Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
1. Mūla-Paṇṇāsa
4. Mahā Yamaka Vagga

Sutta 39

Mahā Assapura Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[271]

[1][chlm][pts][than][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Aṅgesu viharati||
Assapuraṃ nāma aṅgānaṃ nigamo.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ||
Bhagavā etad avoca:|| ||

2. "'Samaṇā samaṇā' ti vo bhikkhave jano sañjānāti||
tumhe ca pana:||
ke tumheti puṭṭhā samaṇā:||
'samaṇā'mhā' ti paṭijānātha.|| ||

Tesaṃ vo bhikkhave evaṃ samaññānaṃ sataṃ evam paṭiññānaṃ sataṃ:|| ||

'Ye'dhammā samaṇakaraṇā ca brāhmaṇa-karaṇā ca||
te dhamme samādāya vattissāma,||
evaṃ no ayaṃ amhākaṃ samaññā ca saccā bhavissati paṭiññā ca bhūtā,||
yesañ ca mayaṃ cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhāraṃ paribhuñjāma||
tesaṃ te kārā amhesu maha-p-phalā bhavissanti mahā-nisaṃsā,||
amhākañ c'evāyaṃ pabbajjā avañjhā bhavissati saphalā sa-udayā' ti.|| ||

Evaṃ hi vo bhikkhave sikkhitabbaṃ.|| ||

3. Katame ca bhikkhave dhammā samaṇakaraṇā ca brāhmaṇa-karaṇā ca?|| ||

4. 'Hir'ottappena samannāgatā bhavissāmā' ti.|| ||

Evaṃ hi vo bhikkhave sikkhitabbaṃ.|| ||

5. Siyā kho pana bhikkhave tumhākaṃ evam assa:|| ||

'Hir'ottappen'amhā samannāgatā||
alam-ettāvatā,||
katam-ettāvatā,||
anuppatto no sāmaññattho,||
n'atthi no kiñci uttariṃ karaṇīyan' ti;|| ||

tāvataken'eva tuṭṭhiṃ āpajjeyyātha.|| ||

6. Ārocayāmi vo bhikkhave,||
paṭivedayāmi vo bhikkhave:||
mā vo sāmaññatthikānaṃ sataṃ||
sāmaññattho parihāyi sati uttariṃ karaṇīye.|| ||

Kiñ ca bhikkhave uttariṃ karaṇīyaṃ?|| ||

'Parisuddho no [272] kāya-samā-cāro bhavissati uttāno vivaṭo||
na ca chiddavā saṃvuto ca,||
tāya ca pana parisuddha-kāya-samā-cāratāya n'ev'attān'ukkaṃsissāma,||
na paraṃ vambhissāmā' ti|| ||

Evaṃ hi vo bhikkhave sikkhitabbaṃ.|| ||

7. Siyā kho pana bhikkhave tumhākaṃ evam assa:|| ||

'Hir'ottappen'amhā samannāgatā,||
parisuddho no kāya-samā-cāro;||
alam-ettāvatā,||
katam-ettāvatā,||
anuppatto no sāmaññattho,||
n'atthi no kiñci uttariṃ karaṇīyan' ti;|| ||

tāvataken'eva tuṭṭhiṃ āpajjeyyātha.|| ||

8. Ārocayāmi vo bhikkhave,||
paṭivedayāmi vo bhikkhave:||
mā vo sāmaññatthikānaṃ sataṃ||
sāmaññattho parihāyi sati uttariṃ karaṇīye.|| ||

Kiñ ca bhikkhave uttariṃ karaṇīyaṃ?|| ||

'Parisuddho no vacī-samā-cāro bhavissati uttāno vivaṭo||
na ca chiddavā saṃvuto ca||
tāya ca pana parisuddha-vacī-samā-cāratāya||
n'ev'attān'ukkaṃsissāma||
na paraṃ vambhissāmā' ti|| ||

Evaṃ hi vo bhikkhave sikkhitabbaṃ.|| ||

7. Siyā kho pana bhikkhave tumhākaṃ evam assa:|| ||

'Hir'ottappen'amhā samannāgatā,||
parisuddho no kāya-samā-cāro;||
parisuddho vacī-samā-cāro||
alam-ettāvatā,||
katam-ettāvatā,||
anuppatto no sāmaññattho,||
n'atthi no kiñci uttariṃ karaṇīyan' ti;|| ||

tāvataken'eva tuṭṭhiṃ āpajjeyyātha.|| ||

8. Ārocayāmi vo bhikkhave,||
paṭivedayāmi vo bhikkhave:||
mā vo sāmaññatthikānaṃ sataṃ||
sāmaññattho parihāyi sati uttariṃ karaṇīye.|| ||

