Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
II. Majjhima-Paṇṇāsa
4. Rāja Vagga

Sutta 81

Ghaṭīkāra Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[45]

[1][chlm][pts][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Kosalesu cārikaṃ carati mahatā bhikkhu-saṅghena saddhiṃ.|| ||

Atha kho Bhagavā maggā okkamma aññatarasmiṃ padese sitaṃ pātvākāsi.|| ||

Atha kho āyasmato Ānandassa etad ahosi:|| ||

'Ko nu kho hetu, ko paccayo Bhagavato sitassa pātu-kammāya?|| ||

Na akāraṇe Tathāgatā sitaṃ pātu-karontī' ti.|| ||

Atha kho āyasmā Ānando ekaṃsaṃ cīvaraṃ katvā yena Bhagavā ten'añjalim paṇāmetvā Bhagavantaṃ etad avoca:|| ||

'Ko nu kho bhante hetu,||
ko paccayo Bhagavato sitassa pātu-kammāya,||
na akāraṇe Tathāgatā sitaṃ pātu-karontī' ti.

'Bhūta-pubbaṃ, Ānanda,||
imasmiṃ padese Vebhaḷiṅgaṃ nāma gāmani-gamo ahosi iddho c'eva phīto ca bahu-jano ākiṇṇamanusso.|| ||

Vebhaḷiṅgaṃ kho Ānanda,||
gāmani-gamaṃ Kassapo Bhagavā arahaṃ Sammā Sambuddho upanissāya vihāsi.|| ||

Idha sudaṃ, Ānanda,||
Kassapassa Bhagavato arahato Sammā Sambuddhassa ārāmo ahosi.|| ||

Idha sudaṃ Ānanda Kassapo Bhagavā arahaṃ Sammā Sambuddho nisinnako bhikkhu-saṅghaṃ ovadatī' ti.|| ||

Atha kho āyasmā Ānando catugguṇā saṅghāṭiṃ paññā-petvā Bhagavantaṃ etad avoca:|| ||

'Tena hi, bhante, Bhagavā nisīdatu.|| ||

Ev'ayaṃ bhūmippadeso dvīhi Arahantehī Sammā Sambuddhehi paribhūtto bhavissatī' ti.|| ||

Nisīdi Bhagavā paññatte āsane.|| ||

Nisajja kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi:|| ||

'Bhūta-pubbaṃ Ānanda,||
imasmiṃ padese Vebhaḷiṅgaṃ nāma gāmani-gamo ahosi iddho c'eva phito ca bahu-jano ākiṇṇamanusso.|| ||

Vebhaḷiṅgaṃ kho Ānanda,||
gāmani-gamaṃ Kassapo Bhagavā arahaṃ Sammā Sambuddho upanissāya vihāsi.|| ||

Idha sudaṃ, Ānanda,||
Kassapassa Bhagavato arahato Sammā Sambuddhassa ārāmo ahosi.|| ||

Idha sudaṃ, Ānanda,||
Kassapo Bhagavā arahaṃ Sammā Sambuddho nisinnako [46] bhikkhu-saṅghaṃ ovadati.|| ||

Vebhaḷiṅge kho, Ānanda, gāmani-game Ghaṭīkāro nāma kumbhakāro Kassapassa Bhagavato arahato Sammā Sambuddhassa upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Ghaṭīkārassa kho, Ānanda,||
kumbhakārassa Jotipālo nāma māṇavo sahāyo ahosi piyasahāyo.|| ||

Atha kho, Ānanda,||
Ghaṭīkāro kumbhakāro Jotipālaṃ māṇavaṃ āmantesi:|| ||

"Āyāma, samma Jotipāla,||
Kassapaṃ Bhagavantaṃ Arahantaṃ Sammā Sambuddhaṃ dassanāya upasaṅkamissāma.|| ||

Sādhusammataṃ hi me tassa Bhagavato dassanaṃ arahato Sammā Sambuddhassā" ti.|| ||

Evaṃ vutte, Ānanda,||
Jotipālo māṇavo Ghaṭīkāraṃ kumbhakāraṃ etad avoca:|| ||

"Alaṃ, samma Ghaṭīkāra,||
kiṃ pana tena muṇḍakena samaṇakena diṭṭhenā" ti?|| ||

Dutiyam pi kho Ānanda,||
Jotipālo māṇavo Ghaṭīkāra kumbhakāraṃ etad avoca:|| ||

"Āyāma, samma Jotipāla,||
Kassapaṃ Bhagavantaṃ Arahantaṃ Sammā Sambuddhaṃ dassanāya upasaṅkamissāma.|| ||

