhīro duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo.|| ||

Ālayarāmā kho panāyaṃ pajā ālaya-ratā ālaya-sammuditā.|| ||

Ālayarāmāya kho pana pajāya ālaya-ratāya ālaya-sammuditāya duddasaṃ idaṃ ṭhānaṃ||
yad idaṃ ida-p-paccayatāpaṭicca-samuppādo.|| ||

Idam pi kho ṭhānaṃ duddasaṃ||
yad idaṃ sabba-saṅkhāra-samatho sabb'ūpadhi-paṭinissaggo taṇha-k-khayo virāgo nirodho Nibbānaṃ.|| ||

[168] Ahañ c'eva kho pana Dhammaṃ deseyyaṃ pare ca me na ājāneyyuṃ,||
so mam'assa kilamatho,||
sā mam'assa vihesāti.|| ||

Api'ssu maṃ bhikkhave imā anacchariyā gāthā paṭibhaṃsu pubbe a-s-suta-pubbā:|| ||

Kiccena me adhigataṃ halandāni pakāsituṃ,||
rāga-dosa-paretehi nāyaṃ dhammo su-sambudho.||
Paṭisotagāmiṃ nipuṇaṃ gambhīraṃ duddasaṃ aṇuṃ,||
rāga-rattā na dakkhinti tamokkhandhena āvaṭāti.|| ||

Iti ha me bhikkhave paṭisañcikkhato appossukkatāya cittaṃ namati,||
no Dhamma-desanāya.|| ||

20. Atha kho bhikkhave brahmuno Sahampatissa mama cetasā ceto-parivitakkam-aññāya etad ahosi:|| ||

"Nassati vata bho loko,||
vinassati vata bho loko,||
yatra hi nāma Tathāgatassa arahato Sammā Sambuddhassa appossukkatāya cittaṃ namati,||
no Dhamma-desanāyāti.|| ||

Atha kho bhikkhave Brahmā Sahampati seyyathā pi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya,||
pasāritaṃ vā bāhaṃ sammiñjeyya,||
evam evaṃ Brahma-loke antara-hito mama purato pātu-r-ahosi.|| ||

Atha kho bhikkhave Brahmā Sahampati ekaṃsaṃ uttarā-saṅgaṃ karitvā yenāhaṃ ten'añjaliṃ paṇāmetvā maṃ etad avoca:|| ||

"Desetu bhante Bhagavā dhammaṃ.|| ||

Desetu Sugato dhammaṃ.|| ||

Sanni sattā apparajakkhajātikā,||
assavaṇatā Dhammassa parihāyanti.|| ||

Bhavissanti Dhammassa aññātāro" ti.|| ||

Idam avoca bhikkhave Brahmā Sahampati.|| ||

Idaṃ vatvā athāparaṃ etad avoca:|| ||

Pāturahosi Magadhesu pubbe,||
Dhammo asuddho samalehi cintito.||
Avāpuretaṃ amatassa dvāraṃ.||
Suṇantu dhammaṃ||
vimalenānuBuddhaṃ.|| ||

Sele yathā pabbatamuddhaniṭṭhito,||
Yathā pi passe janataṃ samantato,||
Tath'ūpamaṃ dhammamayaṃ||
su medha,||
Pāsādamāruyha samantacakkhu,||
Sokāvatiṇṇaṃ janatamapetasoko,||
Avekkhassu jāti-jarābhibhūtaṃ|| ||

[169] Uṭṭhehi vīra vijita-saṅgāma satthavāha anaṇa vicara loke,||
Desassu Bhagavā dhammaṃ||
aññātāro bhavissantī" ti.|| ||

21. Atha khv'āhaṃ bhikkhave brahmuno ca||
ajjhesanaṃ viditvā sattesu ca||
kāruññataṃ paṭicca Buddhacakkhunā lokaṃ volokesiṃ.|| ||

Addasaṃ kho ahaṃ bhikkhave Buddhacakkhunā lokaṃ volokento satte apparajakkhe mahārajakkhe,||
tikkhindriye mudindriye,||
svākāre dvākāre suviññāpaye (duviññāpaye),||
app'ekacce paralokavajjabhaya-dassāvine viharante,||
(app'ekacce na paralokavajjabhaya-dassāvine viharante).|| ||

