Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
II. Majjhima-Paṇṇāsa
1. Gahapati Vagga

Sutta 56

Upāli Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][chlm][pts][upal][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Nāḷandāyaṃ viharati Pāvārikambavane.|| ||

Tena kho pana samayena Nigaṇṭho Nātaputto Nāḷandāyaṃ paṭivasati mahatiyā Nigaṇṭha-parisāya saddhiṃ.|| ||

Atha kho Dīgha-Tapassiṃ Nigaṇṭho Nāḷandāyaṃ piṇḍāya caritvā pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto yena Pāvārikambavanaṃ yena Bhagavā ten'upasaṅkami,||
[372] upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ aṭṭhāsi.|| ||

Eka-m-antaṃ ṭhitaṃ kho Dīgha-Tapassiṃ Nigaṇṭhaṃ Bhagavā etad avoca:|| ||

"Saṅvijjanta saṃvijjaneta kho Tapassi āsanāni,||
sace ākaṅkhasi nisīdā" ti.|| ||

Evaṃ vutte Dīgha-Tapassiṃ Nigaṇṭho aññataraṃ nīcaṃ āsanaṃ gahetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho Dīgha-Tapassiṃ Nigaṇṭhaṃ Bhagavā etad avoca:

"Kati pana Tapassi Nigaṇṭho Nātaputto kammāni paññāpeti pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā" ti?|| ||

"Na kho āvuso Gotama āciṇṇaṃ Nigaṇṭhassa Nātaputtassa 'kammaṃ kamman' ti paññāpetu.|| ||

'Daṇḍaṃ daṇḍan' ti kho āvuso Gotama āciṇṇaṃ Nigaṇṭhassa Nātaputtassa paññāpetun" ti.|| ||

"Kati pana Tapassi Nigaṇṭho Nātaputto daṇḍāni paññāpeti pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā" ti?|| ||

"Tīṇi kho āvuso Gotama Nigaṇṭho Nātaputto daṇḍāni paññāpeti pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā.|| ||

Deyyathīdaṃ:||
kāya-daṇḍaṃ||
vacī-daṇḍaṃ||
mano-daṇḍan" ti.|| ||

"Kiṃ pana Tapassi aññad-eva kāya-daṇḍaṃ aññaṃ vacī-daṇḍaṃ aññaṃ mano-daṇḍan" ti?|| ||

"Aññad-eva āvuso Gotama kāya-daṇḍaṃ||
aññaṃ vacī-daṇḍaṃ||
aññaṃ mano-daṇḍan" ti.|| ||

"Imesaṃ pana Tapassi tiṇṇaṃ daṇḍānaṃ evaṃ paṭivibhattāṇaṃ||
evaṃ paṭivisiṭṭhānaṃ||
katamaṃ daṇḍaṃ Nigaṇṭho Nātaputto mahā-sāvajjataraṃ paññāpeti pāpassa kammassa kiriyāya||
pāpassa kammassa pavattiyā,||
yadi vā kāya-daṇḍaṃ||
yadi vā vacī-daṇḍaṃ||
yadi vā mano-daṇḍan" ti?|| ||

"Imesaṃ kho āvuso Gotama tiṇṇaṃ daṇḍānaṃ evaṃ paṭivibhattāṇaṃ||
evaṃ paṭivisiṭṭhānaṃ||
kāya-daṇḍaṃ Nigaṇṭho Nātaputto mahā-sāvajjataraṃ paññāpeti pāpassa kammassa kiriyāya||
pāpassa kammassa pavattiyā.|| ||

No tathā vacī-daṇḍaṃ||
no tathā mano-daṇḍan" ti.|| ||

"'Kāya-daṇḍan' ti Tapassi vadesi?"|| ||

"'Kāya-daṇḍan' ti āvuso Gotama vadāmi."|| ||

"'Kāya-daṇḍan' ti Tapassi vadesi?"|| ||

"'Kāya-daṇḍan' ti āvuso Gotama vadāmi."|| ||

"'Kāya-daṇḍan' ti Tapassi vadesi?"|| ||

"'Kāya-daṇḍan' ti āvuso Gotama vadāmī" ti.|| ||

Iti ha Bhagavā Dīgha-Tapassiṃ Nigaṇṭhaṃ imasmiṃ kathā-vatthusmiṃ yāva-tatiyakaṃ pati-ṭ-ṭhāpesi.

[373] Evaṃ vutte Dīgha-Tapassiṃ Nigaṇṭho Bhagavantaṃ etad avoca:

"Tvaṃ pan'āvuso Gotama kati daṇḍāni paññāpesi pāpassa kammassa kiriyāya||
pāpassa kammassa pavattiyā" ti?|| ||

"Na kho Tapassī āciṇṇaṃ Tathāgatassa 'daṇḍaṃ daṇḍan' ti paññāpetuṃ,||
'kammaṃ kamman' ti kho Tapassi āciṇṇaṃ Tathāgatassa paññāpetun" ti.|| ||

"Tvaṃ pan'āvuso Gotama kati kammāni paññāpesi pāpassa kammassa kiriyāya||
pāpassa kammassa pavattiyā" ti?|| ||

"Tīṇi kho ahaṃ Tapassi kammāni paññā-pemi pāpassa kammassa kiriyāya||
pāpassa kammassa pavattiyā.|| ||

Seyyath'īdaṃ:||
kāya-kammaṃ||
vacī-kammaṃ||
mano-kamman" ti.|| ||

"Kiṃ pan'āvuso Gotama aññadeva kāya-kammaṃ||
aññaṃ vacī-kammaṃ||
aññaṃ mano-kamman" ti?|| ||

"Aññad-eva Tapassi kāya-kammaṃ||
aññaṃ vacī-kammaṃ||
aññaṃ mano-kammanti.|| ||

Imesaṃ pan'āvuso Gotama tiṇṇaṃ kammānaṃ evaṃ paṭivibhattāṇaṃ||
evaṃ paṭivisiṭṭhānaṃ||
katamaṃ kammaṃ mahā-sāvajjataraṃ paññāpesi pāpassa kammassa kiriyāya||
pāpassa kammassa pavattiyā,||
yadi vā kāya-kammaṃ||
yadi vā vacī-kammaṃ||
yadi vā mano-kamman" ti?|| ||

"Imesaṃ kho ahaṃ Tapassi tiṇṇaṃ kammānaṃ evaṃ paṭivibhattāṇaṃ||
evaṃ paṭivisiṭṭhānaṃ||
mano-kammaṃ mahā-sāvajjataraṃ paññā-pemi pāpassa kammassa kiriyāya||
pāpassa kammassa pavattiyā||
no tathā kāya-kammaṃ||
no tathā vacī-kamman" ti.|| ||

"'Mano-kamman' ti āvuso Gotama vadesi?"|| ||

"'Mano-kamman' ti Tapassi vadāmi."|| ||

"'Mano-kamman' ti āvuso Gotama vadesi?"|| ||

"'Mano-kamman' ti Tapassi vadāmi."|| ||

"'Mano-kamman' ti āvuso Gotama vadesi?"|| ||

"'Mano-kamman' ti Tapassi vadāmī" ti.|| ||

Iti ha Dīgha-Tapassiṃ Nigaṇṭho Bhagavantaṃ imasmiṃ kathā-vatthusmiṃ yāvatatiyakaṃ patiṭṭhāpetvā uṭṭhāy'āsanā yena Nigaṇṭho Nātaputto ten'upasaṅkami.|| ||