Sādhusammataṃ hi me tassa Bhagavato dassanaṃ arahato Sammā Sambuddhassā" ti.|| ||

Evaṃ vutte, Ānanda,||
Jotipālo māṇavo Ghaṭīkāraṃ kumbhakāraṃ etad avoca:|| ||

"Alaṃ, samma Ghaṭīkāra,||
kiṃ pana tena muṇḍakena samaṇakena diṭṭhenā" ti?|| ||

Tatiyam pi kho Ānanda,||
Jotipālo māṇavo Ghaṭīkāraṃ kumbhakāraṃ etad avoca:|| ||

"Āyāma, samma Jotipāla,||
Kassapaṃ Bhagavantaṃ Arahantaṃ Sammā Sambuddhaṃ dassanāya upasaṅkamissāma.|| ||

Sādhusammataṃ hi me tassa Bhagavato dassanaṃ arahato Sammā Sambuddhassā" ti.|| ||

Evaṃ vutte, Ānanda,||
Jotipālo māṇavo Ghaṭīkāraṃ kumbhakāraṃ etad avoca:|| ||

"Alaṃ, samma Ghaṭīkāra,||
kiṃ pana tena muṇḍakena samaṇakena diṭṭhenā" ti?|| ||

"Tena hi, samma Jotipāla,||
sottiṃ sināniṃ ādāya nadiṃ gamissāma sināyitun" ti.|| ||

"Evaṃ sammā" ti kho Ānanda,||
Jotipālo māṇavo Ghaṭīkārassa kumbhakārassa paccassosi.|| ||

Atha kho, Ānanda,||
Ghaṭīkāro ca kumbhakāro Jotipālo ca māṇavo sottiṃ sināniṃ ādāya nadiṃ agamaṃsu sināyituṃ.

Atha kho, Ānanda,||
Ghaṭīkāro kumbhakāro Jotipālaṃ māṇavaṃ āmantesi:|| ||

"Ayaṃ, samma Jotipāla,||
Kassapassa Bhagavato arahato Sammā Sambuddhassa avidūre ārāmo.|| ||

Āyāma samma Jotipāla,||
Kassapaṃ Bhagavantaṃ Arahantaṃ Sammā Sambuddhaṃ dassanāya upasaṅkamissāma.|| ||

Sādhusammataṃ hi me tassa Bhagavato dassanaṃ arahato Sammā Sambuddhassā" ti.|| ||

Evaṃ vutte Ānanda Jotipālo māṇavo Ghaṭīkāraṃ kumbhakāraṃ etad avoca:|| ||

"Alaṃ, samma Ghaṭīkāra,||
kiṃ pana [47] tena muṇḍakena samaṇakena diṭṭhenā" ti?|| ||

Dutiyam pi kho Ānanda Ghaṭīkāro kumbhakāro Jotipālaṃ māṇavaṃ etad avoca:|| ||

"Ayaṃ, samma Jotipāla,||
Kassapassa Bhagavato arahato Sammā Sambuddhassa avidūre ārāmo.|| ||

Āyāma samma Jotipāla,||
Kassapaṃ Bhagavantaṃ Arahantaṃ Sammā Sambuddhaṃ dassanāya upasaṅkamissāma.|| ||

Sādhusammataṃ hi me tassa Bhagavato dassanaṃ arahato Sammā Sambuddhassā" ti.|| ||

Evaṃ vutte Ānanda Jotipālo māṇavo Ghaṭīkāraṃ kumbhakāraṃ etad avoca:|| ||

"Alaṃ, samma Ghaṭīkāra,||
kiṃ pana tena muṇḍakena samaṇakena diṭṭhenā" ti?|| ||

Tatiyam pi kho Ānanda Ghaṭīkāro kumbhakāro Jotipālaṃ māṇavaṃ etad avoca:|| ||

"Ayaṃ samma Jotipāla,||
Kassapassa Bhagavato arahato Sammā Sambuddhassa avidūre ārāmo.|| ||

'Āyāma samma Jotipāla,||
Kassapaṃ Bhagavantaṃ Arahantaṃ Sammā Sambuddhaṃ dassanāya upasaṅkamissāma.|| ||