Seyyathā pi nāma uppaliniyaṃ vā paduminiyaṃ vā||
puṇḍarīkiniyaṃ vā||
app'ekaccāni uppalāni vā||
padumāni vā||
puṇḍarīkāni vā||
udake jātāni udake saṃvaddhāni udakānuggatāni antonimuggaposīni,||
app'ekaccāni uppalāni vā||
padumāni vā||
puṇḍarīkāni vā||
udake jātāni udake saṃvaddhāni samodakaṃ ṭhitāni,||
app'ekaccāni uppalāni vā||
padumāni vā||
puṇḍarīkāni vā||
udake jātāni udake saṃvaddhāni udakā accuggamma tiṭṭhanti anupalittāni udakena.|| ||

Evam eva kho ahaṃ bhikkhave Buddhacakkhunā lokaṃ volokento addasaṃ satte apparajakkhe mahārajakkhe,||
tikkhindriye mudindriye,||
svākāre (dvākāre),||
suviññāpaye (duviññāpaye),||
app'ekacce paralokavajjabhaya-dassāvine viharante,||
(app'ekacce na paralokavajjabhaya-dassāvine viharante).|| ||

Atha khv'āhaṃ bhikkhave Brahmānaṃ Sahampatiṃ gāthāya paccabhāsiṃ:|| ||

Dakkhiṇaṃ jāṇumaṇḍalaṃ puthuviyaṃ nihantvā yenāhaṃ,||
mahāvaggaPāli.|| ||

Apārutā tesaṃ amatassa dvārā||
Ye sotavanto pamuñcantu saddhaṃ||
Vihiṃsasaññi paguṇaṃ nabhāsiṃ,||
Dhammaṃ paṇītaṃ manujesu brahme ti.|| ||

Atha kho bhikkhave Brahmā Sahampati:||
katāvakāso kho'mhi Bhagavatā Dhamma-desanāyāti maṃ abhivādetvā padakkhiṇaṃ katvā tatth'evantara-dhāyi.|| ||

22. Tassa mayhaṃ bhikkhave etad ahosi:|| ||

"Kassa nu kho ahaṃ paṭhamaṃ dhammaṃ desayyaṃ,||
ko imaṃ dhammaṃ khippam'eva ājānissatī" ti?|| ||

Tassa mayhaṃ bhikkhave etad ahosi:|| ||

"Ayaṃ kho Āḷāro Kālāmo paṇḍito vyatto medhāvī,||
dīgha-rattaṃ apparajakkhajātiko.|| ||

Yan'nūn-ā-haṃ Āḷārassa [170] Kālāmassa paṭhamaṃ Dhammaṃ deseyyaṃ,||
so imaṃ dhammaṃ khippam'eva ājānissatī' ti.|| ||

Atha kho maṃ bhikkhave devatā upasaṅkamitvā etad avoca:|| ||

"Sattāhakāla-kato bhante Āḷāro Kālāmo" ti.|| ||

Āṇañca pana me dassanaṃ udapādi:||
sattāhakāla-kato Āḷāro Kālāmo' ti.|| ||

Tassa mayhaṃ bhikkhave etad ahosi:|| ||

"Mahājāniyo kho Āḷāro Kālāmo.|| ||

Sace hi so imaṃ dhammaṃ suṇeyya khippam'eva ājāneyyā' ti.|| ||

23. Tassa mayhaṃ bhikkhave etad ahosi:|| ||

"Kassa nu kho ahaṃ paṭhamaṃ Dhammaṃ deseyyaṃ,||
ko imaṃ dhammaṃ khippam'eva ājānissatī" ti?|| ||

Tassa mayhaṃ bhikkhave etad ahosi:|| ||

"Ayaṃ kho Uddako Rāmaputto paṇḍito vyatto medhāvī,||
dīgha-rattaṃ apparajakkhajātiko.|| ||

Yan'nūn-ā-haṃ Uddakassa Rāmaputtassa paṭhamaṃ Dhammaṃ deseyyaṃ,||
so imaṃ dhammaṃ khippam'eva ājānissatī' ti.|| ||