Kiñ ca bhikkhave uttariṃ karaṇīyaṃ?|| ||

'Parisuddho no mano-samā-cāro bhavissati uttāno vivaṭo||
na ca chiddavā saṃvuto ca,||
tāya ca pana parisuddha-mano-samā-cāratāya||
n'ev'attān'ukkaṃsissāma,||
na paraṃ vambhissāmā' ti|| ||

Evaṃ hi vo bhikkhave sikkhitabbaṃ.|| ||

9. Siyā kho pana bhikkhave tumhākaṃ evam assa:|| ||

'Hir'ottappen'amhā samannāgatā,||
parisuddho no kāya-samā-cāro;||
parisuddho vacī-samā-cāro||
parisuddho mano-samā-cāro||
alam-ettāvatā,||
katam-ettāvatā,||
anuppatto no sāmaññattho,||
n'atthi no kiñci uttariṃ karaṇīyan' ti;|| ||

tāvataken'eva tuṭṭhiṃ āpajjeyyātha.|| ||

10. Ārocayāmi vo bhikkhave,||
paṭivedayāmi vo bhikkhave:||
mā vo sāmaññatthikānaṃ sataṃ||
sāmaññattho parihāyi sati uttariṃ karaṇīye.|| ||

Kiñ ca bhikkhave uttariṃ karaṇīyaṃ?|| ||

'Parisuddho no ājīvo bhavissati uttāno vivaṭo||
na ca chiddavā saṃvuto ca,||
tāya ca pana parisuddhā-jīvatāya||
n'ev'attān'ukkaṃsissāma,||
na paraṃ vambhissāmā' ti|| ||

Evaṃ hi vo bhikkhave sikkhitabbaṃ.|| ||

11. Siyā kho pana bhikkhave tumhākaṃ evam assa:|| ||

'Hir'ottappen'amhā samannāgatā,||
parisuddho no kāya-samā-cāro;||
parisuddho vacī-samā-cāro||
parisuddho mano-samā-cāro||
parisuddho ājīvo||
[273] alam-ettāvatā,||
katam-ettāvatā,||
anuppatto no sāmaññattho,||
n'atthi no kiñci uttariṃ karaṇīyan' ti;|| ||

tāvataken'eva tuṭṭhiṃ āpajjeyyātha.|| ||

12. Ārocayāmi vo bhikkhave,||
paṭivedayāmi vo bhikkhave:||
mā vo sāmaññatthikānaṃ sataṃ||
sāmaññattho parihāyi sati uttariṃ karaṇīye.|| ||

Kiñ ca bhikkhave uttariṃ karaṇīyaṃ?|| ||

'Indriyesu gutta-dvārā bhavissāma:|| ||

Cakkhunā rūpaṃ disvā na nimitta-g-gāhī n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇam-enaṃ cakkhu'ndriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjissāma,||
rakkhissāma cakkhu'ndriyaṃ,||
cakkhu'ndriye saṃvaraṃ āpajjissāma.|| ||

Sotena saddaṃ sutvā na nimitta-g-gāhī n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇam-enaṃ sot'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjissāma,||
rakkhissāma sot'indriyaṃ,||
sot'indriye saṃvaraṃ āpajjissāma.|| ||

Ghānena gandhaṃ ghāyitvā na nimitta-g-gāhī n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇam-enaṃ ghān'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjissāma,||
rakkhissāma ghān'indriyaṃ,||
ghān'indriye saṃvaraṃ āpajjissāma.|| ||

Jivhāya rasaṃ sāyitvā na nimitta-g-gāhī n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇam-enaṃ jivh'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjissāma,||
rakkhissāma jivh'indriyaṃ,||
jivh'indriye saṃvaraṃ āpajjissāma.|| ||

Kāyena phoṭṭhabbaṃ phusitvā na nimitta-g-gāhī n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇam-enaṃ kāy'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjissāma,||
rakkhissāma kāy'indriyaṃ,||
kāy'indriye saṃvaraṃ āpajjissāma.|| ||

Manasā dhammaṃ viññāya na nimitta-g-gāhī n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇam-enaṃ man'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjissāma,||
rakkhissāma man'indriyaṃ,||
man'indriye saṃvaraṃ āpajjissāmā' ti.|| ||

Evaṃ hi vo bhikkhave sikkhitabbaṃ.|| ||

15. Siyā kho pana bhikkhave tumhākaṃ evam assa:|| ||

'Hir'ottappen'amhā samannāgatā,||
parisuddho no kāya-samā-cāro,||
parisuddho vacī-samā-cāro,||
parisuddho mano-samā-cāro,||
parisuddho ājīvo,||
indriyesu'mha gutta-dvārā||
alam-ettāvatā,||
katam-ettāvatā,||
anuppatto no sāmaññattho,||
n'atthi no kiñci uttariṃ karaṇīyan' ti;|| ||

tāvataken'eva tuṭṭhiṃ āpajjeyyātha.|| ||

16. Ārocayāmi vo bhikkhave,||
paṭivedayāmi vo bhikkhave:||
mā vo sāmaññatthikānaṃ sataṃ||
sāmaññattho parihāyi sati uttariṃ karaṇīye.|| ||