Tena kho pana samayena Nigaṇṭho Nātaputto mahatiyā mahatiyā gihīparisāya saddhiṃ nisinno hoti Bālakiniyā Upāli-pamukhāya.|| ||

Addasā kho Nigaṇṭho Nātaputto Dīgha-Tapassiṃ Nigaṇṭhaṃ dūrato va āga-c-chantaṃ,||
disvāna Dīgha-Tapassiṃ Nigaṇṭhaṃ etad avoca:|| ||

"Handa kuto nu tvaṃ Tapassi āgacchasi divā divassā" ti?|| ||

"Ito hi kho ahambhante āgacchāmi samaṇassa Gotamassa santikā" ti.|| ||

"Ahu pana te Tapassi samaṇena Gotamena saddhiṃ kocid-eva kathā-sallāpo" ti?|| ||

[374] "Ahu kho me bhante samaṇena Gotamena saddhiṃ kocid-eva kathā-sallāpo" ti.|| ||

"Yathā kathaṃ pana te Tapassi ahu samaṇena Gotamena saddhiṃ kocid-eva kathā-sallāpo" ti?|| ||

Atha kho Dīgha-Tapassiṃ Nigaṇṭho yāvatako ahosi Bhagavatā saddhiṃ kathā-sallāpo,||
taṃ sabbaṃ Nigaṇṭhassa Nātaputtassa ārocesi.|| ||

Evaṃ vutte Nigaṇṭho Nātaputto Dīgha-Tapassiṃ Nigaṇṭhaṃ etad avoca:|| ||

"Sādhu sādhu Tapassi,||
yathā taṃ sutavatā sāvakena samma-d-eva Satthu sāsanaṃ ājānantena.|| ||

Evam evaṃ DīghaTapassinā Nigaṇṭhena samaṇassa Gotamassa vyākataṃ;||
kiṃ hi sobhati chavo manodaṇḍo imassa evaṃ oḷārikassa kāya-daṇḍassa upanidhāya.|| ||

Atha kho kāya-daṇḍo va mahā-sāvajjataro pāpassa kammassa kiriyāya||
pāpassa kammassa pavattiyā||
no tathā vacī-daṇḍo||
no tathā mano-daṇḍo" ti.|| ||

Evaṃ vutte Upāli gahapati Nigaṇṭhaṃ Nātaputtaṃ etad avoca:

"Sādhu sādhu bhante Tapassī,||
yathā taṃ sutavatā sāvakena samma-d-eva Satthu sāsanaṃ ājānantena,||
evam evaṃ bhadantena Tapassinā samaṇassa Gotamassa vyākataṃ,||
kiṃ hi sobhati chavo mano-daṇḍā imassa evaṃ oḷārikassa kāya-daṇḍassa upanidhāya?|| ||

Atha kho kāya-daṇḍo va mahā sāvajjataro pāpassa kammassa kiriyāya||
pāpassa kammassa pavattiyā||
no tathā vacī-daṇḍo||
no tathā mano-daṇḍo.|| ||

Handa c'āhaṃ bhante gacchāmi samaṇassa Gotamassa imasmiṃ kathā-vatthusmiṃ vādaṃ āropessāmi.|| ||

Sace me Samaṇo Gotamo tathā patiṭṭhi'ssati yathā bhadantena Tapassinā patiṭṭhāpitaṃ.|| ||

Seyyathā pi nāma balavā puriso dīgha-lomikaṃ eḷakaṃ lomesu gahetvā ākaḍḍheyya,||
parikaḍḍheyya,||
samparikaḍḍheyya,||
evam-evāhaṃ samaṇaṃ Gotamaṃ vādena vādaṃ ākaḍḍhassāmi||
parikaḍḍhissāmi||
samparikaḍḍhissāmi.|| ||

Seyyathā pi nāma balavā soṇḍikākammakaro mahantaṃ soṇḍikākilañjaṃ gambhīre udaka-rahade pakkhipitvā kaṇṇe gahetvā ākaḍḍheyya,||
parikaḍḍheyya,||
samparikaḍḍheyya,||
evam-evāhaṃ samaṇaṃ Gotamaṃ vādena vādaṃ ākaḍḍhissāmi,||
parikaḍḍhissāmi,||
samparikaḍḍhissāmi.|| ||

Seyyathā pi nāma balavā soṇḍikādhutto vālaṃ kaṇṇe gahetvā odhuneyya,||
niddhuneyya,||
nicchodeyya||
evam-evāhaṃ samaṇaṃ Gotamaṃ vādena vādaṃ odhu- [375] nissāmi,||
niddhunissāmi,||
nicchodessāmi.|| ||

Seyyathā pi nāma kuñjaro saṭṭhihāyano gambhīraṃ pokkharaṇīṃ ogāhetvā saṇadhovikaṃ nāma kīḷitajātaṃ kīḷati||
evam evāhaṃ samaṇaṃ Gotamaṃ saṇadhovikaṃ maññe kīḷitajātaṃ kīḷissāmi.|| ||

Handa c'āhaṃ bhante gacchāmi samaṇassa Gotamassa imasmiṃ kathā-vatthusmiṃ vādaṃ āropessāmī" ti.|| ||

"Gaccha tvaṃ gahapati samaṇassa Gotamassa imasmiṃ kathā-vatthusmiṃ vādaṃ āropehi.|| ||

Ahaṃ vā hi gahapati samaṇassa Gotamassa vādaṃ āropeyyaṃ Dīgha-Tapassiṃ vā Nigaṇṭho tvaṃ vā" ti.|| ||

Evaṃ vutte Dīgha-Tapassiṃ Nigaṇṭho Nigaṇṭhaṃ Nātaputtaṃ etad avoca:|| ||

"Na kho me taṃ bhante ruccati,||
yaṃ Upāli gahapati samaṇassa Gotamassa vādaṃ āropeyya.|| ||

Samaṇo hi bhante Gotamo māyāvī,||
āvaṭṭaniṃ māyaṃ jānāti||
yāya añña-titthiyānaṃ sāvake āvaṭṭetī" ti.|| ||

"Aṭṭhānaṃ kho etaṃ Tapassi anavakāso yaṃ Upāli gahapati samaṇassa Gotamassa sāvakattaṃ upagaccheyya||
Ṭhānañ ca kho etaṃ vijjati yaṃ Samaṇo Gotamo Upālissa gahapatissa sāvakattaṃ upagaccheyya.|| ||

Gaccha tvaṃ gahapati samaṇassa Gotamassa imasmiṃ kathā-vatthusmiṃ vādaṃ āropehi.|| ||

Ahaṃ vā hi gahapati samaṇassa Gotamassa vādaṃ āropeyyaṃ Dīgha-Tapassiṃ vā Nigaṇṭho tvaṃ vā" ti.|| ||

Dutiyam pi kho Dīgha-Tapassiṃ Nigaṇṭho Nigaṇṭhaṃ Nātaputtaṃ etad avoca:|| ||

"Na kho me taṃ bhante ruccati,||
yaṃ Upāli gahapati samaṇassa Gotamassa vādaṃ āropeyya.|| ||

Samaṇo hi bhante Gotamo māyāvī,||
āvaṭṭaniṃ māyaṃ jānāti||
yāya añña-titthiyānaṃ sāvake āvaṭṭetī" ti.|| ||

"Aṭṭhānaṃ kho etaṃ Tapassi anavakāso yaṃ Upāli gahapati samaṇassa Gotamassa sāvakattaṃ upagaccheyya||
Ṭhānañ ca kho etaṃ vijjati yaṃ Samaṇo Gotamo Upālissa gahapatissa sāvakattaṃ upagaccheyya.|| ||