Atha kho maṃ bhikkhave devatā upasaṅkamitvā etad avoca:|| ||

"Abhidosakāla-kato bhante Uddako Rāmaputtoti.|| ||

Āṇañca pana me dassanaṃ udapādi:|| ||

Abhidosakāla-kato Uddako Rāmaputto' ti.|| ||

Tassa mayhaṃ bhikkhave etad ahosi:|| ||

Mahājāniyo kho Uddako Rāmaputto.|| ||

Sace hi so imaṃ dhammaṃ suṇeyya khippam'eva ājāneyyā' ti.|| ||

24. Tassa mayhaṃ bhikkhave etad ahosi:|| ||

"Kassa nu kho ahaṃ paṭhamaṃ Dhammaṃ deseyyaṃ,||
ko imaṃ dhammaṃ khippam'eva ājānissatī" ti?|| ||

Tassa mayhaṃ bhikkhave etad ahosi:|| ||

"Bahukārā kho me pañca-vaggiyā bhikkhū ye maṃ padhānapahit'attaṃ upaṭṭhahiṃsu.|| ||

Yan'nūn-ā-haṃ pañca-vaggiyānaṃ bhikkhūnaṃ paṭhamaṃ dhammaṃ deseyyan" ti.|| ||

Tassa mayhaṃ bhikkhave etad ahosi:|| ||

"Kahannukho etarahi pañca-vaggiyā bhikkhū viharantī" ti?|| ||

Addasaṃ kho ahaṃ bhikkhave dibbena cakkhunā visuddhena atikkanta-mānusakena pañca-vaggiye bhikkhū Bārāṇasiyaṃ viharante Isipatane Migadāye.|| ||

25. Atha khv'āhaṃ bhikkhave uruvelāyaṃ yath-ā-bhirantaṃ viharitvā yena Bārāṇasī tena cārikaṃ pakkamiṃ.|| ||

Addasā kho maṃ bhikkhave Upako ājīvako antarā ca Gayaṃ antarā ca bodhiṃ addhāna-magga-paṭipannaṃ||
disvāna maṃ etad avoca:|| ||

"Vi-p-pasannāni kho te āvuso indriyāni,||
parisuddho chavivaṇṇo pariyodāto.|| ||

Kaṃ si tvaṃ āvuso uddissa pabba-jito?|| ||

Ko vā te Satthā?|| ||

Kassa vā tvaṃ dhammaṃ [171] rocesī" ti?|| ||

Evaṃ vutte ahaṃ bhikkhave Upakaṃ ājīvakaṃ gāthāhi ajjhabhāsiṃ:|| ||

Sabbāhibhū sabba-vidūhamasmī||
Sabbesu dhammesu anūpalitto,||
Sabbañjaho taṇha-k-khaye vimutto||
Sayaṃ abhiññāya kamuddiseyyaṃ?|| ||

Na me ācariyo atthi sadiso me na vijjati,||
Sadevakasmiṃ lokasmiṃ n'atthi me paṭipuggalo.|| ||

Ahaṃ hi arahā loke ahaṃ Satthā anuttaro,||
Ekho'mhi Sammā Sambuddho sītibhūtosmi nibbuto.|| ||

Dhamma-cakkaṃ pavattetuṃ gacchāmi kāsinaṃ puraṃ,||
andha-bhūtasmiṃ lokasmiṃ āhañchaṃ amatadundubhinti.|| ||

Yathā kho tvaṃ āvuso paṭijānāsi anantajino' ti?|| ||

Mādisā ve jinā honti ye pattā āsava-k-khayaṃ,||
Jitā me pāpakā dhammā tasmāhaṃ upakā jino" ti.|| ||

Evaṃ vutte bhikkhave Upako ājīvako huveyyapāvuso'ti vatvā sīsaṃ okampetvā ummaggaṃ gahetvā pakkāmi.|| ||

26. Atha khv'āhaṃ bhikkhave anupubbena cārikaṃ caramāno yena Bārāṇasī Isipatanaṃ Migadāyo yena pañca-vaggiyā bhikkhū ten'upasaṅkamiṃ.|| ||

Addasāsuṃ kho maṃ bhikkhave pañca-vaggiyā bhikkhū dūrato va āga-c-chantaṃ.|| ||

Disvāna añña-maññaṃ saṇṭhapesuṃ:||
ayaṃ kho āvuso Samaṇo Gotamo āgacchati bāhuliko padhāna-vibbhanto āvatto bāhullāya.|| ||