Kiñ ca bhikkhave uttariṃ karaṇīyaṃ?|| ||

'Bhojane mattaññuno bhavissāma,||
paṭisaṅkhā yoniso āhāraṃ āharissāma:||
'n'eva davāya na madāya na maṇḍanāya na vibhūsanāya,||
yāva-d-eva imassa kāyassa ṭhitiyā yāpanāya,||
vihiṃs'ūparatiyā brahma-cariyānuggahāya:|| ||

'Iti purāṇañ ca vedanaṃ paṭihankhāmi navañ ca vedanaṃ na uppādessāmi||
yātrā ca me bhavissati anavajjatā ca phāsu-vihāro cā' ti.|| ||

Evaṃ hi vo bhikkhave sikkhitabbaṃ.|| ||

17. Siyā kho pana bhikkhave tumhākaṃ evam assa:|| ||

'Hir'ottappen'amhā samannāgatā,||
parisuddho no kāya-samā-cāro,||
parisuddho vacī-samā-cāro,||
parisuddho mano-samā-cāro,||
parisuddho ājīvo,||
indriyesu'mha gutta-dvārā||
bhojane mattaññuno||
alam-ettāvatā,||
katam-ettāvatā,||
anuppatto no sāmaññattho,||
n'atthi no kiñci uttariṃ karaṇīyan' ti;|| ||

tāvataken'eva tuṭṭhiṃ āpajjeyyātha.|| ||

18. Ārocayāmi vo bhikkhave,||
paṭivedayāmi vo bhikkhave:||
mā vo sāmaññatthikānaṃ sataṃ||
sāmaññattho parihāyi sati uttariṃ karaṇīye.|| ||

Kiñ ca bhikkhave uttariṃ karaṇīyaṃ?|| ||

Jāgariyaṃ anuyuttā bhavissāma:|| ||

Divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhessāma,||
rattiyā paṭhamaṃ yāmaṃ [274] caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhessāma,||
rattiyā majjhimaṃ yāmaṃ dakkhiṇena passena sīhaseyyaṃ kappessāma pāde pādaṃ accādhāya satā sampajānā uṭṭhāna-saññaṃ mana-sikaritvā,||
rattiyā pacchimaṃ yāmaṃ paccu-ṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhessāmā' ti.|| ||

Evaṃ hi vo bhikkhave sikkhitabbaṃ.|| ||

19. Siyā kho pana bhikkhave tumhākaṃ evam assa:|| ||

'Hir'ottappen'amhā samannāgatā,||
parisuddho no kāya-samā-cāro,||
parisuddho vacī-samā-cāro,||
parisuddho mano-samā-cāro,||
parisuddho ājīvo,||
indriyesu'mha gutta-dvārā||
bhojane mattaññuno||
jāgariyaṃ anuyuttā||
alam-ettāvatā,||
katam-ettāvatā,||
anuppatto no sāmaññattho,||
n'atthi no kiñci uttariṃ karaṇīyan' ti;|| ||

tāvataken'eva tuṭṭhiṃ āpajjeyyātha.|| ||

20. Ārocayāmi vo bhikkhave,||
paṭivedayāmi vo bhikkhave:||
mā vo sāmaññatthikānaṃ sataṃ||
sāmaññattho parihāyi sati uttariṃ karaṇīye.|| ||

Kiñ ca bhikkhave uttariṃ karaṇīyaṃ?|| ||

Sati-sampajaññena samannāgatā bhavissāma:||
abhikkante paṭikkante sampajāna-kārī,||
ālokite vilokite sampajāna-kārī,||
sammiñjite pasārite sampajāna-kārī,||
saṅghāṭipatta-cīvaradhāraṇe sampajāna-kārī,||
asite pīte khāyite sāyite sampajāna-kārī,||
uccāra-passāvakamme sampajāna-kārī,||
gate ṭhite nisinne sutte jāgarite bhāsite tuṇhī-bhāve sampajāna-kārī' ti.|| ||

Evaṃ hi vo bhikkhave sikkhitabbaṃ.|| ||

21. Siyā kho pana bhikkhave tumhākaṃ evam assa:|| ||

'Hir'ottappen'amhā samannāgatā,||
parisuddho no kāya-samā-cāro,||
parisuddho vacī-samā-cāro,||
parisuddho mano-samā-cāro,||
parisuddho ājīvo,||
indriyesu'mha gutta-dvārā||
bhojane mattaññuno||
jāgariyaṃ anuyuttā||
sati-sampajaññena samannāgatā||
alam-ettāvatā,||
katam-ettāvatā,||
anuppatto no sāmaññattho,||
n'atthi no kiñci uttariṃ karaṇīyan' ti;|| ||

tāvataken'eva tuṭṭhiṃ āpajjeyyātha.|| ||

22. Ārocayāmi vo bhikkhave,||
paṭivedayāmi vo bhikkhave:||
mā vo sāmaññatthikānaṃ sataṃ||
sāmaññattho parihāyi sati uttariṃ karaṇīye.|| ||