Gaccha tvaṃ gahapati samaṇassa Gotamassa imasmiṃ kathā-vatthusmiṃ vādaṃ āropehi.|| ||

Ahaṃ vā hi gahapati samaṇassa Gotamassa vādaṃ āropeyyaṃ Dīgha-Tapassiṃ vā Nigaṇṭho tvaṃ vā" ti.|| ||

Tatiyam pi kho Dīgha-Tapassiṃ Nigaṇṭho Nigaṇṭhaṃ Nātaputtaṃ etad avoca:|| ||

"Na kho me taṃ bhante ruccati,||
yaṃ Upāli gahapati samaṇassa Gotamassa vādaṃ āropeyya.|| ||

Samaṇo hi bhante Gotamo māyāvī,||
āvaṭṭaniṃ māyaṃ jānāti||
yāya añña-titthiyānaṃ sāvake āvaṭṭetī" ti.|| ||

"Aṭṭhānaṃ kho etaṃ Tapassi anavakāso yaṃ Upāli gahapati samaṇassa Gotamassa sāvakattaṃ upagaccheyya||
Ṭhānañ ca kho etaṃ vijjati yaṃ Samaṇo Gotamo Upālissa gahapatissa sāvakattaṃ upagaccheyya.|| ||

Gaccha tvaṃ gahapati samaṇassa Gotamassa imasmiṃ kathā-vatthusmiṃ vādaṃ āropehi.|| ||

Ahaṃ vā hi gahapati samaṇassa Gotamassa vādaṃ āropeyyaṃ Dīgha-Tapassiṃ vā Nigaṇṭho tvaṃ vā" ti.|| ||

"Evaṃ bhante" ti kho Upāli gahapati Nigaṇṭhassa Nātaputtassa paṭi-s-sutvā uṭṭhāy'āsanā Nigaṇṭhaṃ Nātaputtaṃ abhivādetvā padakkhiṇaṃ katvā yena Pāvārikambavanaṃ,||
[376] yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Upāli gahapati Bhagavantaṃ etad avoca:|| ||

"Āgamā nu khvidha bhante Dīgha-Tapassiṃ Nigaṇṭho" ti?|| ||

"Āgamā khvidha gahapati Dīgha-Tapassiṃ Nigaṇṭho" ti.|| ||

"Ahu pana te bhante DīghaTapassinā Nigaṇṭhena saddhiṃ kocid-eva kathā-sallāpo" ti?|| ||

"Ahu kho me gahapati DīghaTapassinā Nigaṇṭhena saddhiṃ kocid-eva kathā-sallāpo" ti.|| ||

"Yathā kathaṃ pana te bhante ahu DīghaTapassinā Nigaṇṭhena saddhiṃ kocid-eva kathā-sallāpo" ti.|| ||

Atha kho Bhagavā yāvatako ahosi DīghaTapassinā Nigaṇṭhena saddhiṃ kathā-sallāpo taṃ sabbaṃ Upālissa gahapatissa ārocesi.|| ||

Evaṃ vutte Upāli gahapati Bhagavantaṃ etad avoca:|| ||

"Sādhu sādhu bhante Tapassī,||
yathā taṃ sutavatā sāvakena samma-d-eva Satthu sāsanaṃ ājānantena,||
evam evaṃ DīghaTapassinā Nigaṇṭhena Bhagavato vyākataṃ,||
kiṃ hi sobhati chavo manodaṇḍo imassa evaṃ oḷārikassa kāya-daṇḍassa upanidhāya.|| ||

Atha kho kāya-daṇḍova mahā-sāvajjataro pāpassa kammassa kiriyāya||
pāpassa kammassa pavattiyā||
no tathā vacī-daṇḍo,||
no tathā mano-daṇḍo" ti.|| ||

"Sace kho tvaṃ gahapati sacce patiṭṭhāya manteyyāsi,||
siyā no ettha kathā-sallāpo" ti.|| ||

"Sacce ahaṃ bhante patiṭṭhāya mantessāmi||
hotu no ettha kathā-sallāpo" ti.|| ||

"Taṃ kim maññasi gahapati?

Idh'assa Nigaṇṭho ābādhiko dukkhito bāḷha-gilāno sītodakapaṭikkhitto uṇahodakapaṭisevi||
so sītodakaṃ alabha-māno kālaṃ kareyya.|| ||

Imassa pana gahapati Nigaṇṭho Nātaputto katthūpapattiṃ paññāpetī" ti?|| ||

"Atthi bhante mano-sattā nāma devā,||
tattha so uppajjati.|| ||

Taṃ kissa hetu?|| ||

Asu hi bhante mano-paṭibaddho kālaṃ karotī" ti.|| ||

"Gahapati gahapati,||
manasi-karitvā kho gahapati vyākarovi.|| ||

Na kho te sandhiyati||
purimena vā pacchimaṃ||
pacchimena vā purimaṃ.|| ||

Bhāsitā kho pana te gahapati esā vācā:||
'sacce ahaṃ bhante patiṭṭhāya mantessāmi||
hotu no ettha kathā-sallāpo' ti."|| ||

"Kiñcā pi bhante Bhagavā evam āha,||
atha kho kāya-daṇḍo va mahā-sāvajjataro pāpassa kammassa kiriyāya||
pāpassa kammassa pavattiyā||
no tathā vacī-daṇḍo||
no tathā mano-daṇḍo" ti.|| ||

Taṃ kim maññasi [377] gahapati?|| ||

Idh'assa Nigaṇṭho cātuyāma-saṃvara-saṃvuto||
sabba-vārivārito||
sabba-vāriyuto||
sabba-vāridhuto||
sabba-vāriphuṭo,||
so abhi-k-kamanto paṭi-k-kamanto bahū khuddake pāṇe saṅghātaṃ āpādeti.|| ||

Imassa pana gahapati Nigaṇṭho Nātaputto kaṃ vipākaṃ paññāpetī" ti?|| ||

"Asañcetanikaṃ bhante Nigaṇṭho Nātaputto no mahā-sāvajjaṃ paññāpetī" ti.|| ||

"Sace pana gahapati,||
cetetī" ti?|| ||

"Mahā sāvajjaṃ bhante hotī" ti.|| ||

"Cetanaṃ pana gahapati Nigaṇṭho Nātaputto;||
kismiṃ paññāpetī" ti?|| ||

"Mano-daṇḍasmiṃ bhante" ti.|| ||

"Gahapati gahapati,||
manasi-karitvā kho gahapati vyākarovi.|| ||

Na kho te sandhiyati||
purimena vā pacchimaṃ||
pacchimena vā purimaṃ.|| ||

Bhāsitā kho pana te gahapati esā vācā:||
'sacce ahaṃ bhante patiṭṭhāya mantessāmi||
hotu no ettha kathā-sallāpo' ti."|| ||

"Kiñcā pi bhante Bhagavā evam āha,||
atha kho kāya-daṇḍo va mahā-sāvajjataro pāpassa kammassa kiriyāya||
pāpassa kammassa pavattiyā||
no tathā vacī-daṇḍo||
no tathā mano-daṇḍo" ti.|| ||

"Taṃ kiṃ maññasi gahapati?|| ||

Ayaṃ Nālandā iddhā c'eva phītā ca,||
bahu-janā ākiṇṇa-manussā" ti?|| ||

"Evaṃ bhante, ayaṃ Nālandā iddhā c'eva phītā ca,||
bahu-janā ākiṇṇa-manussā" ti.|| ||