So n'eva abhivādetabbo,||
na paccuṭṭhātabbo nāssa patta-cīvaraṃ paṭiggahetabbaṃ.|| ||

Api ca kho āsanaṃ ṭhapetabbaṃ sace ākaṅkhissati nisīdissatī' ti||
yathā yathā kho ahaṃ bhikkhave upasaṅkamāmi,||
tathā tathā pañca-vaggiyā bhikkhū nāsakkhiṃsu sakāya katikāya saṇṭhātuṃ.|| ||

App'ekacce maṃ paccuggantvā patta-cīvaraṃ paṭiggahesuṃ.|| ||

App'ekacce āsanaṃ paññāpesuṃ.|| ||

Appekacca pādodakaṃ upaṭṭhapesuṃ.|| ||

Api ca kho maṃ nāmena ca||
āvusovādena ca samud'ācaran" ti.|| ||

27. Evaṃ vutte ahaṃ bhikkhave pañca-vaggiye bhikkhū etad avocaṃ:|| ||

"Mā bhikkhave Tathāgataṃ nāmena ca||
āvuso-vādena ca samudācarittha.|| ||

Arahaṃ bhikkhave Tathāgato Sammā [172] Sambuddho.|| ||

Odahatha bhikkhave sotaṃ.|| ||

Amatamadhigataṃ.|| ||

Ahamanusāsāmi.|| ||

Ahaṃ Dhammaṃ desemi.|| ||

Yath'ānusiṭṭhaṃ tathā paṭipajjamānā nacirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti,||
tad anuttaraṃ Brahma-cariya-pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharissathā" ti.|| ||

Evaṃ vutte bhikkhave pañca-vaggiyā bhikkhū maṃ etad avocuṃ:|| ||

Tāya pi kho tvaṃ āvuso Gotama iriyāya||
tāya paṭipadāya||
tāya du-k-kara-kāri-kāya nājjhagamā uttariṃ manussa-dhammā alam-ariya-ñāṇa-dassana-visesaṃ.|| ||

Kim pana tvaṃ etarahi bāhuliko padhāna-vibbhanto āvatto bāhullāya adhigamissasi uttariṃ manussa-dhammā alam-ariya-ñāṇa-dassana-visesanti.|| ||

Evaṃ vutte ahaṃ bhikkhave pañca-vaggiye bhikkhū etad avocaṃ:||
na bhikkhave Tathāgato bāhuliko,||
na padhāna-vibbhanto,||
na āvatto bāhullāya.|| ||

Arahaṃ bhikkhave Tathāgato Sammā Sambuddho.|| ||

Odahatha bhikkhave sotaṃ.|| ||

Amata-madhigataṃ.|| ||

Ahamanusāsāmi.|| ||

Ahaṃ Dhammaṃ desemi.|| ||

Yath'ānusiṭṭhaṃ tathā paṭijānamānā nacirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti,||
tad anuttaraṃ Brahma-cariya-pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharissathā" ti.|| ||

Dutiyam pi kho bhikkhave pañca-vaggiyā bhikkhū maṃ etad avocuṃ:|| ||

Tāya pi kho tvaṃ āvuso Gotama iriyāya||
tāya paṭipadāya||
tāya du-k-kara-kāri-kāya nājjhagamā uttariṃ manussa-dhammā alam-ariya-ñāṇa-dassana-visesaṃ.|| ||

Kim pana tvaṃ etarahi bāhuliko padhāna-vibbhanto āvatto bāhullāya adhigamissasi uttariṃ manussa-dhammā alam-ariya-ñāṇa-dassana-visesan" ti?|| ||

Dutiyam pi kho ahaṃ bhikkhave pañca-vaggiye bhikkhū etad avocaṃ:|| ||

"Na bhikkhave Tathāgato bāhuliko||
na padhāna-vibbhanto,||
na āvatto bāhullāya.|| ||

Arahaṃ bhikkhave Tathāgato Sammā Sambuddho.|| ||

Odahatha bhikkhave sotaṃ.|| ||

Amatamadhigataṃ.|| ||

Ahamanusāsāmi.|| ||

Ahaṃ Dhammaṃ desemi.|| ||

Yath'ānusiṭṭhaṃ tathā paṭipajjamānā nacirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti,||
tad anuttaraṃ Brahma-cariya-pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharissathā" ti.|| ||