Kiñ ca bhikkhave uttariṃ karaṇīyaṃ?|| ||

Idha, bhikkhave, bhikkhu vivittaṃ sen'āsanaṃ bhajati:||
araññaṃ rukkha-mūlaṃ pabbataṃ kandaraṃ giri-guhaṃ susānaṃ vana-patthaṃ abbhokāsaṃ palālapuñjaṃ.|| ||

So pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto nisīdati pallaṅkaṃ ābhujitvā,||
ujuṃ kāyaṃ paṇidhāya,||
parimukhaṃ satiṃ upaṭṭha-petvā.|| ||

So abhijjhaṃ loke pahāya||
vigat-ā-bhijjhena cetasā viharati||
abhijjhāya cittaṃ parisodheti||
Vyāpāda-padosaṃ pahāya||
avyāpanna-citto viharati,||
sabba-pāṇa-[275] bhūta-hit-ā-nukampī||
vyāpāda-padosā cittaṃ parisodheti.|| ||

Thīna-middhaṃ pahāya||
vigata-thīna-middho viharati,||
āloka-saññī sato sampajāno||
thīna-middhā cittaṃ parisodheti.|| ||

Uddhacca-kukkuccaṃ pahāya||
anuddhato viharati,||
ajjhattaṃ vūpasanta-citto,||
uddhacca-kukkuccā cittaṃ parisodheti.|| ||

Vici-kicchaṃ pahāya||
tiṇṇa-vici-kiccho viharati,||
akathaṃ-kathī kusalesu dhammesu,||
vicikicchāya cittaṃ parisodheti.|| ||

23. Seyyathā pi, bhikkhave,||
puriso iṇaṃ ādāya kammante payojeyya,||
tassa te kammantā samijjheyyuṃ,||
so yāni ca porāṇāni iṇamūlāni tāni ca vyantīkareyya,||
siyā c'assa uttariṃ avasiṭṭhaṃ dārābharaṇāya,||
tassa evam assa:|| ||

'Ahaṃ kho pubbe iṇaṃ ādāya kammante payojesiṃ,||
tassa me kammantā samijjhiṃsu,||
so ahaṃ yāni ca porāṇāni iṇamūlāni,||
tāni ca byantiakāsiṃ,||
atthi ca me uttariṃ avasiṭṭhaṃ dārābhāraṇāyā' ti.|| ||

So tatonidānaṃ labhetha pāmujjaṃ,||
adhigaccheyya somanassaṃ.|| ||

24. Seyyathā pi, bhikkhave,||
puriso ābādhiko assa dukkhito bāḷha-gilāno,||
bhattañ c'assa na-cchādeyya,||
na c'assa kāye balamattā,||
so aparena samayena tamhā ābādhā mucceyya,||
bhattañ c'assa chādeyya,||
siyā c'assa kāye balamattā,||
tassa evam assa:|| ||

'Ahaṃ kho pubbe ābādhiko ahosiṃ dukkhito bāḷha-gilāno,||
bhattañ ca me nacchādesi,||
na ca me āsi kāye balamattā,||
so'mhi etarahi tamhā ābādhā mutto,||
bhattañ ca me chādeti,||
atthi ca me kāye balamattā' ti.|| ||

So tatonidānaṃ labhetha pāmujjaṃ,||
adhigaccheyya somanassaṃ.|| ||

25. Seyyathā pi, bhikkhave,||
puriso bandhanāgāre baddho assa,||
so aparena samayena tamhā bandhanā mucceyya,||
sotthinā abyayena,||
na c'assa koci bhogānaṃ vayo,||
tassa evam assa:|| ||

'Ahaṃ kho pubbe bandhanāgāre baddho ahosiṃ||
so'mhi etarahi tamhā bandhanā mutto sotthinā abyayena||
n'atthi ca me koci bhogānaṃ vayo' ti.|| ||

So tatonidānaṃ labhetha pāmujjaṃ,||
adhigaccheyya somanassaṃ.|| ||

16. Seyyathā pi, bhikkhave,||
puriso dāso assa anattādhīno parādhīno na yena kām'aṅgamo,||
so aparena samayena tamhā dāsabyā mucceyya,||
attādhīno aparādhīno bhujisso yena kām'aṅgamo;||
tassa evam assa:|| ||

'Ahaṃ kho pubbe dāso āhosiṃ anattādhīno parādhīno na yena kām'aṅgamo,||
so'mhi etarahi tamhā dāsabyā mutto attādhīno [276] aparādhīno bhujisso yenakām'aṅgamo' ti.|| ||