"Taṃ kim maññasi gahapati?|| ||

Idha puriso āgaccheyya ukkhittā-siko.|| ||

So evaṃ vadeyya:|| ||

'Ahaṃ yāvatikā imissā Nāḷandāya pāṇā,||
te ekena khaṇena||
ekena muhuttena||
ekamaṃsakhalaṃ||
ekamaṃsapuñjaṃ karissāmī' ti.|| ||

Taṃ kim maññasi gahapati?|| ||

Pahoti nu kho so puriso yāvatikā imissā Nāḷandāya pāṇā te ekena khaṇena||
ekena muhuttena||
ekamaṃsakhalaṃ||
ekamaṃsapuñjaṃ kātun" ti?|| ||

"Dasa pi bhante purisā||
vīsam pi purisā||
tiṃsam pi purisā||
cattārisam pi purisā||
paññāsam pi purisā||
nappahonti,||
yāvatikā imissā Nāḷandāya pāṇā,||
te ekena khaṇena||
ekena muhuttena||
ekamaṃsakhalaṃ||
ekamaṃsapuñjaṃ kātuṃ.|| ||

Kiṃ hi sobhati eko chavo puriso" ti.|| ||

"Taṃ kim maññasi gahapati?|| ||

Idh'āgaccheyya samaṇo vā brāhmaṇo vā iddhimā ceto-vasi-p-patto.|| ||

So evaṃ vadeyya:|| ||

'Ahaṃ imaṃ Nālandaṃ ekena mano-padosena bhasmaṃ [378] kātun' ti.|| ||

Taṃ kim maññasi gahapati?|| ||

Pahoti nu kho so samaṇo vā brāhmaṇo vā iddhimā ceto-vasi-p-patto imaṃ Nālandaṃ ekena manopadosena bhasmaṃ kātun" ti?|| ||

"Dasa pi bhante Nālandā||
vīsatim pi Nālandā||
tiṃsam pi Nālandā||
cattārīsam pi Nālandā||
paññāsam pi Nālandā||
pahoti so samaṇo vā brāhmaṇovā iddhimā ceto-vasi-p-patto ekena manopadosena bhasmaṃ kātuṃ||
kiṃ hi sobhati ekā chavā Nālandā" ti?|| ||

"Gahapati gahapati,||
manasi-karitvā kho gahapati vyākarovi.|| ||

Na kho te sandhiyati||
purimena vā pacchimaṃ||
pacchimena vā purimaṃ.|| ||

Bhāsitā kho pana te gahapati esā vācā:||
'sacce ahaṃ bhante patiṭṭhāya mantessāmi||
hotu no ettha kathā-sallāpo' ti."|| ||

"Kiñcā pi bhante Bhagavā evam āha,||
atha kho kāya-daṇḍo va mahā-sāvajjataro pāpassa kammassa kiriyāya||
pāpassa kammassa pavattiyā||
no tathā vacī-daṇḍo||
no tathā mano-daṇḍo" ti.|| ||

"Taṃ kim maññasi gahapati?|| ||

Sutaṃ te daṇḍakāraññaṃ||
kāliṅgāraññaṃ||
mejjhāraññaṃ||
mātaṅgāraññaṃ||
araññaṃ araññabhūtan" ti?|| ||

"Evaṃ bhante.|| ||

Sutaṃ me daṇḍakāraññaṃ||
kāliṅgāraññaṃ||
mejjhāraññaṃ||
mātaṅgāraññaṃ||
araññaṃ araññabhūtan" ti.|| ||

"Taṃ kim maññasi gahapati?|| ||

Kinti te sutaṃ:||
kena taṃ daṇḍakāraññaṃ||
kāliṅgāraññaṃ||
mejjhāraññaṃ||
mātaṅgāraññaṃ||
araññaṃ araññabhūtan" ti?|| ||

Sutaṃ me taṃ bhante isīnaṃ mano-padosena taṃ daṇḍakāraññaṃ||
kāliṅgāraññaṃ||
mejjhāraññaṃ||
mātaṅgāraññaṃ||
araññaṃ araññabhūtan" ti.|| ||

"Gahapati gahapati,||
manasi-karitvā kho gahapati vyākarovi.|| ||

Na kho te sandhiyati||
purimena vā pacchimaṃ||
pacchimena vā purimaṃ.|| ||

Bhāsitā kho pana te gahapati esā vācā:||
'sacce ahaṃ bhante patiṭṭhāya mantessāmi||
hotu no ettha kathā-sallāpo' ti."|| ||

Purimen'evāhaṃ bhante opammena Bhagavato atta-mano abhiraddho,||
api c'āhaṃ imāni Bhagavato vicitrāni pañha-paṭibhāṇāni sotukāmo evā'haṃ Bhagavantaṃ paccanīkātabbaṃ amaññissaṃ.|| ||

Abhikkantaṃ bhante,||
abhikkantaṃ bhante!|| ||

Seyyathā pi bhante nikkujjitaṃ vā ukkujjeyya.|| ||

Paṭicchannaṃ vā vicareyya||
mūḷhassa vā Maggaṃ ācikkheyya||
andha-kāre vā tela-pajjotaṃ dhāreyya:||
'cakkhu-manto rūpāni dakkhintī' ti.|| ||

Evam evaṃ Bhagavatā aneka-pariyāyena Dhammo pakāsito.|| ||

Es'āhaṃ bhante Bhagavantaṃ saraṇaṃ gacchāmi [379] Dhammañ ca||
bhikkhū-Saṅghañ ca.|| ||

Upāsakaṃ maṃ Bhagavā dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatan" ti.|| ||

"Anuviccakāraṃ kho gahapati karohi.|| ||

Anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotī" ti.|| ||

"Iminā p'ahaṃ bhante Bhagavato bhiyyoso-mattāya atta-mano abhiraddho,||
yaṃ maṃ Bhagavā evam āha:||
'anuviccakāraṃ kho gahapati karohi||
anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotī' ti.|| ||

Maṃ hi bhante añña-titthiyā sāvakaṃ labhitvā kevala-kappaṃ Nālandaṃ paṭākaṃ parihareyyuṃ:||
'Upāli amhākaṃ gahapati sāvakattupagato' ti.|| ||

Atha ca pana maṃ Bhagavā evam āha:||
'Anuviccakāraṃ kho gahapati karohi,||
anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotī' ti.|| ||

Esāham bhante dutiyam pi Bhagavantaṃ saraṇaṃ gacchāmi||
Dhammañ ca||
bhikkhu-saṅghañ ca.|| ||

Upāsakaṃ maṃ Bhagavā dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatan" ti.|| ||

"Dīgha-rattaṃ kho te gahapati Nigaṇṭhānaṃ opānabhūtaṃ kulaṃ,||
yena n'esaṃ upagatānaṃ piṇḍakaṃ dātabbaṃ maññeyyāsī" ti.|| ||

"Iminā p'ahaṃ bhante Bhagavato bhiyyoso-mattāya atta-mano abhiraddho,||
yaṃ maṃ Bhagavā evam āha:||
'Dīgha-rattaṃ kho te gahapati Nigaṇṭhānaṃ opānabhūtaṃ kulaṃ,||
yena n'esaṃ upagatānaṃ piṇḍakaṃ dātabbaṃ maññeyyāsī' ti.|| ||