Sādhusammataṃ hi me tassa Bhagavato dassanaṃ arahato Sammā Sambuddhassā" ti.|| ||

Tatiyam pi kho Ānanda,||
Jotipālo māṇavo Ghaṭīkāraṃ kumbhakāraṃ etad avoca:|| ||

"Alaṃ samma Ghaṭīkāra,||
kiṃ pana tena muṇḍakena samaṇakena diṭṭhenā" ti?|| ||

Atha kho, Ānanda,||
Ghaṭīkāro kumabhakāro Jotipālaṃ māṇavaṃ ovaṭṭikāya parāmasitvā etad avoca:|| ||

"Ayaṃ samma Jotipāla,||
Kassapassa Bhagavato arahato Sammā Sambuddhassa avidūre ārāmo.|| ||

Āyāma samma Jotipāla,||
Kassapaṃ Bhagavantaṃ Arahantaṃ Sammā Sambuddhaṃ dassanāya upasaṅkamissāma.|| ||

Sādhusammataṃ hi me tassa Bhagavato dassanaṃ arahato Sammā Sambuddhassā" ti.|| ||

Atha kho, Ānanda,||
Jotipālo māṇavo ovaṭṭikaṃ viniveṭhetvā Ghaṭīkāraṃ kumbhakāraṃ etad avoca:|| ||

"Alaṃ samma Ghaṭīkāra,||
kiṃ pana tena muṇḍakena samaṇakena diṭṭhenā" ti?|| ||

Atha kho, Ānanda,||
Ghaṭīkāro kumbhakāro Jotipālaṃ māṇavaṃ sīsanahātaṃ kesesu parāmasitvā etad avoca:|| ||

"Ayaṃ, samma Jotipāla,||
Kassapassa Bhagavato avidūre ārāmo.|| ||

Āyāma, samma Jotipāla,||
Kassapaṃ Bhagavantaṃ arahataṃ Sammā Sambuddhaṃ dassanāya upasaṅkamissāma.|| ||

Sādhusammataṃ hi me tassa Bhagavato dassanaṃ arahato Sammā Sambuddhassā" ti.|| ||

Atha kho, Ānanda,||
Jotipālassa māṇavassa etad ahosi:|| ||

"Acchariyaṃ vata bho,||
abbhūtaṃ vata bho.|| ||

Yatra hi nāmāyaṃ Ghaṭīkāro kumbhakāro ittarajacco samāno amhākaṃ sīsanahātānaṃ kesesu parāmasitabbaṃ maññissati.|| ||

'Na vat'idaṃ orakaṃ maññe bhavissatī'" ti.|| ||

Ghaṭīkāraṃ kumbhakāraṃ etad avoca:|| ||

"Yāvetadohi pi, samma Ghaṭīkārā" ti.|| ||

"Yāvetadohi pi, samma Jotipāla,||
tathā hi pana [48] me sādhusammataṃ tassa Bhagavato dassanaṃ arahato Sammā Sambuddhassā" ti.|| ||

"Tena hi, samma Ghaṭīkāra,||
muñca gamissāmā" ti.|| ||

Atha kho, Ānanda,||
Ghaṭīkāro ca kumbhakāro Jotipālo ca māṇavo yena Kassapo Bhagavā arahaṃ Sammā Sambuddho ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Ghaṭīkāro kumbhakāro Kassapaṃ Bhagavantaṃ Arahantaṃ Sammā Sambuddhaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Jotipālo pana māṇavo Kassapena Bhagavatā arahatā Sammā Sambuddhena saddhiṃ sammodi,||
sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Ānanda,||
Ghaṭīkāro kumbhakāro Kassapaṃ Bhagavantaṃ Arahantaṃ Sammā Sambuddhaṃ etad avoca:|| ||

"Ayaṃ me, bhante,||
Jotipālo māṇavo sahāyo piyasahāyo,||
imassa Bhagavā dhammaṃ desetū" ti.|| ||

Atha kho, Ānanda,||
Kassapo Bhagavā arahaṃ Sammā Sambuddho Ghaṭīkārañ ca kumbhakāraṃ Jotipālañ ca māṇavaṃ dhammiyā kathāya sandassesi,||
samādapesi,||
samuttejesi,||
samp'ahaṃsesi.|| ||