Tatiyam pi kho bhikkhave pañca-vaggiyā bhikkhū maṃ etad avocuṃ:|| ||

"Tya pi kho tvaṃ āvuso Gotama iriyāya||
tāya paṭipadāya||
tāya du-k-kara-kāri-kāya nājjhagamā uttariṃ manussa-dhammā alam-ariya-ñāṇa-dassana-visesaṃ.|| ||

Kim pana tvaṃ etarahi bāhuliko padhāna-vibbhanto āvatto bāhullāya adhigamissasi uttariṃ manussa-dhammā alam-ariya-ñāṇa-dassana-visesan" ti?|| ||

28. Evaṃ vutte ahaṃ bhikkhave pañca-vaggiye bhikkhū etad avocaṃ:|| ||

"Abhijānātha me no tumhe bhikkhave ito pubbe eva-rūpaṃ vabbhāvitametan"ti.|| ||

"No h'etaṃ bhante" ti.|| ||

"Na bhikkhave Tathāgato bāhuliko,||
na padhāna-vibbhanto,||
na āvatto bāhullāya.|| ||

Arahaṃ bhikkhave Tathāgato Sammā Sambuddho.|| ||

Odahatha bhikkhave sotaṃ.|| ||

Amatamadhigataṃ.|| ||

Ahamanusāsāmi.|| ||

Ahaṃ Dhammaṃ desemi.|| ||

Yath'ānusiṭṭhaṃ tathā paṭipajjamānā nacirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti,||
tad anuttaraṃ Brahma-cariya-pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi- [173] katvā upasampajja viharissathā" ti.|| ||

29. Asakkhiṃ kho ahaṃ bhikkhave pañca-vaggiye bhikkhū saññāpetuṃ.|| ||

Dve pi sudaṃ bhikkhave ovadāmi.|| ||

Tayo bhikkhū piṇḍāya caranti.|| ||

Yaṃ tayo bhikkhū piṇḍāya caritvā āharanti,||
tena chabbaggā yāpema tayo pi sudaṃ bhikkhave bhikkhū ovadāmi.|| ||

Dve bhikkhū piṇḍāya caranti.|| ||

Yaṃ dve bhikkhū piṇḍāya caritvā āharanti,||
tena chabbaggā yāpema.|| ||

30. Atha kho bhikkhave pañca-vaggiyā bhikkhū mayā evaṃ ovadiyamānā||
evaṃ anusāsiyamānā||
attanā jāti-dhammā samānā jāti-dhamme ādīnavaṃ viditvā||
ajātaṃ anuttaraṃ yoga-k-khemaṃ Nibbānaṃ pariyesamānā||
ajātaṃ anuttaraṃ yoga-k-khemaṃ Nibbānaṃ ajjhagamaṃsu.|| ||

Attanā jarā-dhammā samānā jarā-dhamme ādīnavaṃ viditvā||
ajaraṃ anuttaraṃ yoga-k-khemaṃ Nibbānaṃ pariyesamānā||
ajaraṃ anuttaraṃ yoga-k-khemaṃ Nibbānaṃ ajjhagamaṃsu.|| ||

Attanā vyādhi-dhammā samānā vyādhi-dhamme ādīnavaṃ viditvā||
abyādhiṃ anuttaraṃ yoga-k-khemaṃ Nibbānaṃ pariyesamānā||
abyādhiṃ anuttaraṃ yoga-k-khemaṃ Nibbānaṃ ajjhagamaṃsu.|| ||

Attanā maraṇa-dhammā samānā maraṇa-dhamme ādīnavaṃ viditvā||
amataṃ anuttaraṃ yoga-k-khemaṃ Nibbānaṃ pariyesamānā||
amataṃ anuttaraṃ yoga-k-khemaṃ Nibbānaṃ ajjhagamaṃsu.|| ||

Attanā soka-dhammā samānā soka-dhamme ādīnavaṃ viditvā||
asokaṃ anuttaraṃ yoga-k-khemaṃ Nibbānaṃ pariyesamānā||
asokaṃ anuttaraṃ yoga-k-khemaṃ Nibbānaṃ ajjhagamaṃsu.|| ||