Sutaṃ me taṃ bhante:|| ||

'Samaṇo Gotamo evam āha:||
"Mayham-eva dānaṃ dātabbaṃ,||
nāññesaṃ dānaṃ dātabbaṃ,||
mayham-eva sāvakānaṃ dānaṃ dātabbaṃ,||
nāññesaṃ sāvakānaṃ dānaṃ dātabbaṃ,||
mayham-eva dinnaṃ maha-p-phalaṃ,||
nāññesaṃ dinnaṃ maha-p-phalaṃ,||
mayham-eva sāvakānaṃ dinnaṃ maha-p-phalaṃ,||
nāññesaṃ sāvakānaṃ dinnaṃ maha-p-phalan" ti.|| ||

Atha ca pana maṃ Bhagavā Nigaṇṭhesu pi dāne sam-ā-dapeti.|| ||

Api ca bhante mayam-ettha kālaṃ jānissāma.|| ||

Esāham bhante tatiyam pi Bhagavantaṃ saraṇaṃ gacchāmi||
Dhammañ ca||
bhikkhu-saṅghañ ca.|| ||

Upāsakaṃ maṃ Bhagavā dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatan" ti.|| ||

Atha kho Bhagavā Upālissa gahapatissa ānupubbī-kathaṃ kathesi.|| ||

Seyyath'īdaṃ:||
dāna-kathaṃ,||
sīla-kathaṃ,||
sagga-kathaṃ,||
kāmānaṃ ādīnavaṃ,||
okāraṃ saṅkilesaṃ,||
nekkhamme ānisaṃsaṃ pakāsesi.|| ||

Yadā Bhagavā aññāsi Upāliṃ gahapatiṃ [380] kalla-cittaṃ||
mudu-cittaṃ||
vinīvaraṇa-cittaṃ||
udagga-cittaṃ||
pasanna-cittaṃ,||
atha yā Buddhānaṃ sāmukkaṃ-sikā Dhamma-desanā,||
taṃ pakāsesi:||
dukkhaṃ||
samudayaṃ||
nirodhaṃ||
Maggaṃ.|| ||

Seyyathā pi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ samma-d-eva rajanaṃ patigaṇheyya.|| ||

Evam evaṃ Upālissa gahapatissa tasmiṃ yeva āsane virajaṃ vīta-malaṃ dhamma-cakkhuṃ udapādi:||
'yaṅkiñci samudaya-dhammaṃ sabbantaṃ nirodha-dhamman' ti.|| ||

Atha kho Upāli gahapati diṭṭha-dhammo patta-dhammo vidita-dhammo pariyogāḷha-dhammo tiṇṇa-vici-kiccho vigata-kathaṃ-katho vesārajja-p-patto apara-p-paccayo satthu sāsane Bhagavantaṃ etad avoca:|| ||

"Handa ca dāni mayaṃ bhante gacchāma||
bahu-kicchā mayaṃ bahu-karaṇīyā" ti.|| ||

"Yassa dāni tvaṃ gahapati kālaṃ maññasī" ti.|| ||

Atha kho Upāli gahapati Bhagavato bhāsitaṃ abhinan'ditvā anumo-ditvā uṭṭhāy'āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena sakaṃ nivesanaṃ ten'upasaṅkami.|| ||

Upasaṅkamitvā dovārikaṃ āmantesi:|| ||

"Ajja-t-agge samma dovārika,||
āvarāmi dvāraṃ Nigaṇṭhānaṃ nigaṇṭhīnaṃ,||
anāvaṭaṃ dvāraṃ Bhagavato bhikkhunaṃ bhikkhunīnaṃ||
upāsakānaṃ upāsikānaṃ;||
sace koci Nigaṇṭho āgacchati||
tam enaṃ tvaṃ evaṃ vadeyyāsi:|| ||

'Tiṭṭha bhante, mā pāvisi,||
ajja-t-agge Upāli gahapati samaṇassa Gotamassa sāvakattaṃ upagato,||
āvaṭaṃ dvāraṃ Nigaṇṭhānaṃ, nigaṇṭhīnaṃ,||
anāvaṭaṃ dvāraṃ Bhagavato bhikkhunaṃ bhikkhunīnaṃ||
upāsakānaṃ upāsikānaṃ||
sace te bhante piṇḍakena attho etth'eva tiṭṭha,||
etth,eva te āharissantī'" ti.|| ||

"Evaṃ bhante" ti kho dovāriko Upālissa gahapatissa paccassosi.|| ||

Assosi kho Dīgha-Tapassiṃ Nigaṇṭho:||
'Upāli kira gahapati samaṇassa Gotamassa sāvakattaṃ upagato' ti.|| ||

Atha kho Dīgha-Tapassiṃ Nigaṇṭho yena Nigaṇṭho Nātaputto ten'upasaṅkami.|| ||

Upasaṅkamitvā Nigaṇṭhaṃ Nātaputtaṃ etad avoca:|| ||

"Sutaṃ me taṃ bhante Upāli kira gahapati samaṇassa Gotamassa sāvakattaṃ upagato" ti.|| ||

"Aṭṭhānaṃ kho etaṃ Tapassi anavakāso yaṃ Upāli gahapati samaṇassa Gotamassa sāvakattaṃ upagaccheyya.|| ||

Ṭhānañ ca kho etaṃ vijjati yaṃ Samaṇo Gotamo Upālissa gahapatissa sāvakattaṃ upagaccheyyā" ti.|| ||

[381] Dutiyam pi kho Dīgha-Tapassiṃ Nigaṇṭho Nigaṇṭhaṃ Nātaputtaṃ etad avoca:|| ||

"Sutaṃ me taṃ bhante Upāli kira gahapati samaṇassa Gotamassa sāvakattaṃ upagato" ti.|| ||

"Aṭṭhānaṃ kho etaṃ Tapassi anavakāso yaṃ Upāli gahapati samaṇassa Gotamassa sāvakattaṃ upagaccheyya.|| ||

Ṭhānañ ca kho etaṃ vijjati yaṃ Samaṇo Gotamo Upālissa gahapatissa sāvakattaṃ upagaccheyyā" ti.|| ||

Tatiyam pi kho Dīgha-Tapassiṃ Nigaṇṭho Nigaṇṭhaṃ Nātaputtaṃ etad avoca:|| ||

"Sutaṃ me taṃ bhante Upāli kira gahapati samaṇassa Gotamassa sāvakattaṃ upagato" ti.|| ||

"Aṭṭhānaṃ kho etaṃ Tapassi anavakāso yaṃ Upāli gahapati samaṇassa Gotamassa sāvakattaṃ upagaccheyya.|| ||

Ṭhānañ ca kho etaṃ vijjati yaṃ Samaṇo Gotamo Upālissa gahapatissa sāvakattaṃ upagaccheyyā" ti.|| ||

"Handāhaṃ bhante gacchāmi yāva jānāmi yadi vā Upāli gahapati samaṇassa Gotamassa sāvakattaṃ upagato yadi vā no" ti.|| ||

"Gaccha tvaṃ Tapassi jānāhi yadi vā Upāli gahapati samaṇassa Gotamassa sāvakattaṃ upagato yadi vā no" ti.|| ||

Atha kho Dīgha-Tapassiṃ Nigaṇṭho yena Upālissa gahapatissa nivesanaṃ ten'upasaṅkami.|| ||