Atha kho, Ānanda,||
Ghaṭīkāro ca kumbhakāro Jotipālo ca māṇavo Kassapena Bhagavatā arahatā Sammā Sambuddhena dhammiyā kathāya sanda-s-sitā||
samāda-pitā||
samutte-jitā||
samp'ahaṃsitā||
Kassapassa Bhagavato arahato Sammā Sambuddhassa bhāsitaṃ abhinan'ditvā anumo-ditvā uṭṭhāy'āsanā Kassapaṃ Bhagavantaṃ Arahantaṃ Sammā Sambuddhaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu.|| ||

Atha kho, Ānanda,||
Jotipālo māṇavo Ghaṭīkāraṃ kumbhakāraṃ etad avoca:|| ||

"Imaṃ nu tvaṃ, samma Ghaṭīkāra,||
dhammaṃ suṇanto,||
atha ca pana na agārasmā anagāriyaṃ pabbajasī" ti?|| ||

"Nanu maṃ, samma Jotipāla,||
jānāsi:||
andhe jiṇṇe mātā-pitaro posemī" ti?

"Tena hi, samma Ghaṭīkāra,||
ahaṃ agārasmā anagāriyaṃ pabbajissāmī" ti.|| ||

Atha kho, Ānanda,||
Ghaṭīkāro ca kumbhakāro Jotipālo ca māṇavo yena Kassapo Bhagavā arahaṃ Sammā Sambuddho [49] ten'upasaṅkamiṃsu.|| ||

Upasaṃkamitvā Kassapaṃ Bhagavantaṃ Arahantaṃ Sammā Sambuddhaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinno kho, Ānanda,||
Ghaṭīkāro kumbhakāro Kassapaṃ Bhagavantaṃ Arahantaṃ Sammā Sambuddhaṃ etad avoca:|| ||

"Ayaṃ me bhante,||
Jotipālo māṇavo sahāyo piyasahāyo.|| ||

Imaṃ Bhagavā pabbājetu" ti.|| ||

Alattha kho, Ānanda,||
Jotipālo māṇavo Kassapassa Bhagavato arahato Sammā Sambuddhassa santike pabbajjaṃ alattha upasampadaṃ.|| ||

Atha kho, Ānanda,||
Kassapo Bhagavā arahaṃ Sammā Sambuddho acir'ūpasampanne Jotipāle māṇave addhamāsūpasampanne Vebhaḷiṅge yath-ā-bhirantaṃ viharitvā yena Bārāṇasī tena cārikaṃ pakkāmi.|| ||

Anupubbena cārikaṃ caramāno yena Bārāṇasī tad avasari.|| ||

Tatra sudaṃ, Ānanda,||
Kassapo Bhagavā arahaṃ Sammā Sambuddho Bāraṇasiyaṃ viharati Isipatane Migadāye.|| ||

Assosi kho Ānanda, Kikī Kāsirājā:|| ||

"Kassapo kira Bhagavā arahaṃ Sammā Sambuddho Bārāṇasiṃ anuppatto,||
Bārāṇasiyaṃ viharati Isipatane Migadāye" ti.|| ||

Atha kho, Ānanda,||
Kikī Kāsirājā bhadrāni bhadrāni yānāni yojāpetvā bhadraṃ yānaṃ abhiruhitvā bhadrehi bhadrehi yānehi Bārāṇasiyā niyyāsi mahatā rājānubhāvena Kassapaṃ Bhagavantaṃ Arahantaṃ Sammā Sambuddhaṃ dassanāya.|| ||

Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattiko va yena Kassapo Bhagavā arahaṃ Sammā Sambuddho ten'upasaṅkami.|| ||

Upasaṅkamitvā Kassapaṃ Bhagavantaṃ Arahantaṃ Sammā Sambuddhaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho, Ānanda, Kikiṃ Kāsirājānaṃ Kassapo Bhagavā arahaṃ Sammā Sambuddho dhammiyā kathāya sandessesi,||
samādapesi,||
samuttejesi,||
samp'ahaṃsesi.|| ||

Atha kho, Ānanda,||
Kikī Kāsirājā Kassapena Bhagavatā arahatā Sammā Sambuddhena dhammiyā kathāya,||
sanda-s-sito,||
samāda-pito,||
samutte-jito,||
samp'ahaṃsito,||
Kassapaṃ Bhagavantaṃ Arahantaṃ Sammā Sambuddhaṃ etad avoca:|| ||