So tatonidānaṃ labhetha pāmujjaṃ,||
adhigaccheyya somanassaṃ.|| ||

26. Seyyathā pi, bhikkhave,||
puriso sadhano sabhogo kantāraddhāna-maggaṃ paṭipajjeyya,||
so aparena samayena tamhā kantārā nitthareyya sotthinā abyayena,||
na c'assa kiñci bhogānaṃ vayo;||
tassa evam assa:|| ||

'Ahaṃ kho pubbe sadhano sabhogo kantāraddhāna-maggaṃ paṭipajjiṃ,||
so'mhi etarahi tamhā kantārā nitthiṇṇo sotthinā abyayena,||
n'atthi ca me kiñci bhogānaṃ vayo' ti.|| ||

So tatonidānaṃ labhetha pāmujjaṃ,||
adhigaccheyya somanassaṃ.|| ||

27. Evam eva kho bhikkhave bhikkhu yathā iṇaṃ,||
yathā rogaṃ,||
yathā bandhanāgāraṃ,||
yathā dāsabyaṃ,||
yathā kantāraddhāna-maggaṃ,||
ime pañca nīvaraṇe a-p-pahīne attani samanupassati.|| ||

Seyyathā pi, bhikkhave, yathā ānaṇyaṃ yathā ārogyaṃ,||
yathā bandhanā mokkhaṃ,||
yathā bhujissaṃ,||
yathā khemantabhūmiṃ,||
evam evaṃ bhikkhu ime pañca nīvaraṇe pahīne attani samanupassati.|| ||

28. So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalī-karaṇe||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ||
sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ-jhānaṃ upasampajja viharati.|| ||

So imam-eva kāyaṃ viveka-jena pīti-sukhena||
abhisandeti||
parisandeti||
paripūreti||
parippharati.|| ||

Nāssa kiñci sabbā-vato kāyassa viveka-jena pīti-sukhena apphuṭaṃ hoti.|| ||

Seyyathā pi, bhikkhave,||
dakkho nahāpako vā||
nāhāpakantevāsī vā||
kaṃsathāle nahānīyacuṇṇāni ākiritvā udakena||
paripphosakaṃ||
paripphosakaṃ sanneyya,||
sā'ssa nahānīyapiṇḍi snehānugatā snehaparetā,||
santara-bāhirā phuṭā snehena,||
na ca paggharaṇī.|| ||

Evam eva kho bhikkhave bhikkhu imam-eva kāyaṃ viveka-jena pīti-sukhena||
abhisandeti,||
parisandeti,||
paripūreti,||
parippharati.|| ||

Nāssa kiñci sabbā-vato kāyassa viveka-jena pīti-sukhena apphuṭaṃ hoti.|| ||

29. Puna ca paraṃ bhikkhave bhikkhu vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ||
avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ-jhānaṃ upasampajja viharati.|| ||

So imam-eva kāyaṃ samādhijena pīti-sukhena||
abhisandeti,||
parisandeti,||
paripūreti,||
parippharati.|| ||

Nāssa kiñci sabbā-vato kāyassa samādhijena pīti-sukhena apphuṭaṃ hoti.|| ||

Seyyathā pi, bhikkhave,||
udaka-rahado ubbhi- [277] dodako,||
tassa n'ev'assa puratthimāya disāya udakass'āya-mukhaṃ,||
na pacchi-māya disāya udakass'āya-mukhaṃ,||
na uttarāya disāya udakass'āya-mukhaṃ,||
na dakkhiṇāya disāya udakass'āya-mukhaṃ,||
devo ca na kālena kālaṃ sammā dhāraṃ anuppaveccheyya.|| ||

Atha kho tamhā va udaka-rahadā sītā vāridhārā ubbhijjitvā tam-eva udaka-rahadaṃ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya,||
nāssa kiñci sabbā-vato udaka-rahadassa sītena vārinā apphuṭaṃ assa.|| ||

Evam eva kho bhikkhave bhikkhu imam-eva kāyaṃ samādhijena pīti-sukhena||
abhisandeti,||
parisandeti,||
paripūreti,||
parippharati.|| ||

Nāssa kiñci sabbā-vato kāyassa samādhijena pīti-sukhena apphuṭaṃ hoti.|| ||

30. Puna ca paraṃ bhikkhave bhikkhu pītiyā ca virāgā||
upekkhako ca viharati||
sato ca sampajāno,||
sukhañ ca kāyena paṭisaṃvedeti.|| ||

Yan taṃ ariyā ācikkhanti:|| ||

'Upekkhako satimā sukha-vihārī' ti|| ||

tatiyaṃ-jhānaṃ upasampajja viharati.|| ||

So imam-eva kāyaṃ nippītikena sukhena,||
abhisandeti,||
parisandeti,||
paripūreti,||
parippharati.|| ||

