Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
1. Mūla-Paṇṇāsa
4. Mahā Yamaka Vagga

Sutta 40

Cūḷa Assapura Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[281]

[1][chlm][pts][upal][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā aṅgesu viharati assapuraṃ nāma aṅgānaṃ nigamo.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Samaṇā samaṇāti vo bhikkhave jano sañjānāti.|| ||

Tumhe ca pana ke tumheti puṭṭhā samānā samaṇamhāti paṭijānātha.|| ||

Tesaṃ vo bhikkhave evaṃ samaññānaṃ sataṃ evaṃ paṭiññānaṃ sataṃ 'yā samaṇasāmīcipaṭipadā,||
taṃ paṭipadaṃ paṭipajjissāma,||
evaṃ no ayaṃ amhākaṃ samaññā ca saccā bhavissati,||
paṭiññā ca bhūtā.|| ||

Yesañ ca mayaṃ cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhāraṃ1 paribhuñjāma,||
tesaṃ te kārā amhesu maha-p-phalā bhavissanti mahā-nisaṃsā.|| ||

Amhākañc'ev'āyaṃ pabbajjā avañjhā bhavissati saphalā saudrayā'ti evaṃ hi vo bhikkhave sikkhitabbaṃ.|| ||

3. Kathañ ca bhikkhave bhikkhu na samaṇasāmīcipaṭipadaṃ paṭipanno hoti?|| ||

Yassa kassaci bhikkhave bhikkhuno abhijjhālussa abhijjhā a-p-pahīnā hoti,||
vyāpanna-cittassa vyāpādo a-p-pahīno hoti,||
kodhanassa kodho a-p-pahīno hoti,||
upanāhi'ssa upanāho a-p-pahīno hoti,||
makkhi'ssa makkho a-p-pahīno hoti,||
paḷāsissa paḷāso a-p-pahīno hoti,||
issukissa issā a-p-pahīnā hoti,||
maccharissa macchariyaṃ a-p-pahīnaṃ hoti,||
saṭhassa sāṭheyyaṃ a-p-pahīnaṃ hoti,||
māyāvissa māyā a-p-pahīnā hoti,||
pāpicchassa pāpikā icchā a-p-pahīnā hoti,||
micchā-diṭṭhissa2 micchā-diṭṭhi a-p-pahīnā hoti,||
imesaṃ kho ahaṃ bhikkhave samaṇamalānaṃ samaṇadosānaṃ samaṇakasaṭānaṃ3 āpāyikānaṃ ṭhānānaṃ duggativedanīyānaṃ appahānā na samaṇasāmīcipaṭipadaṃ paṭipannoti vadāmi.|| ||

Seyyathā pi,||
bhikkhave,||
maṭajaṃ nāma4 āvudhajātaṃ ubhato dhāraṃ pītanisitaṃ,||
tadassa saṅghāṭiyā sampārutaṃ sampaliveṭhitaṃ5,||
tath'ūpamāhaṃ bhikkhave imassa bhikkhuno pabbajjaṃ vadāmi.|| ||

4. Nāhaṃ bhikkhave saṅghāṭikassa saṅghāṭidhāraṇamattena sāmaññaṃ vadāmi.|| ||

Nāhaṃ bhikkhave acelakassa acelakamattena sāmaññaṃ vadāmi.|| ||

Nāhaṃ bhikkhave rajojallikassa rajojallikamattena sāmaññaṃ vadāmi.|| ||

Nāhaṃ bhikkhave udakorohakassa udakorohakamattena sāmaññaṃ vadāmi.|| ||

Nāhaṃ bhikkhave rukkha-mūlikassa [282] rukkha-mūlikamattena sāmaññaṃ vadāmi.|| ||

Nāhaṃ bhikkhave abbhokāsikassa abbhokāsikamattena sāmaññaṃ vadāmi.|| ||

Nāhaṃ bhikkhave ubbhaṭṭhakassa ubbhaṭṭhakamattena sāmaññaṃ vadāmi.|| ||

Nāhaṃ bhikkhave pariyāyabhattikassa pariyāyabhattikamattena sāmaññaṃ vadāmi.|| ||