[50] "Adhivāsetu me, bhante,||
Bhagavā svātanāya bhattaṃ saddhiṃ bhikkhu-saṅghenā" ti.|| ||

Adhivāsesi kho, Ānanda,||
Kassapo Bhagavā arahaṃ Sammā Sambuddho tuṇhī-bhāvena.|| ||

Atha kho, Ānanda,||
Kikī Kāsirājā Kassapassa Bhagavato arahato Sammā Sambuddhassa adhivāsanaṃ viditvā uṭṭhāy'āsanā Kassapaṃ Bhagavantaṃ Arahantaṃ Sammā Sambuddhaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.|| ||

Atha kho, Ānanda,||
Kikī Kāsirājā tassa rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā paṇḍumuṭikassa sālino vicitakāḷakaṃ aneka-sūpaṃ aneka-vyañjanaṃ,||
Kassapassa Bhagavato arahato Sammā Sambuddhassa kālaṃ ārocāpesi:|| ||

"Kālo bhante, niṭṭhitaṃ bhattan" ti.|| ||

Atha kho, Ānanda,||
Kassapo Bhagavā arahaṃ Sammā Sambuddho pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya yena Kikissa Kāsirañño nivesanaṃ ten'upasaṅkami,||
upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhu-saṅghena.|| ||

Atha kho, Ānanda,||
Kikī Kāsirājā Buddhapamukhaṃ bhikkhu-saṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi,||
sampavāresi.|| ||

Atha kho, Ānanda,||
Kikī Kāsirājā Kassapaṃ Bhagavantaṃ Arahantaṃ Sammā Sambuddhaṃ bhuttāviṃ onita-patta-pāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Ānanda,||
Kikī Kāsirājā Kassapaṃ Bhagavantaṃ Arahantaṃ Sammā Sambuddhaṃ etad avoca:|| ||

"Adhivāsetu me, bhante,||
Bhagavā Bārāṇasiyaṃ vassāvāsaṃ,||
eva-rūpaṃ Saṅghassa upaṭṭhānaṃ bhavissatī" ti.|| ||

"Alaṃ mahārāja,||
adhivuttho me vassāvāso" ti.|| ||

Dutiyam pi kho, Ānanda,||
Kikī Kāsirājā Kassapaṃ Bhagavantaṃ Arahantaṃ Sammā Sambuddhaṃ etad avoca:|| ||

"Adhivāsetu me bhante,||
Bhagavā Bārāṇasiyaṃ vassāvāsaṃ,||
eva-rūpaṃ Saṅghassa upaṭṭhānaṃ bhavissatī" ti.|| ||

"Alaṃ mahārāja,||
adhivuttho me vassāvāso" ti.|| ||

Tatiyam pi kho Ānanda,||
Kikī Kāsirājā Kassapaṃ Bhagavantaṃ Arahantaṃ Sammā Sambuddhaṃ etad avoca:|| ||

"Adhivāsetu me bhante,||
Bhagavā Bārāṇasiyaṃ vassāvāsaṃ,||
eva-rūpaṃ Saṅghassa upaṭṭhānaṃ bhavissatī" ti.|| ||

"Alaṃ mahārāja,||
adhivuttho me vassāvāso" ti.|| ||

Atha kho, Ānanda, Kikissa Kāsirañño:|| ||

"Na me Kassapo Bhagavā [51] arahaṃ Sammā Sambuddho adivāseti Bārāṇasiyaṃ vassāvāsan" ti ahu-d-eva aññathattaṃ,||
ahu domanassaṃ.|| ||

Atha kho, Ānanda,||
Kikī Kāsirājā Kassapaṃ Bhagavantaṃ Arahantaṃ Sammā Sambuddhaṃ etad avoca:|| ||

"Atthi nu te bhante,||
añño koci mayā upaṭṭhākataro" ti?|| ||

"Atthi, mahārāja,||
Vebhaḷiṅgaṃ nāma gāmani-gamo.|| ||

Tattha Ghaṭīkāro nāma kumbhakāro.|| ||

So me upaṭṭhāko aggupaṭṭhāko.|| ||

Tuyhaṃ kho pana mahārāja:|| ||

'Na me Kassapo Bhagavā arahaṃ Sammā Sambuddho adivāseti Bārāṇasiyaṃ vassāvāsanti,||
atthi aññathattaṃ atthi domanassaṃ.'|| ||