Nāssa kiñci sabbā-vato kāyassa nippītikena sukhena apphuṭaṃ hoti.|| ||

Seyyathā pi, bhikkhave,||
uppaliniyaṃ vā,||
paduminiyaṃ vā,||
puṇḍarīkiniyaṃ vā,||
app'ekaccāni uppalāni vā,||
padumāni vā,||
puṇḍarīkāni vā,||
udake jātāni,||
udake saṃvaddhāni,||
udakā'nuggatāni,||
antonimuggaposīni,||
tāni yāva c'aggā yāva ca mūlā sītena vārinā abhisannāni parisannāni paripūrāni paripphuṭāni||
nāssa kiñci sabbā-vataṃ||
uppalānaṃ vā||
padumānaṃ vā||
puṇḍarīkānaṃ vā||
sītena vārinā apphuṭaṃ assa.|| ||

Evam eva kho bhikkhave bhikkhu imam-eva kāyaṃ nippītikena sukhena,||
abhisandeti,||
parisandeti,||
paripūreti,||
parippharati.|| ||

Nāssa kiñci sabbā-vato kāyassa nippītikena sukhena apphuṭaṃ hoti.|| ||

31. Puna ca paraṃ bhikkhave bhikkhu,||
sukhassa ca pahānā,||
dukkhassa ca pahānā,||
pubbe va somanassa-domanassānaṃ atthaṅ-gamā,||
adukkha-m-asukhaṃ,||
upekkhā-sati-pārisuddhiṃ,||
catutthaṃ-jhānaṃ upasampajja viharati.|| ||

So imam-eva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti.|| ||

Nāssa kiñci sabbā-vato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti.|| ||

Seyyathā pi, bhikkhave,||
puriso odātena vatthena sasīsaṃ pārupitvā nisinno assa,||
nāssa kiñci sabbā- [278] vato kāyassa odātena vattena apphuṭaṃ assa,||
evam eva kho, bhikkhave,||
bhikkhu imam-eva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti.|| ||

Nāssa kiñci sabbā-vato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti.|| ||

32. So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte pubbe-nivāsānu-s-sati-ñāṇāya cittaṃ abhininnāmeti.|| ||

So aneka-vihitaṃ pubbe-nivāsaṃ anussarati||
seyyath'īdaṃ:|| ||

Ekam pi jātiṃ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiyo,||
vīsatim pi jātiyo,||
tiṃsam pi jātiyo,||
cattārīsam pi jātiyo,||
paññāsam pi jātiyo,||
jāti-satam pi jāti-sahassam pi-jāti sata-sahassam pi,||
aneke pi saṃvaṭṭa-kappe aneke pi,||
vivaṭṭa-kappe aneke pi saṃvaṭṭa-vivaṭṭa-kappe,||
'amutr'āsiṃ evaṃ-nāmo,||
evaṃ-gotto,||
evaṃ-vaṇṇo,||
evam-āhāro,||
evaṃ sukha-dukkha-paṭisaṃvedī,||
evam-āyu-pariyanto.|| ||

So tato cuto amutra upapādiṃ.|| ||

Tatra p'āsiṃ,||
evaṃ-nāmo,||
evaṃ gotto,||
evaṃ vaṇṇo,||
evam-āhāro,||
evaṃ sukha-dukkha-paṭisaṃvedī,||
evam-āyu-pariyanto.|| ||

So tato cuto idh'ūpapanno' ti.|| ||

Iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarati.|| ||

Seyyathā pi, bhikkhave,||
puriso sakamhā gāmā aññaṃ gāmaṃ gaccheyya,||
tamhā pi gāmā aññaṃ gāmaṃ gaccheyya,||
so tamhā gāmā sakaṃ yeva gāmaṃ paccāgaccheyya,||
tassa evam assa:|| ||

'Ahaṃ kho sakamhā gāmā amuṃ gāmaṃ agañchiṃ,||
tatra evaṃ aṭṭhāsiṃ,||
evaṃ nisīdiṃ,||
evaṃ abhāsiṃ,||
evaṃ tuṇhī ahosiṃ,||
tamhā pi gāmā amuṃ gāmaṃ agañchiṃ.|| ||

Tatrā pi evaṃ aṭṭhāsiṃ,||
evaṃ nisīdiṃ,||
evaṃ abhāsiṃ,||
evaṃ tuṇhī ahosiṃ.|| ||

So'mhi tamhā gāmā sakaṃ yeva gāmaṃ paccāgato' ti.|| ||

Evam eva kho bhikkhave bhikkhu aneka-vihitaṃ pubbe-nivāsaṃ anussarati||
seyyath'īdaṃ:|| ||