Nāhaṃ bhikkhave mantajjhāyakassa mantajjhāyakamattena sāmaññaṃ vadāmi.|| ||

Nāhaṃ bhikkhave jaṭilakassa jaṭādhāraṇamattena sāmaññaṃ vadāmi.|| ||

5. Saṅghāṭikassa ce bhikkhave saṅghāṭidhāraṇamattena abhijjhālussa abhijjhā pahīyetha,||
vyāpanna-cittassa vyāpādo pahīyetha,||
kodhanassa kodho pahīyetha,||
upanāhi'ssa upanāho pahīyetha,||
makkhi'ssa makkho pahīyetha,||
paḷāsissa paḷāso pahīyetha,||
issukissa issā pahīyetha,||
maccharissa macchariyaṃ pahīyetha,||
saṭhassa sāṭheyyaṃ pahīyetha,||
māyāvissa māyā pahīyetha,||
pāpicchassa pāpikā icchā,||
pahīyetha,||
micchā-diṭṭhikassa micchā-diṭṭhi pahīyetha,||
tam enaṃ mitt-ā-maccā ñātisā-lohitā jātam eva naṃ saṅghāṭikaṃ kareyyuṃ,||
saṅghāṭikattam eva samādapeyyyuṃ: " ehi tvaṃ bhadramukha,||
saṅghāṭiko hohi saṅghāṭikassa te sato saṅghāṭidhāraṇamattena abhijjhālussa abhijjhā pahiyyissati,||
vyāpanna-cittassa vyāpādo pahiyyissati,||
kodhanassa kodho pahiyyissati,||
upanāhi'ssa upanāho pahiyyissati,||
makkhi'ssa makkho pahiyyissati,||
paḷāsissa paḷāso pahiyyissati,||
issukissa issā pahiyyissati,||
maccharissa macchariyaṃ pahiyyissati,||
saṭhassa sāṭheyyaṃ pahiyyissati,||
māyāvissa māyā pahiyyissati,||
pāpicchassa pāpikā icchā pahiyyissati,||
micchā-diṭṭhikassa micchā-diṭṭhi pahiyyissatī" ti.|| ||

yasmā ca kho ahaṃ bhikkhave saṅghāṭikampi idh'ekaccaṃ passāmi abhijjhāluṃ vyāpanna-cittaṃ kodhanaṃ upanāhiṃ makkhiṃ paḷāsiṃ issukiṃ macchariṃ saṭhaṃ māyāviṃ pāp'icchaṃ micchā-diṭṭhiṃ,||
tasmā na saṅghāṭikassa saṅghāṭidhāraṇamattena sāmaññaṃ vadāmi.

6. Acelakassa ce bhikkhave acelakamattena abhijjhālussa abhijjhā pahīyetha,||
vyāpanna-cittassa vyāpādo pahīyetha,||
kodhanassa kodho pahīyetha,||
upanāhi'ssa upanāho pahīyetha,||
makkhi'ssa makkho pahīyetha,||
paḷāsissa paḷāso pahīyetha,||
issukissa issā pahīyetha,||
maccharissa macchariyaṃ pahīyetha,||
saṭhassa sāṭheyyaṃ pahīyetha,||
māyāvissa māyā pahīyetha,||
pāpicchassa pāpikā icchā pahīyetha,||
micchā-diṭṭhikassa micchā-diṭṭhi pahīyetha,||
tam enaṃ mitt-ā-maccā ñātisā-lohitā jātam eva naṃ acelakaṃ kareyyuṃ,||
aclekattam eva samādapeyyuṃ: " ehi tvaṃ bhadramukha,||
acelako hohi,||
acelakassa te sato acelakamattena abhijjhālussa abhijjhā pahiyyissati,||
vyāpanna-cittassa [283] vyāpādo pahiyyissati,||
kodhanassa kodho pahiyyissati,||
upanāhi'ssa upanāho pahiyyissati,||
makkhi'ssa makkho pahiyyissati,||
paḷāsissa paḷāso pahiyyissatī,||
issukissa issā pahiyyissati,||
maccharissa macchariyaṃ pahiyyissati,||
saṭhassa sāṭheyyaṃ pahiyyissati,||
māyāvissa māyā pahiyyissati.|| ||

Pāpicchassa pāpikā icchā pahiyyissati,||
micchā-diṭṭhikassa micchā diṭṭhi pahiyyissatī" ti.|| ||