Addasā kho dovāriko Dīgha-Tapassiṃ Nigaṇṭhaṃ dūrato va āga-c-chantaṃ.|| ||

Disvāna Dīgha-Tapassiṃ Nigaṇṭhaṃ etad avoca:|| ||

"Tiṭṭha bhante, mā pāvisi,||
ajja-t-agge Upāli gahapati samaṇassa Gotamassa sāvakattaṃ upagato,||
āvaṭaṃ dvāraṃ Nigaṇṭhānaṃ, nigaṇṭhīnaṃ,||
anāvaṭaṃ dvāraṃ Bhagavato bhikkhunaṃ bhikkhunīnaṃ||
upāsakānaṃ upāsikānaṃ||
sace te bhante piṇḍakena attho etth'eva tiṭṭha,||
etth,eva te āharissantī" ti.|| ||

"Na me āvuso piṇḍakena attho" ti vatvā tato paṭinivattitvā yena Nigaṇṭho Nātaputto ten'upasaṅkami.|| ||

Upasaṅkamitvā Nigaṇṭhaṃ Nātaputtaṃ etad avoca:

"Saccaṃ yeva kho bhante yaṃ Upāli gahapati samaṇassa Gotamassa sāvakattaṃ upagato.|| ||

Etaṃ kho te ahaṃ bhante nālatthaṃ:|| ||

'Na kho me taṃ bhante ruccati yaṃ Upāli gahapati samaṇassa Gotamassa vādaṃ āropeyya.|| ||

Samaṇo hi bhante Gotamo māyāvī,||
āvaṭṭaniṃ māyaṃ jānāti,||
yāya añña-titthiyānaṃ sāvake āvaṭṭetī' ti.|| ||

Āvaṭṭo kho te bhante Upāli gahapati samaṇena Gotamena āvaṭṭaniyā māyāyā"ti.|| ||

"Aṭṭhānaṃ kho etaṃ Tapassi anavakāso yaṃ Upāli gahapati samaṇassa Gotamassa sāvakattaṃ upagaccheyya.|| ||

Ṭhānañ ca kho etaṃ vijjati yaṃ Samaṇo Gotamo Upālissa gahapatissa sāvakattaṃ upagaccheyyā" ti.|| ||

Dutiyam pi kho Dīgha-Tapassiṃ Nigaṇṭho Nigaṇṭhaṃ Nātaputtaṃ etad avoca:|| ||

"Saccaṃ yeva kho bhante yaṃ Upāli gahapati samaṇassa Gotamassa sāvakattaṃ [382] upagato.|| ||

Etaṃ kho te ahaṃ bhante nālatthaṃ:|| ||

'Na kho me taṃ bhante ruccati yaṃ Upāli gahapati samaṇassa Gotamassa vādaṃ āropeyya.|| ||

Samaṇo hi bhante Gotamo māyāvī,||
āvaṭṭaniṃ māyaṃ jānāti,||
yāya añña-titthiyānaṃ sāvake āvaṭṭetī' ti.|| ||

Āvaṭṭo kho te bhante Upāli gahapati samaṇena Gotamena āvaṭṭaniyā māyāyā"ti.|| ||

"Aṭṭhānaṃ kho etaṃ Tapassi anavakāso yaṃ Upāli gahapati samaṇassa Gotamassa sāvakattaṃ upagaccheyya.|| ||

Ṭhānañ ca kho etaṃ vijjati yaṃ Samaṇo Gotamo Upālissa gahapatissa sāvakattaṃ upagaccheyyā" ti.|| ||

Tatiyam pi kho dīgha Tapassī Nigaṇṭho Nigaṇṭhaṃ Nātaputtaṃ etad avoca:|| ||

"Saccaṃ yeva kho bhante yaṃ Upāli gahapati samaṇassa Gotamassa sāvakattaṃ upagato.|| ||

Etaṃ kho te ahaṃ bhante nālatthaṃ:|| ||

'Na kho me taṃ bhante ruccati yaṃ Upāli gahapati samaṇassa Gotamassa vādaṃ āropeyya.|| ||

Samaṇo hi bhante Gotamo māyāvī,||
āvaṭṭaniṃ māyaṃ jānāti,||
yāya añña-titthiyānaṃ sāvake āvaṭṭetī' ti.|| ||

Āvaṭṭo kho te bhante Upāli gahapati samaṇena Gotamena āvaṭṭaniyā māyāyā"ti.|| ||

"Aṭṭhānaṃ kho etaṃ Tapassi anavakāso yaṃ Upāli gahapati samaṇassa Gotamassa sāvakattaṃ upagaccheyya.|| ||

Ṭhānañ ca kho etaṃ vijjati yaṃ Samaṇo Gotamo Upālissa gahapatissa sāvakattaṃ upagaccheyyā.|| ||

Handa c'āhaṃ Tapassi gacchāmi yāya sāmaṃ yeva jānāmi,||
yadi vā Upāli gahapati samaṇassa Gotamassa sāvakattaṃ upagato yadi vā noti.|| ||

Atha kho Nigaṇṭho Nātaputto mahatiyā Nigaṇṭhaparisāya saddhiṃ yena Upālissa gahapatissa nivesanaṃ ten'upasaṅkami.|| ||

Addasā kho dovāriko Nigaṇṭhaṃ Nātaputtaṃ dūrato va āga-c-chantaṃ,||
disvāna Nigaṇṭhaṃ Nātaputtaṃ etad avoca:|| ||

"Tiṭṭha bhante, mā pāvisi,||
ajja-t-agge Upāli gahapati samaṇassa Gotamassa sāvakattaṃ upagato,||
āvaṭaṃ dvāraṃ Nigaṇṭhānaṃ, nigaṇṭhīnaṃ,||
anāvaṭaṃ dvāraṃ Bhagavato bhikkhunaṃ bhikkhunīnaṃ||
upāsakānaṃ upāsikānaṃ||
sace te bhante piṇḍakena attho etth'eva tiṭṭha,||
etth,eva te āharissantī" ti.|| ||

Tena hi samma dovārika,||
yena Upāli gahapati ten'upasaṅkama.|| ||

Upasaṅkamitvā Upāliṃ gahapatiṃ evaṃ vadehi:|| ||

'Nigaṇṭho bhante Nātaputto mahatiyā Nigaṇṭhaparisāya saddhiṃ bahi-dvāra-koṭṭhake ṭhito.|| ||

So te dassana-kāmo'" ti.|| ||

"Evaṃ bhante" ti kho dovāriko Nigaṇṭhassa Nātaputtassa paṭi-s-sutvā yena Upāli gahapati ten'upasaṅkami.|| ||

Upasaṅkamitvā Upāliṃ Gahapatiṃ etad avoca:|| ||

"Nigaṇṭho bhante Nātaputto mahatiyā Nigaṇṭhaparisāya saddhiṃ bahi-dvāra-koṭṭhake ṭhito,||
so te dassana-kāmo" ti.|| ||

"Tena hi samma dovārika,||
majjhamāya dvārasālāya āsanāni paññāpehī" ti.|| ||

"Evaṃ bhante" ti kho dovāriko Upālissa gahapatissa paṭi-s-sutvā majjhamāya dvārasālāya āsanāni paññā-petvā yena Upāli gahapati ten'upasaṅkami.|| ||

Upasaṅkamitvā Upāliṃ gahapatiṃ etad avoca:|| ||

"Paññattāni kho te bhante majjhamāya dvārasālāya āsanāni||
yassa dāni kālaṃ maññasī" ti.|| ||

Atha kho Upāli gahapati yena [383] majjhamā dvārasālā ten'upasaṅkami.|| ||

Upasaṅkamitvā yaṃ tattha āsanaṃ aggañ ca||
seṭṭhañ ca||
uttamañ ca||
paṇītañ ca||
tattha nisīditvā dovārikaṃ āmantesi:|| ||