Ekam pi jātiṃ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiyo,||
vīsatim pi jātiyo,||
tiṃsam pi jātiyo,||
cattārīsam pi jātiyo,||
paññāsam pi jātiyo,||
jāti-satam pi jāti-sahassam pi-jāti sata-sahassam pi,||
aneke pi saṃvaṭṭa-kappe aneke pi,||
vivaṭṭa-kappe aneke pi saṃvaṭṭa-vivaṭṭa-kappe,||
'amutr'āsiṃ evaṃ-nāmo,||
evaṃ-gotto,||
evaṃ-vaṇṇo,||
evam-āhāro,||
evaṃ sukha-dukkha-paṭisaṃvedī,||
evam-āyu-pariyanto.|| ||

So tato cuto amutra upapādiṃ.|| ||

Tatra p'āsiṃ,||
evaṃ-nāmo,||
evaṃ gotto,||
evaṃ vaṇṇo,||
evam-āhāro,||
evaṃ sukha-dukkha-paṭisaṃvedī,||
evam-āyu-pariyanto.|| ||

So tato cuto idh'ūpapanno' ti.|| ||

Iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarati.|| ||

33. So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte sattāṇaṃ cut'ūpapātañāṇāya cittaṃ abhininnāmeti.|| ||

So dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati:||
cavamāne uppajjamāne,||
hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate||
yathā-kamm'ūpage satte pajānāti:-|| ||

"Ime vata [279] bhonto sattā kāya-du-c-caritena samannāgatā||
vacī-du-c-caritena samannāgatā||
mano-du-c-caritena samannāgatā||
ariyānaṃ upavādakā micchā-diṭṭhikā||
micchā-diṭṭhi-kamma-samādānā||
te kāyassa bhedā param maraṇā||
apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapannā.|| ||

Ime vā pana bhonto sattā kāya-sucaritena samannāgatā||
vacī-sucaritena samannāgatā||
mano-sucaritena samannāgatā||
ariyānaṃ anupavādakā sammā-diṭṭhikā||
sammā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā||
sugatiṃ saggaṃ lokaṃ upapannā" ti.|| ||

Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne uppajjamāne,||
hīne paṇīte suvaṇaṇe dubbaṇṇe sugate duggate||
yathā-kamm'ūpage satte pajānāti.|| ||

Seyyathā p'assu bhikkhave dve agārā sadvārā,||
tattha cakkhumā puriso majjhe ṭhito passeyya manusse gehaṃ pavisante pi||
ni-k-khamante pi||
anusaṅcarante pi||
anuvicarante pi,||
evam eva kho, bhikkhave, bhikkhu||
dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne uppajjamāne,||
hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate||
yathā-kamm'ūpage satte pajānāti:-|| ||

"Ime vata bhonto sattā kāya-du-c-caritena samannāgatā||
vacī-du-c-caritena samannāgatā||
mano-du-c-caritena samannāgatā||
ariyānaṃ upavādakā micchā-diṭṭhikā||
micchā-diṭṭhi-kamma-samādānā||
te kāyassa bhedā param maraṇā||
apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapannā.|| ||

Ime vā pana bhonto sattā kāya-sucaritena samannāgatā||
vacī-sucaritena samannāgatā||
mano-sucaritena samannāgatā||
ariyānaṃ anupavādakā sammā-diṭṭhikā||
sammā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā||
sugatiṃ saggaṃ lokaṃ upapannā" ti.|| ||

Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne uppajjamāne,||
hīne paṇīte suvaṇaṇe dubbaṇṇe sugate duggate||
yathā-kamm'ūpage satte pajānāti.|| ||

34. So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaṃ khaya-ñāṇāya cittaṃ abhininnāmeti.|| ||

So:|| ||

"Idaṃ dukkhan" ti yathā-bhūtaṃ pajānāti.|| ||

"Ayaṃ dukkha-samudayo" ti yathā-bhūtaṃ pajānāti.|| ||

"Ayaṃ dukkha-nirodho" ti yathā-bhūtaṃ pajānāti.|| ||

"Ayaṃ dukkha-nirodha-gāminī-paṭipadā" ti yathā-bhūtaṃ pajānāti.|| ||

"Ime āsavā" ti yathā-bhūtaṃ pajānāti.|| ||

"Ayaṃ āsava-samudayo" ti yathā-bhūtaṃ pajānāti.|| ||

"Ayaṃ āsava-nirodho" ti yathā-bhūtaṃ pajānāti.|| ||

"Ayaṃ āsava-nirodha-gāminī paṭipadā" ti yathā-bhūtaṃ pajānāti.|| ||

Tassa evaṃ jānato evaṃ passato kāmāsāvā pi cittaṃ vimuccati,||
bhav'āsavā pi cittaṃ vimuccati,||
avijj-ā-savā pi cittaṃ vimuccati||
vimuttasmiṃ vimuttam iti ñāṇaṃ hoti:|| ||

"Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā" ti pajānāti.|| ||

Seyyathā pi, bhikkhave,||
pabbatasaṅkhepe udaka-rahado accho vi-p-pasanno anāvilo,||
tattha cakkhumā puriso tīre ṭhito passeyya||
sippi-sambukam pi,||
sakkhara-kaṭhalam pi,||
macchagumbam pi,||
carantam pi,||
tiṭṭhantam pi,||
tassa evam assa:|| ||