Yasmā ca kho ahaṃ bhikkhave acelakampi idh'ekaccaṃ passāmi abhijjhāluṃ vyāpanna-cittaṃ kodhanaṃ upanāhiṃ makkhiṃ paḷāsiṃ issukiṃ macchariṃ saṭhaṃ māyāviṃ pāp'icchaṃ micchā-diṭṭhiṃ,||
tasmā na acelakassa acelakamattena sāmaññaṃ vadāmi.|| ||

Rajojallikassa ce bhikkhave rajojallikamattena abhijjhālussa abhijjhā pahīyetha,||
vyāpanna-cittassa vyāpādo pahīyetha,||
kodhanassa kodho pahīyetha,||
upanāhi'ssa upanāho pahīyetha,||
makkhi'ssa makkho pahīyetha,||
paḷāsissa paḷāso pahīyetha,||
issukissa issā pahīyetha,||
maccharissa macchariyaṃ pahīyetha,||
saṭhassa sāṭheyyaṃ pahīyetha,||
māyāvissa māyā pahīyetha,||
pāpicchassa pāpikā icchā pahīyetha,||
micchā-diṭṭhikassa micchā-diṭṭhi pahīyetha,||
tam enaṃ mitt-ā-maccā ñātisā-lohitā jātam eva naṃ rajojallikaṃ kareyyuṃ,||
rajojallikattam eva samādapeyyuṃ: "ehi tvaṃ bhadramukha,||
rajojalliko hohi,||
rajojallikassa te sato rajojallikamattena abhijjhālussa abhijjhā pahiyyissati,||
vyāpanna-cittassa vyāpādo pahiyyissati,||
kodhanassa kodho pahiyyissati,||
upanāhi'ssa upanāho pahiyyissati,||
makkhi'ssa makkho pahiyyissati,||
paḷāsissa paḷāso pahiyyissatī,||
issukissa issā pahiyyissati,||
maccharissa macchariyaṃ pahiyyissati,||
saṭhassa sāṭheyyaṃ pahiyyissati,||
māyāvissa māyā pahiyyissati.|| ||

Pāpicchassa pāpikā icchā pahiyyissati,||
micchā-diṭṭhikassa micchā diṭṭhi pahiyyissatī" ti.|| ||

Yasmā ca kho ahaṃ bhikkhave rajojallikampi idh'ekaccaṃ passāmi abhijjhāluṃ vyāpanna-cittaṃ kodhanaṃ upanāhiṃ makkhiṃ paḷāsiṃ issukiṃ macchariṃ saṭhaṃ māyāviṃ pāp'icchaṃ micchā-diṭṭhiṃ,||
tasmā na rajojallikassa rajojallikamattena sāmaññaṃ vadāmi.|| ||

Udakorohakassa ce bhikkhave udakorohakamattena abhijjhālussa abhijjhā pahīyetha,||
vyāpanna-cittassa vyāpādo pahīyetha,||
kodhanassa kodho pahīyetha,||
upanāhi'ssa upanāho pahīyetha,||
makkhi'ssa makkho pahīyetha,||
paḷāsissa paḷāso pahīyetha,||
issukissa issā pahīyetha,||
maccharissa macchariyaṃ pahīyetha,||
saṭhassa sāṭheyyaṃ pahīyetha,||
māyāvissa māyā pahīyetha,||
pāpicchassa pāpikā icchā pahīyetha,||
micchā-diṭṭhikassa micchā-diṭṭhi pahīyetha,||
tam enaṃ mitt-ā-maccā ñātisā-lohitā jātam eva naṃ udakorohakaṃ kareyyuṃ,||
udakorohakamattam eva samādapeyyuṃ: "ehi tvaṃ bhadramukha,udakorohako hohi,udakorohakassa te sato udakorohakamattena abhijjhālussa abhijjhā pahiyyissati,||
vyāpanna-cittassa vyāpādo pahiyyissati,||
kodhanassa kodho pahiyyissati,||
upanāhi'ssa upanāho pahiyyissati,||
makkhi'ssa makkho pahiyyissati,||
paḷāsissa paḷāso pahiyyissatī,||
issukissa issā pahiyyissati,||
maccharissa macchariyaṃ pahiyyissati,||
saṭhassa sāṭheyyaṃ pahiyyissati,||
māyāvissa māyā pahiyyissati.|| ||

Pāpicchassa pāpikā icchā pahiyyissati,||
micchā-diṭṭhikassa micchā diṭṭhi pahiyyissatī" ti.|| ||