Attanā saṅkilesa-dhammā samānā saṅkilesa-dhamme ādīnavaṃ viditvā||
asaṅkiliṭṭhaṃ anuttaraṃ yoga-k-khemaṃ Nibbānaṃ pariyesamānā||
asaṅkiliṭṭhaṃ anuttaraṃ yoga-k-khemaṃ Nibbānaṃ ajjhagamaṃsu.|| ||

Āṇañca pana n'esaṃ dassanaṃ udapādi:|| ||

"Akuppā no vimutti,||
ayamantimā jāti,||
n'atthi-dāni puna-b-bhavo" ti.|| ||

31. Pañc'ime bhikkhave kāma-guṇā katame pañca?|| ||

Cakkhu-viññeyyā rūpā||
iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṃ-hitā rajanīyā,||
sota-viññeyyā saddā||
iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṃ-hitā rajanīyā,||
ghāna-viñañeyyā gandhā||
iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṃ-hitā rajanīyā,||
jivhā-viññeyyā rasā||
iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṃ-hitā rajanīyā,||
kāya-viññeyyā phoṭṭhabbā||
iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṃ-hitā rajanīyā.|| ||

Ime kho bhikkhave pañca kāma-guṇā.|| ||

32. Ye hi keci, bhikkhave,||
samaṇā vā brāhmaṇā vā ime pañca kāma-guṇe gathitā mucchitā ajjhāpannā anādīnavadassāvino anissaraṇa-paññā paribhuñjanti,||
te evamassu veditabbā:||
anayamā-pannā vyasanamā-pannā yathā-kāma-karaṇīyā pāpimato.|| ||

Seyyathā pi, bhikkhave,||
āraññako migo baddho pāsarāsiṃ adhisayeyya,||
so evam assa veditabbo:||
anayamāpanno vyasanamāpanno yathā-kāma-karaṇīyo luddassa,||
āga-c-chante ca pana ludde na yena kāmaṃ pakkamissatī" ti.|| ||

Evam eva kho bhikkhave||
ye hi keci samaṇā vā brāhmaṇā vā||
ime pañca kāma-guṇe gathitā mucchitā ajjhāpannā anādīnavadassāvino anissaraṇa-paññā paribhuñjanti.|| ||

Te evamassu veditabbā:||
anayamā-pannā vyasanamā-pannā yathā-kāma-karaṇīyā pāpimato.|| ||

33. Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā||
ime pañca kāma-guṇe agathitā amucchitā anajjhāpannā ādīnavadassāvino nis- [174] saraṇapaññā paribhuñjanti,||
te evamassu veditabbā:||
na anayamā-pannā||
na vyasanamā-pannā||
na yathā-kāma-karaṇīyā pāpimato.|| ||

Seyyathā pi, bhikkhave,||
āraññako migo abaddho pāsarāsiṃ adhisayeyya,||
so evam assa veditabbo:||
na anayamāpanno||
na vyasanamāpanno||
na yathā-kāma-karaṇīyo luddassa,||
āga-c-chante ca pana ludde yena kāmaṃ pakkamissatī ti.|| ||

Evam eva kho bhikkhave||
ye keci samaṇā vā brāhmaṇā vā||
ime pañca kāma-guṇe agathitā amucchitā anajjhāpannā ādīnavadassāvino nissaraṇa-paññā paribhuñjanti,||
te evamassu veditabbā:||
na anayamā-pannā||
na vyasanamā-pannā||
na yathā-kāma-karaṇīyā pāpimato.|| ||

34. Seyyathā pi, bhikkhave,||
āraññako migo araññe pavane vissattho gacchati vissattho tiṭṭhati vissattho nisīdati vissattho seyyaṃ kappeti.|| ||

Taṃ kissa hetu?|| ||

Anāpāthagato bhikkhave luddassa.|| ||

Evam eva kho bhikkhave bhikkhu||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ||
sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ-jhānaṃ upasampajja viharati.|| ||

Ayaṃ vuccati bhikkhave bhikkhu andhamakāsi Māraṃ,||
apadaṃ vadhitvā Māra-cakkhuṃ adassanaṃ gato pāpimato.|| ||

35. Puna ca paraṃ bhikkhave bhikkhu||
vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ||
avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ-jhānaṃ upasampajja viharati.|| ||

Ayaṃ vuccati bhikkhave bhikkhu andhamakāsi Māraṃ,||
apadaṃ vadhitvā Māra-cakkhuṃ adassanaṃ gato pāpimato.|| ||