"Tena hi samma-dovārika yena Nigaṇṭho Nātaputto ten'upasaṅkama.|| ||

Upasaṅkamitvā Nigaṇṭhaṃ Nātaputtaṃ evaṃ vadehi:|| ||

"Upāli bhante gahapati evam āha:|| ||

'Pavisa kira bhante sace ākaṅkhasī' ti.|| ||

"Evaṃ bhante" ti kho dovāriko Upālissa gahapatissa paṭi-s-sutvā yena Nigaṇṭho Nātaputto ten'upasaṅkami.|| ||

Upasaṅkamitvā Nigaṇṭhaṃ Nātaputtaṃ etad avoca:|| ||

"Upāli bhante gahapati evam āha:||
'Pavisa kira bhante sace ākaṅkhasī'" ti.|| ||

Atha kho Nigaṇṭho Nātaputto mahatiyā Nigaṇṭhaparisāya saddhiṃ yena majjhamā dvārasālā ten'upasaṅkami.|| ||

Atha kho Upāli gahapati yaṃ sudaṃ pubbe va yato passati Nigaṇṭhaṃ Nātaputtaṃ dūrato va āga-c-chantaṃ||
disvāna tato paccugantvā yaṃ tattha āsanaṃ aggañ ca||
seṭṭhañ ca||
uttamañ ca||
paṇītañ ca,||
taṃ uttarāsaṅgena pamajjitvā pariggahetvā nisīdāpeti.|| ||

So dāni yaṃ tattha āsanaṃ aggañ ca||
seṭṭhañ ca||
uttamañ ca||
paṇītañ ca||
tattha sāmaṃ nisīditvā Nigaṇṭhaṃ Nātaputtaṃ etad avoca:|| ||

"Saṅvijjante kho bhante āsanāni,||
sace ākaṅkhasi nisīdā" ti.|| ||

Evaṃ vutte Nigaṇṭho Nātaputto Upāliṃ gahapatiṃ etad avoca:|| ||

"Ummatto si tvaṃ gahapati,||
datto si tvaṃ gahapati.|| ||

Gacchām'ahaṃ bhante samaṇassa Gotamassa vādaṃ āropessāmīti gantvā mahatā si vādasaṅghāṭena paṭimukko āgato.|| ||

Seyyathā pi gahapati puriso aṇḍahārako gantvā ubbhatehi aṇaḍehi āgaccheyya.|| ||

Seyyathā vā pana gahapati puriso akkhikahārako gantvā ubbhatehi akkhīhi āgaccheyya.|| ||

Evam eva kho tvaṃ gahapati||
gacchām'ahaṃ bhante samaṇassa Gotamassa vādaṃ āropessāmīti gantvā mahatā si vādasaṅghāṭena paṭimukko āgato.|| ||

Āvaṭṭo si kho tvaṃ gahapati samaṇena Gotamena āvaṭṭaniyā māyāyā" ti.|| ||

"Bhaddikā bhante āvaṭṭanī māyā,||
kalyāṇī bhante āvaṭṭanī māyā.|| ||

Piyā me bhante ñātisā-lohitā imāya āvaṭṭaniyā āvaṭṭeyyuṃ,||
piyānam pi me assa ñātisā-lohitānaṃ dīgha-rattaṃ hitāya sukhāya.|| ||

Sabbe ce pi bhante khattiyā imāya āvaṭṭaniyā āvaṭṭeyyuṃ.|| ||

Sabbe sānam p'issa khattiyānaṃ dīgha-rattaṃ [384] hitāya sukhāya.|| ||

Sabbe ce pi bhante brāhmaṇā imāya āvaṭṭaniyā āvaṭṭeyyuṃ.|| ||

Sabbe sānam p'issa brāhmaṇānaṃ dīgha-rattaṃ hitāya sukhāya.|| ||

Sabbe ce pi bhante vessā imāya āvaṭṭaniyā āvaṭṭeyyuṃ.|| ||

Sabbe sānam p'issa vessānaṃ dīgha-rattaṃ hitāya sukhāya.|| ||

Sabbe ce pi bhante suddā imāya āvaṭṭaniyā āvaṭṭeyyuṃ.|| ||

Sabbe sānam p'issa suddānaṃ dīgha-rattaṃ hitāya sukhāya.|| ||

Sadevako ce pi Bhante loko sa-Mārako sabrahmako sa-s-samaṇa-brāhmaṇī pajā sadeva-manussā imāya āvaṭṭaniyā āvaṭṭeyya.|| ||

Sadeva-kassa p'issa lokassa samāra-kassa sabrahma-kassa sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya dīgha-rattaṃ hitāya sukhāya.|| ||

Tena hi bhante upamante karissāmi.|| ||

Upamāya p'idh'ekacce viññū purisā bhāsitassa atthaṃ ājānanti.|| ||

Bhūta-pubbaṃ bhante aññatarassa brāhmaṇassa jiṇṇassa vuddhassa mahallakassa daharā māṇavikā pajāpatī ahosi gabbhinī upavijañññā.|| ||

Atha kho bhante sā māṇavikā taṃ brāhmaṇaṃ etad avoca:|| ||

'Gaccha tvaṃ brāhmaṇa,||
āpaṇā makkaṭacchāpakaṃ kiṇitvā ānehi yo me kumārakassa kīḷāpanako bhavissatī' ti.|| ||

Evaṃ vutte bhante so brāhmaṇo taṃ māṇavikaṃ etad avoca:|| ||

'Āgamehi tāva bhoti yāva vijāyasi.|| ||

Sace tvaṃ bhoti kumārakaṃ vijāyissasi,||
tassa te ahaṃ āpaṇā makkaṭacchāpakaṃ kiṇitvā ānessāmi.|| ||

Yo te kumārakassa kīḷāpanako bhavissati.|| ||

Sace pana tvaṃ bhoti kumārikaṃ vijāyissasi,||
tassā te ahaṃ āpaṇā makkaṭacchāpikaṃ kiṇitvā ānessāmi.|| ||

Yā te kumārikāya kīḷāpanikā bhavissatī' ti.|| ||

Dutiyam pi kho bhante sā māṇavikā taṃ brāhmaṇaṃ etad avoca:|| ||

'Gaccha tvaṃ brāhmaṇa,||
āpaṇā makkaṭacchāpakaṃ kiṇitvā ānehi yo me kumārakassa kī'āpanako bhavissatī' ti.|| ||

Evaṃ vutte bhante so brāhmaṇo taṃ māṇavikaṃ etad avoca:

'Āgamehi tāva hoti yāva vijāyasi.|| ||

Sace tvaṃ hoti kumārakaṃ vijāyissasi,||
tassa te ahaṃ āpaṇā makkaṭacchāpakaṃ kiṇitvā ānessāmi.|| ||

Yo te kumārakassa kīḷāpanako bhavissati.|| ||

Sace pana tvaṃ bhoti kumārikaṃ vijāyissasi,||
tassā te ahaṃ āpaṇā makkaṭacchāpikaṃ kiṇitvā ānessāmi.|| ||

Yā te kumārikāya kīḷāpanikā bhavissatī' ti.|| ||

Tatiyam pi kho bhante sā māṇavikā taṃ brāhmaṇaṃ etad avoca:|| ||

'Gaccha tvaṃ brāhmaṇa āpaṇā makkaṭacchāpakaṃ kiṇitvā ānehi yo me kumārakassa kī'āpanako bhavissatī' ti.|| ||