Yasmā ca kho ahaṃ bhikkhave udakorohakampi idh'ekaccaṃ passāmi abhijjhāluṃ vyāpanna-cittaṃ kodhanaṃ upanāhiṃ makkhiṃ paḷāsiṃ issukiṃ macchariṃ saṭhaṃ māyāviṃ pāp'icchaṃ micchā-diṭṭhiṃ,||
tasmā na udakorohakassa udakorohakamattena sāmaññaṃ vadāmi.|| ||

Rukkhamūlikassa ce bhikkhave rukkha-mūlikamattena abhijjhālussa abhijjhā pahīyetha,||
vyāpanna-cittassa vyāpādo pahīyetha,||
kodhanassa kodho pahīyetha,||
upanāhi'ssa upanāho pahīyetha,||
makkhi'ssa makkho pahīyetha,||
paḷāsissa paḷāso pahīyetha,||
issukissa issā pahīyetha,||
maccharissa macchariyaṃ pahīyetha,||
saṭhassa sāṭheyyaṃ pahīyetha,||
māyāvissa māyā pahīyetha,||
pāpicchassa pāpikā icchā pahīyetha,||
micchā-diṭṭhikassa micchā-diṭṭhi pahīyetha,||
tam enaṃ mitt-ā-maccā ñātisā-lohitā jātam eva naṃ rukkha-mūlikaṃ kareyyuṃ,||
rukkha-mūlikattam eva samādapeyyuṃ: " ehi tvaṃ bhadramukha,||
rukkha-mūliko hohi,||
rukkha-mūlikassa te sato rukkha-mūlikamattena abhijjhālussa abhijjhā pahiyyissati,||
vyāpanna-cittassa vyāpādo pahiyyissati,||
kodhanassa kodho pahiyyissati,||
upanāhi'ssa upanāho pahiyyissati,||
makkhi'ssa makkho pahiyyissati,||
paḷāsissa paḷāso pahiyyissatī,||
issukissa issā pahiyyissati,||
maccharissa macchariyaṃ pahiyyissati,||
saṭhassa sāṭheyyaṃ pahiyyissati,||
māyāvissa māyā pahiyyissati.|| ||

Pāpicchassa pāpikā icchā pahiyyissati,||
micchā-diṭṭhikassa micchā diṭṭhi pahiyyissatī" ti.|| ||

Yasmā ca kho ahaṃ bhikkhave rukkha-mūlikampi idh'ekaccaṃ passāmi abhijjhāluṃ vyāpanna-cittaṃ kodhanaṃ upanāhiṃ makkhiṃ paḷāsiṃ issukiṃ macchariṃ saṭhaṃ māyāviṃ pāp'icchaṃ micchā-diṭṭhiṃ,||
tasmā na rukkha-mūlikassa rukkha-mūlikamattena sāmaññaṃ vadāmi.|| ||

Abbhokāsikassa ce bhikkhave abbhokāsikamattena abhijjhālussa abhijjhā pahīyetha,||
vyāpanna-cittassa vyāpādo pahīyetha,||
kodhanassa kodho pahīyetha,||
upanāhi'ssa upanāho pahīyetha,||
makkhi'ssa makkho pahīyetha,||
paḷāsissa paḷāso pahīyetha,||
issukissa issā pahīyetha,||
maccharissa macchariyaṃ pahīyetha,||
saṭhassa sāṭheyyaṃ pahīyetha,||
māyāvissa māyā pahīyetha,||
pāpicchassa pāpikā icchā pahīyetha,||
micchā-diṭṭhikassa micchā-diṭṭhi pahīyetha,||
tam enaṃ mitt-ā-maccā ñātisā-lohitā jātam eva naṃ abbhokāsikaṃ kareyyuṃ,||
abbhokāsikattam eva samādapeyyuṃ: "ehi tvaṃ bhadramukha,||
abbhokāsiko hohi,||
abbhokāsikassa te sato abbhokāsikamattena abhijjhālussa abhijjhā pahiyyissati,||
vyāpanna-cittassa vyāpādo pahiyyissati,||
kodhanassa kodho pahiyyissati,||
upanāhi'ssa upanāho pahiyyissati,||
makkhi'ssa makkho pahiyyissati,||
paḷāsissa paḷāso pahiyyissatī,||
issukissa issā pahiyyissati,||
maccharissa macchariyaṃ pahiyyissati,||
saṭhassa sāṭheyyaṃ pahiyyissati,||
māyāvissa māyā pahiyyissati.|| ||