36. Puna ca paraṃ bhikkhave bhikkhu||
pītiyā ca virāgā||
upekkhako ca viharati||
sato ca sampajāno,||
sukhañ ca kāyena paṭisaṃvedeti||
yan taṃ ariyā ācikkhanti:||
'Upekkhako satimā sukha-vihārī' ti||
tatiyaṃ-jhānaṃ upasampajja viharati.|| ||

Ayaṃ vuccati bhikkhave bhikkhu andhamakāsi Māraṃ,||
apadaṃ vadhitvā Māra-cakkhuṃ adassanaṃ gato pāpimato.|| ||

37. Puna ca paraṃ bhikkhave bhikkhu||
sukhassa ca pahānā||
dukkhassa ca pahānā||
pubbe va somanassa-domanassānaṃ attha-gamā||
adukkha-ṃ-asukhaṃ||
upekkhā-sati-pārisuddhiṃ||
catutthaṃ-jhānaṃ upasampajja viharati.|| ||

Ayaṃ vuccati bhikkhave bhikkhu andhamakāsi Māraṃ,||
apadaṃ vadhitvā Māra-cakkhuṃ adassanaṃ gato pāpimato.|| ||

38. Puna ca paraṃ bhikkhave bhikkhu||
sabbaso rūpa-saññānaṃ samati-k-kamā||
paṭigha-saññānaṃ attha-gamā||
nānatta-saññānaṃ amanasikārā||
'Ananto ākāso' ti||
Ākāsanañ-c'āyatanaṃ upasampajja viharati.|| ||

Ayaṃ vuccati bhikkhave bhikkhu andhamakāsi Māraṃ,||
apadaṃ vadhitvā Māra-cakkhuṃ adassanaṃ gato pāpimato.|| ||

39. Puna ca paraṃ bhikkhave bhikkhu||
sabbaso Ākāsanañ-c'āyatanaṃ samati-k-kamma||
'Anantaṃ viññāṇan' ti||
Viññāṇañ-c'āyatanaṃ upasampajja viharati.|| ||

Ayaṃ vuccati bhikkhave bhikkhu 'andhamakāsi Māraṃ,||
apadaṃ vadhitvā Māra-cakkhuṃ adassanaṃ gato pāpimato'.|| ||

40. Puna ca paraṃ bhikkhave bhikkhu||
sabbaso Viññāṇañ-c'āyatanaṃ samati-k-kamma||
'N'atthi kiñcī' ti||
Ākiñcaññ'āyatanaṃ upasampajja viharati.|| ||

Ayaṃ vuccati bhikkhave bhikkhu andhamakāsi Māraṃ,||
apadaṃ vadhitvā Māra-cakkhuṃ adassanaṃ gato pāpimato.|| ||

41. Puna ca paraṃ bhikkhave bhikkhu||
sabbaso Ākiñcaññ'āyatanaṃ [175] samati-k-kamma||
N'eva-saññā-nā-saññ'āyatanaṃ upasampajja viharati.|| ||

Ayaṃ vuccati bhikkhave bhikkhu andhamakāsi Māraṃ,||
apadaṃ vadhitvā Māra-cakkhuṃ adassanaṃ gato pāpimato.|| ||

42. Puna ca paraṃ bhikkhave bhikkhu||
sabbaso N'eva-saññā-nā-saññ'āyatanaṃ samati-k-kamma||
Saññā-Vedayita-Nirodhaṃ upasampajja viharati.|| ||

Paññāya c'assa disvā āsavā parikkhīṇā honti.|| ||

Ayaṃ vuccati bhikkhave bhikkhu andhamakāsi Māraṃ,||
apadaṃ vadhitvā Māra-cakkhuṃ adassanaṃ gato pāpimato,||
tiṇṇo loke visattikaṃ.|| ||

So vissattho gacchati,||
vissattho tiṭṭhati,||
vissattho nisīdati,||
vissattho seyyaṃ kappeti.|| ||

Taṃ kissa hetu?|| ||

Anāpāthagato bhikkhave pāpimato" ti.|| ||

Idam avoca Bhagavā.|| ||

Attamanā te bhikkhū Bhagavato bhāsitaṃ "abhinandun" ti.|| ||

Ariya Pariyesanā Suttaṃ


Contact:
E-mail
Copyright Statement