Atha kho bhante se brāhmaṇo tassā māṇavikāya sāratto paṭibaddha-citto āpaṇā makkaṭacchāpakaṃ kiṇitvā ānetvā taṃ māṇavikaṃ etad avoca:

'Ayaṃ te bhoti āpaṇā makkaṭacchāpako [385] kiṇitvā ānīto yo te kumārakassa kīḷāpanako bhavissatī' ti.|| ||

Evaṃ vutte bhante sā māṇavikā taṃ brāhmaṇaṃ etad avoca:|| ||

'Gaccha tvaṃ brāhmaṇa,imaṃ makkaṭacchāpakaṃ ādāya yena Rattapāṇī rajakaputto ten'upasaṅkami.|| ||

Upasaṅkamitvā Rattapāṇiṃ rajakaputtaṃ evaṃ vadehi:

'Icchām'ahaṃ samma Rattapāṇī,||
imaṃ makkaṭacchāpakaṃ pītāvalepanaṃ nāma raṅgajātaṃ rañjitaṃ ākoṭitapaccākoṭitaṃ ubhato-bhāga-vimaṭṭhan' ti.|| ||

Atha kho bhante so brāhmaṇo tassā māṇavikāya sāratto paṭibaddha-citto taṃ makkaṭacchāpakaṃ ādāya yena Rattapāṇī rajakaputto ten'upasaṅkami.|| ||

Upasaṅkamitvā Rattapāṇiṃ rajakaputtaṃ etad avoca:|| ||

'Icchām'ahaṃ samma Rattapāṇī,||
imaṃ makkaṭacchāpakaṃ pītāvalepanaṃ nāma raṅgajātaṃ3 rañjitaṃ ākoṭitapaccākoṭitaṃ ubhato-bhāga-vimaṭṭhan' ti.|| ||

Evaṃ vutte bhante Rattapāṇī rajakaputto taṃ brāhmaṇaṃ etad avoca:|| ||

'Ayaṃ kho te bhante makkaṭacchāpako raṅgakkhamo hi kho,||
no ākoṭanakkhamo no vimajjanakkhamo' ti.|| ||

Evam eva kho bhante bālānaṃ Nigaṇṭhānaṃ vādo raṅgakkhamo hi kho bālānaṃ no paṇḍitānaṃ,||
no anuyogakkhamo,||
no vimajjanakkhamo.|| ||

Atha kho bhante so brāhmaṇo aparena samayena navaṃ dussayugaṃ ādāya yena Rattapāṇī rajakaputto ten'upasaṅkami.|| ||

Upasaṅkamitvā Rattapāṇiṃ rajakaputtaṃ etad avoca:|| ||

'Icchām'ahaṃ samma-Rattapāṇi,||
imaṃ navaṃ dussayugaṃ pitāvalepanaṃ nāma raṅgajātaṃ rañjitaṃ3 ākoṭitapaccākoṭitaṃ ubhato-bhāga-vimaṭṭhan' ti.|| ||

Evaṃ vutte bhante Rattapāṇī rajakaputto taṃ brāhmaṇaṃ etad avoca:|| ||

'Idaṃ kho te bhante navaṃ dussayugaṃ raṅgakkhamañc'eva ākoṭanakmañca vimajjanakkhamañcā' ti.|| ||

Evam eva kho bhante tassa Bhagavato vādo arahato Sammā Sambuddhassa raṅgakkhamo c'eva paṇḍitānaṃ no bālānaṃ,||
anuyogakkhamo ca vimajjanakkhamo cā" ti.|| ||

"Sarājikā kho taṃ gahapati parisā evaṃ jānāti:||
'Upāli gahapati Nigaṇṭhassa Nātaputtassa sāvako' ti.|| ||

Kassa taṃ gahapati sāvakaṃ dhāremā" ti?|| ||

Evaṃ vutte Upāli gahapati uṭṭhāy'āsanā ekaṃsaṃ uttarā-saṅgaṃ karitvā yena Bhagavā [386] ten'añjalim-panāmetvā Nigaṇṭhaṃ Nātaputtaṃ etad avoca:|| ||

"Tena hi bhante suṇāhi yassā'haṃ sāvako:|| ||

 

Dhīrassa vigatamohassa pabhinnakhīlassa vijitavijayassa,||
Anīghassa susamacittassa vuddhasīlassa sādhupaññassa,||
Vessantarassa vimalassa Bhagavato tassa sāvako'ham asmi.|| ||

Akathaṃ-kathissa Tusitassa vantalokāmisassa muditassa,||
Katasamaṇassa manujassa antimasarīrassa narassa,||
Anopamassa virajassa Bhagavato tassa sāvako'ham asmi.|| ||

Asaṃsayassa kulassa venayikassa sārathivarassa,||
Anuttarassa ruciradhammassa nikkaṅkha ssa pabhāsakarassa,||
Mānacchidassa vīrassa Bhagavato tassa sāvako'ham asmi.|| ||

Nisabhassa appameyyassa gambhīrassa monapattassa,||
Khemaṅkarassa vedassa dhamm'aṭṭhassa saṃvutattassa,||
Saṅgātigassa muttassa Bhagavato tassa sāvako'ham asmi.|| ||

Nāgassa pantasenassa khīṇasaṃyojanassa muttassa,||
Paṭimantakassa dhonassa pannaddhajassa vīta-rāgassa,||
Dantassa ni-p-papañcassa Bhagavato tassa sāvako'ham asmi.|| ||

Isisattamassa akuhassa tevijjassa brahmapattassa,||
Nahātakassa padakassa pa-s-saddhassa viditavedassa,||
Purindadassa Sakkassa Bhagavato tassa sāvako'ham asmi.|| ||

Ariyassa bhāvitattassa pattipattassa veyyākaraṇassa,||
Satīmato vipassissa anabhinatassa no apanatassa,||
Anejassa vasi-p-pattassa Bhagavato tassa sāvako'ham asmi.|| ||

SamMaggatassa jhāyissa ananugatantarassa suddhassa,||
Asitassa a-p-pahīnassa pavivittassa aggapattassa,||
Tiṇṇassa tārayantassa Bhagavato tassa sāvako'ham asmi.|| ||

Santassa bhūripaññassa mahā-paññassa vītalobhassa,||
Tathāgatassa Sugatassa appaṭi-puggalassa asamassa,||
Visāradassa nipuṇassa Bhagavato tassa sāvako'ham asmi.|| ||

Taṇhacchidassa Buddhassa vītadhūmassa anupalittassa,||
Āhuṇeyyassa yakkhassa uttamapuggalassa atulassa,||
Mahato yasaggapattassa Bhagavato tassa sāvako'hamasmī" ti.|| ||

 

"Kadā saññūḷhā pana te gahapati ime samaṇassa Gotamassa vaṇṇā" ti?|| ||

Seyyathā pi bhante nānāpupphānaṃ mahā- [387] puppharāsī,||
tam enaṃ dakkho mālākāro vā mālākārantevāsī vā vicittaṃ mālaṃ gantheyya,||
evam eva kho bhante so Bhagavā anekavaṇṇo aneka-satavaṇṇo.|| ||

Ko hi bhante vaṇṇārahassa vaṇṇaṃ na karissatī" ti|| ||

Atha kho Nigaṇṭhassa Bhagavato sakkāraṃ asahamānassa tatth'eva uṇhaṃ lohitaṃ mukhato uggañjīti.|| ||

Upāli Suttaṃ


Contact:
E-mail
Copyright Statement