Pāpicchassa pāpikā icchā pahiyyissati,||
micchā-diṭṭhikassa micchā diṭṭhi pahiyyissatī" ti.|| ||

Yasmā ca kho ahaṃ bhikkhave abbhokāsikampi idh'ekaccaṃ passāmi abhijjhāluṃ vyāpanna-cittaṃ kodhanaṃ upanāhiṃ makkhiṃ paḷāsiṃ issukiṃ macchariṃ saṭhaṃ māyāviṃ pāp'icchaṃ micchā-diṭṭhiṃ,||
tasmā na abbhokāsikassa abbhokāsikamattena sāmaññaṃ vadāmi.|| ||

Ubbhaṭṭhakassa ce bhikkhave ubbhaṭṭhakamattena abhijjhālussa abhijjhā pahīyetha,||
vyāpanna-cittassa vyāpādo pahīyetha,||
kodhanassa kodho pahīyetha,||
upanāhi'ssa upanāho pahīyetha,||
makkhi'ssa makkho pahīyetha,||
paḷāsissa paḷāso pahīyetha,||
issukissa issā pahīyetha,||
maccharissa macchariyaṃ pahīyetha,||
saṭhassa sāṭheyyaṃ pahīyetha,||
māyāvissa māyā pahīyetha,||
pāpicchassa pāpikā icchā pahīyetha,||
micchā-diṭṭhikassa micchā-diṭṭhi pahīyetha,||
tam enaṃ mitt-ā-maccā ñātisā-lohitā jātam eva naṃ ubbhaṭṭhakaṃ kareyyuṃ,||
ubbhaṭṭhakattam eva samādapeyyuṃ: "ehi tvaṃ bhadramukha,||
ubbhaṭṭhako hohi,||
ubbhaṭṭhakassa te sato ubbhaṭṭhakamattena abhijjhālussa abhijjhā pahiyyissati,||
vyāpanna-cittassa vyāpādo pahiyyissati,||
kodhanassa kodho pahiyyissati,||
upanāhi'ssa upanāho pahiyyissati,||
makkhi'ssa makkho pahiyyissati,||
paḷāsissa paḷāso pahiyyissatī,||
issukissa issā pahiyyissati,||
maccharissa macchariyaṃ pahiyyissati,||
saṭhassa sāṭheyyaṃ pahiyyissati,||
māyāvissa māyā pahiyyissati.|| ||

Pāpicchassa pāpikā icchā pahiyyissati,||
micchā-diṭṭhikassa micchā diṭṭhi pahiyyissatī" ti.|| ||

Yasmā ca kho ahaṃ bhikkhave ubbhaṭṭhakampi idh'ekaccaṃ passāmi abhijjhāluṃ vyāpanna-cittaṃ kodhanaṃ upanāhiṃ makkhiṃ paḷāsiṃ issukiṃ macchariṃ saṭhaṃ māyāviṃ pāp'icchaṃ micchā-diṭṭhiṃ,||
tasmā na ubbhaṭṭhakassa ubbhaṭṭhakamattena sāmaññaṃ vadāmi.|| ||

Pariyāyabhattikassa ce bhikkhave pariyāyabhattikamattena abhijjhālussa abhijjhā pahīyetha,||
vyāpanna-cittassa vyāpādo pahīyetha,||
kodhanassa kodho pahīyetha,||
upanāhi'ssa upanāho pahīyetha,||
makkhi'ssa makkho pahīyetha,||
paḷāsissa paḷāso pahīyetha,||
issukissa issā pahīyetha,||
maccharissa macchariyaṃ pahīyetha,||
saṭhassa sāṭheyyaṃ pahīyetha,||
māyāvissa māyā pahīyetha,||
pāpicchassa pāpikā icchā pahīyetha,||
micchā-diṭṭhikassa micchā-diṭṭhi pahīyetha,||
tam enaṃ mitt-ā-maccā ñātisā-lohitā jātam eva naṃ pariyāyabhattikaṃ kareyyuṃ,||
pariyāyabhattakattam eva samādapeyyuṃ: "ehi tvaṃ bhadramukha,||
pariyāyabhattiko hohi,||
pariyāyabhattikassa te sato pariyāyabhattikamattena abhijjhālussa abhijjhā pahiyyissati,||
vyāpanna-cittassa vyāpādo pahiyyissati,||
kodhanassa kodho pahiyyissati,||
upanāhi'ssa upanāho pahiyyissati,||
makkhi'ssa makkho pahiyyissati,||
paḷāsissa paḷāso pahiyyissatī,||
issukissa issā pahiyyissati,||
maccharissa macchariyaṃ pahiyyissati,||
saṭhassa sāṭheyyaṃ pahiyyissati,||
māyāvissa māyā pahiyyissati.Pāpicchassa pāpikā icchā pahiyyissati,||
micchā-diṭṭhikassa micchā diṭṭhi pahiyyissatī" ti.|| ||