"Ayaṃ kho udaka-rahado accho vi-p-pasanno anāvilo,||
tatir'ime sippi- [280] sambukā pi||
sakkhara-kaṭhalā pi||
macchagumbā pi||
caranti pi||
tiṭṭhanti pī' ti.|| ||

Evam eva kho bhikkhave bhikkhu:|| ||

"Idaṃ dukkhan" ti yathā-bhūtaṃ pajānāti.|| ||

"Ayaṃ dukkha-samudayo" ti yathā-bhūtaṃ pajānāti.|| ||

"Ayaṃ dukkha-nirodho" ti yathā-bhūtaṃ pajānāti.|| ||

"Ayaṃ dukkha-nirodha-gāminī-paṭipadā" ti yathā-bhūtaṃ pajānāti.|| ||

"Ime āsavā" ti yathā-bhūtaṃ pajānāti.|| ||

"Ayaṃ āsava-samudayo" ti yathā-bhūtaṃ pajānāti.|| ||

"Ayaṃ āsava-nirodho" ti yathā-bhūtaṃ pajānāti.|| ||

"Ayaṃ āsava-nirodha-gāminī paṭipadā" ti yathā-bhūtaṃ pajānāti.|| ||

Tassa evaṃ jānato evaṃ passato kāmāsāvā pi cittaṃ vimuccati,||
bhav'āsavā pi cittaṃ vimuccati,||
avijj-ā-savā pi cittaṃ vimuccati||
vimuttasmiṃ vimuttam iti ñāṇaṃ hoti:|| ||

"Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā" ti pajānāti.|| ||

35. Ayaṃ vuccati bhikkhave bhikkhu samaṇo iti pi,||
brāhmaṇo iti pi,||
nahātako iti pi,||
vedagū iti pi,||
sottiyo iti pi,||
ariyo iti pi,||
arahaṃ iti pi.|| ||

36. Kathañ ca bhikkhave bhikkhu samaṇo hoti?|| ||

Samitā'ssa honti pāpakā akusalā dhammā saṅkilesikā pono-bhavikā sadarā dukkha-vipākā āyatiṃ jāti-jarā-maraṇīyā.|| ||

Evaṃ kho bhikkhave bhikkhu samaṇo hoti.|| ||

37. Kathañ ca bhikkhave bhikkhu brāhmaṇo hoti?|| ||

Bāhitā'ssa honti pāpakā akusalā dhammā saṅkilesikā pono-bhavikā sadarā dukkha-vipākā āyatiṃ jāti-jarā-maraṇīyā.|| ||

Evaṃ kho bhikkhave bhikkhu brāhmaṇo hoti.|| ||

38. Kathañ ca bhikkhave bhikkhu nahātako hoti?|| ||

Nahātā'ssa honti pāpakā akusalā dhammā saṅkilesikā pono-bhavikā sadarā dukkha-vipākā āyatiṃ jāti-jarā-maraṇīyā.|| ||

Evaṃ kho bhikkhave bhikkhu nahātako hoti.|| ||

39. Kathañ ca bhikkhave bhikkhu vedagū hoti?|| ||

Viditā'ssa honti pāpakā akusalā dhammā saṅkilesikā pono-bhavikā sadarā dukkha-vipākā āyatiṃ jāti-jarā-maraṇīyā.|| ||

Evaṃ kho bhikkhave bhikkhu vedagū hoti.|| ||

40. Kathañ ca bhikkhave bhikkhu sottiyo hoti?|| ||

Nissutā'ssa honti pāpakā akusalā dhammā saṅkilesikā pono-bhavikā sadarā dukkha-vipākā āyatiṃ jāti-jarā-maraṇīyā.|| ||

Evaṃ kho bhikkhave bhikkhu sottiyo hoti.|| ||

41. Kathañ ca bhikkhave bhikkhu ariyo hoti?|| ||

Ārakā'ssa honti pāpakā akusalā dhammā saṅkilesikā pono-bhavikā sadarā dukkha-vipākā āyatiṃ jāti-jarā-maraṇīyā.|| ||

Evaṃ kho bhikkhave bhikkhu ariyo hoti.|| ||

42. Kathañ ca bhikkhave bhikkhu arahaṃ hoti?|| ||

Ārakā'ssa honti pāpakā akusalā dhammā saṅkilesikā pono-bhavikā sadarā dukkha-vipākā āyatiṃ jāti-jarā-maraṇīyā.|| ||

Evaṃ kho bhikkhave bhikkhu arahaṃ hoti."|| ||

Idam avoca Bhagavā.|| ||

Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti.

Mahā Assapura Suttaṃ


Contact:
E-mail
Copyright Statement