Yasmā ca kho ahaṃ bhikkhave pariyāyabhattikampi idh'ekaccaṃ passāmi abhijjhāluṃ vyāpanna-cittaṃ kodhanaṃ upanāhiṃ makkhiṃ paḷāsiṃ issukiṃ macchariṃ saṭhaṃ māyāviṃ pāp'icchaṃ micchā diṭṭhiṃ,||
tasmā na pariyāyabhattikassa pariyāyabhattikamattena sāmaññaṃ vadāmi.|| ||

Mantajjhāyakassa ce bhikkhave mantajjhāyakamattena abhijjhālussa abhijjhā pahīyetha,||
vyāpanna-cittassa vyāpādo pahīyetha,||
kodhanassa kodho pahīyetha,||
upanāhi'ssa upanāho pahīyetha,||
makkhi'ssa makkho pahīyetha,||
paḷāsissa paḷāso pahīyetha,||
issukissa issā pahīyetha,||
maccharissa macchariyaṃ pahīyetha,||
saṭhassa sāṭheyyaṃ pahīyetha,||
māyāvissa māyā pahīyetha,||
pāpicchassa pāpikā icchā pahīyetha,||
micchā-diṭṭhikassa micchā-diṭṭhi pahīyetha,||
tam enaṃ mitt-ā-maccā ñātisā-lohitā jātam eva naṃ mantajjhāyakaṃ kareyyuṃ,||
mantajjhāyakattam eva samādapeyyuṃ: "ehi tvaṃ bhadramukha,||
mantajjhāyako hohi,||
mantajjhāyakassa te sato mantajjhāyakamattena abhijjhālussa abhijjhā pahiyyissati,||
vyāpanna-cittassa vyāpādo pahiyyissati,||
kodhanassa kodho pahiyyissati,||
upanāhi'ssa upanāho pahiyyissati,||
makkhi'ssa makkho pahiyyissati,||
paḷāsissa paḷāso pahiyyissatī,||
issukissa issā pahiyyissati,||
maccharissa macchariyaṃ pahiyyissati,||
saṭhassa sāṭheyyaṃ pahiyyissati,||
māyāvissa māyā pahiyyissati.Pāpicchassa pāpikā icchā pahiyyissati,||
micchā-diṭṭhikassa micchā diṭṭhi pahiyyissatī" ti.|| ||

Yasmā ca kho ahaṃ bhikkhave mantajjhāyakampi idh'ekaccaṃ passāmi abhijjhāluṃ vyāpanna-cittaṃ kodhanaṃ upanāhiṃ makkhiṃ paḷāsiṃ issukiṃ macchariṃ saṭhaṃ māyāviṃ pāp'icchaṃ micchā diṭṭhiṃ,||
tasmā na mantajjhāyakassa mantajjhāyakamattena sāmaññaṃ vadāmi.|| ||

Jaṭilakassa ce bhikkhave jaṭādhāraṇamattena abhijjhālussa abhijjhā pahīyetha,||
vyāpanna-cittassa vyāpādo pahīyetha,||
kodhanassa kodho pahīyetha,||
upanāhi'ssa upanāho pahīyetha,||
makkhi'ssa makkho pahīyetha,||
paḷāsissa paḷāso pahīyetha,||
issukissa issā pahīyetha,||
maccharissa macchariyaṃ pahīyetha,||
saṭhassa sāṭheyyaṃ pahīyetha,||
māyāvissa māyā pahīyetha,||
pāpicchassa pāpikā icchā pahīyetha,||
micchā-diṭṭhikassa micchā-diṭṭhi pahīyetha,||
tam enaṃ mitt-ā-maccā ñātisā-lohitā jātam eva naṃ jaṭilakaṃ kareyyuṃ,||
jaṭilakattam eva samādapeyyuṃ: "ehi tvaṃ bhadramukha,||
jaṭilako hohi,||
jaṭilakassa te sato jaṭādhāraṇamattena abhijjhālussa abhijjhā pahiyyissati,||
vyāpanna-cittassa vyāpādo pahiyyissati,kodhanassa kodho pahiyyissati,||
upanāhi'ssa upanāho pahiyyissati,||
makkhi'ssa makkho pahiyyissati,||
paḷāsissa paḷāso pahiyyissatī,||
issukissa issā pahiyyissati,||
maccharissa macchariyaṃ pahiyyissati,||
saṭhassa sāṭheyyaṃ pahiyyissati,||
māyāvissa māyā pahiyyissati.Pāpicchassa pāpikā icchā pahiyyissati,||
micchā-diṭṭhikassa micchā diṭṭhi pahiyyissatī" ti.|| ||

Yasmā ca kho ahaṃ bhikkhave jaṭilakampi idh'ekaccaṃ passāmi abhijjhāluṃ vyāpanna-cittaṃ kodhanaṃ upanāhiṃ makkhiṃ paḷāsiṃ issukiṃ macchariṃ saṭhaṃ māyāviṃ pāp'icchaṃ micchā diṭṭhiṃ,||
tasmā na jaṭilakassa jaṭādhāraṇamattena sāmaññaṃ vadāmi.|| ||

7. Kathañ ca bhikkhave bhikkhu samaṇasāmīcipaṭipadaṃ paṭipanno hoti? Yassa kassaci bhikkhave bhikkhuno abhijjhālussa abhijjhā pahīnā hoti,||
vyāpanna-cittassa vyāpādo pahīno hoti,||
kodhanassa kodho pahīno hoti,||
upanāhi'ssa upanāho pahīno hoti,||
makkhi'ssa makkho pahīno hoti,||
paḷāsissa paḷāso pahīno hoti,||
issukissa issā pahīnā hoti,||
maccharissa macchariyaṃ pahīnaṃ hoti,||
saṭhassa sāṭheyyaṃ pahīnaṃ hoti,||
māyāvissa māyā pahīnā hoti,||
pāpicchassa pāpikā icchā pahīnā hoti,||
micchā-diṭṭhissa micchā-diṭṭhi pahīnā hoti,||
imesaṃ kho ahaṃ bhikkhave samaṇamalānaṃ samaṇadosānaṃ samaṇakasaṭānaṃ āpāyikānaṃ ṭhānānaṃ duggativedanīyānaṃ pahānā samaṇasāmīcipaṭipadaṃ paṭipannoti vadāmi.|| ||

8.|| ||

So sabbehi imehi pāpakehi akusalehi dhammehi visuddhamattāṇaṃ samanupassati.|| ||

Tassa sabbehi imehi pāpakehi akusalehi dhammehi visuddhamattāṇaṃ samanupassato pāmujjaṃ jāyati.|| ||

Pamuditassa pīti jāyati.|| ||

Pīti-manassa kāyo passambhati.|| ||

Pa-s-saddhakāyo sukhaṃ vedeti.|| ||

Sukhino cittaṃ samādhiyati.|| ||

9. So mettā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharati,||
tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ mettā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena1 pharitvā viharati.|| ||

Karuṇā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharati.|| ||

Tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ karuṇā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati.|| ||

Muditā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharati,||
tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ muditā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati.|| ||

Upekkhā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharati,||
tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ upekkhā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati.|| ||

10. Seyyathā pi,||
bhikkhave,||
pokkharaṇī acchodikā sātodikā sītodikā setakā supatitthā ramaṇīyā,||
puratthimāya [284] ce pi disāya puriso āgaccheyya ghamm-ā-bhitatto ghamma-pareto kilanto tasito pipāsito.|| ||

- So taṃ pokkharaṇiṃ āgamma vineyya udakapipāsaṃ,||
vineyya ghammapariḷāhaṃ.|| ||

Pacchimāya ce pi disāya puriso āgaccheyya ghamm-ā-bhitatto ghamma-pareto kilanto tasito pipāsito.|| ||

So taṃ pokkharaṇiṃ āgamma vineyya udakapipāsaṃ,||
vineyya ghammapariḷāhaṃ.|| ||

Uttarāya ce pi disāya puriso āgaccheyya ghamm-ā-bhitatto ghamma-pareto kilanto tasito pipāsito.|| ||

So taṃ pokkharaṇiṃ āgamma vineyya udakapipāsaṃ,||
vineyya ghammapariḷāhaṃ.|| ||

Dakkhiṇāya ce pi disāya puriso āgaccheyya ghamm-ā-bhitatto ghamma-pareto kilanto tasito pipāsito so taṃ pokkharaṇiṃ āgamma vineyya udakapipāsaṃ,||
vineyya ghammapariḷāhaṃ.|| ||

Yato kuto ce pi naṃ puriso āgaccheyya ghamm-ā-bhitatto ghamma-pareto kilanto tasito pipāsito,||
so taṃ pokkharaṇiṃ āgamma vineyya udakapipāsaṃ,||
vineyya ghammapariḷāhaṃ.|| ||

11. Evam eva kho bhikkhave khattiyakulā ce pi agārasmā anagāriyaṃ pabba-jito hoti,||
so ca Tathāgata-p-paveditaṃ Dhamma-Vinayaṃ āgamma evaṃ mettaṃ karuṇaṃ muditaṃ upekkhaṃ bhāvetvā labhati ajjhattaṃ vūpasamaṃ.|| ||

Ajjhattaṃ vūpasamā samaṇasāmīcipaṭipadaṃ7 paṭipannoti vadāmi.|| ||

Brāhmaṇakulā ce pi agārasmā anagāriyaṃ pabba-jito hoti,||
so ca Tathāgata-p-paveditaṃ Dhamma-Vinayaṃ āgamma evaṃ mettaṃ karuṇaṃ muditaṃ upekkhaṃ bhāvetvā labhati ajjhattaṃ vūpasamaṃ.|| ||

Ajjhattaṃ vūpasamā samaṇasāmīcipaṭipadaṃ paṭipannoti vadāmi.|| ||

Vessakulā ce pi agārasmā anagāriyaṃ pabba-jito hoti,||
so ca Tathāgata-p-paveditaṃ Dhamma-Vinayaṃ āgamma evaṃ mettaṃ karuṇaṃ muditaṃ upekkhaṃ6 bhāvetvā labhati ajjhattaṃ vūpasamaṃ.|| ||

Ajjhattaṃ vūpasamā samaṇasāmīcipaṭipadaṃ paṭipannoti vadāmi.Suddakulā ce pi kulā agārasmā anagāriyaṃ pabba-jito hoti,||
so ca Tathāgata-p-paveditaṃ Dhamma-Vinayaṃ āgamma evaṃ mettaṃ karuṇā muditaṃ upekkhaṃ6 bhāvetvā labhati ajjhattaṃ vūpasamaṃ.|| ||

Ajjhattaṃ vūpasamā samaṇasāmīcipaṭipadaṃ7 paṭipannoti8 vadāmi.|| ||

12. Khattiyakulā ce pi agārasmā anagāriyaṃ pabba-jito hoti,||
so ca āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati.|| ||

Āsavānaṃ khayā samaṇo hoti.|| ||

Brāhmaṇakulā ce pi agārasmā anagāriyaṃ pabba-jito hoti,||
so ca āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati.|| ||

Āsavānaṃ khayā samaṇo hoti.Vessakulā ce pi agārasmā anagāriyaṃ pabba-jito hoti,||
so ca āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati.|| ||

Āsavānaṃ khayā samaṇo hoti.|| ||

Suddakulā ce pi agārasmā anagāriyaṃ pabba-jito hoti,||
so ca āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati.|| ||

Āsavānaṃ khayā samaṇo hoti.|| ||

Yasmā kasmā ce pi kulā agārasmā anagāriyaṃ pabba-jito hoti,||
so ca āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati.|| ||

Āsavānaṃ khayā samaṇo hoti.|| ||

Idam avoca Bhagavā.|| ||

Attamanā te bhikkhū Bhagavato bhāsitaṃ 'abhinandun' ti.

Cūḷa Assapura Suttaṃ


Contact:
E-mail
Copyright Statement