Ta-y-idaṃ Ghaṭīkāre kumbhakāre n'atthi na ca bhavissati.|| ||

Ghaṭīkāro kho, mahārāja, kumabhakāro||
Buddhaṃ saraṇaṃ gato,||
dhammaṃ saraṇaṃ gato,||
Saṅghaṃ saraṇaṃ gato.|| ||

Ghaṭīkāro kho, mahārāja, kumbhakāro||
pāṇ-ā-tipātā paṭivirato,||
adinn'ādāna paṭivirato,||
kāmesu micchā-cārā paṭivirato,||
musā-vādā paṭivirato,||
surā-mera-yamajja-pamā-daṭṭhānā paṭivirato.|| ||

Ghaṭīkāro kho, mahārāja, kumbhakāro||
Buddhe avecca-p-pasādena samannāgato,||
dhamme avecca-p-pasādena samannāgato||
saṅghe avecca-p-pasādena samannāgato,||
ariya-kantehi sīlehi samannāgato.|| ||

Ghaṭīkāro kho, mahārāja, kumabhakāro||
dukkhe nikkaṅkho,||
dukkha-samudaye nikkaṅkho,||
dukkha-nirodhe nikkaṅkho,||
dukkha-nirodha-gāminiyā paṭipadāya nikkaṅkho.|| ||

Ghaṭīkāro kho, mahārāja, kumabhakāro||
eka-bhattiko brahma-cārī sīlavā kalyāṇa-dhammo.|| ||

Ghaṭīkāro kho, mahārāja, kumabhakāro||
nikkhittamaṇisuvaṇṇo,||
apetajāta-rūpa-rajato.|| ||

Ghaṭīkāro kho, mahārāja,||
kumbhakāro na musalena||
na sahatthā paṭhaviṃ khaṇati.|| ||

Yaṃ hoti kulapaluggaṃ vā mūsikukkāro vā taṃ kāmena āharitvā bhājanaṃ karitvā evam āha:|| ||

"Ettha yo icchati taṇḍulapabhivattāni vā||
muggapabhivattāni vā||
kalāyapabhivattāni vā||
nikkhi-pitvā yaṃ icchati taṃ haratu" ti.|| ||

Ghaṭīkāro kho, mahārāja, kumbhakāro||
andhe [52] jiṇṇe mātā-pitaro poseti.

Ghaṭīkāro kho, mahārāja, kumbhakāro||
pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā.

Ekam idāhaṃ, mahārāja,||
samayaṃ Vebhaḷiṅge gāmani-game viharāmi.|| ||

Atha khv'āhaṃ, maharāja,||
pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya yena Ghaṭīkārassa kumbhakārassa mātā-pitaro ten'upasaṅkamiṃ.|| ||

Upasaṅkamitvā Ghaṭīkārassa kumbhakārassa mātā-pitaro etad avocaṃ:|| ||

'Handa ko nu kho ayaṃ bhaggavo gato' ti?|| ||

'Nikkhanto kho te bhante upaṭṭhāko,||
ato kumhiyā odanaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjā' ti.|| ||

Atha khv'āhaṃ, mahārāja,||
kumbhiyā odanaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjitvā uṭṭhāy'āsanā pakkamiṃ.|| ||

Atha kho, mahārāja,||
Ghaṭīkāro kumbhakāro yena mātā-pitaro ten'upasaṅkami.|| ||

Upasaṅkamitvā mātā-pitaro etad avoca:|| ||

'Ko kumbhiyā odanaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjitvā uṭṭhāy āsanā pakkanto' ti?|| ||

'Kassapo tāta, Bhagavā arahaṃ Sammā Sambuddho kumbhiyā odanaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjitvā uṭṭhāy'āsanā pakkanto' ti.|| ||

Atha kho, maharāja,||
Ghaṭīkārassa kumbhakārassa etad ahosi:|| ||

'Lābhā vata me,||
su-laddhaṃ vata me||
yassa me Kassapo Bhagavā arahaṃ Sammā Sambuddho evaṃ ahivissattho' ti.|| ||

Atha kho mahārāja,||
Ghaṭīkāraṃ kumbhakāraṃ addhamāsaṃ pīti-sukhaṃ na vijahi sattāhaṃ mātā-pitunnaṃ.|| ||

Ekam idāhaṃ, mahārāja,||
samayaṃ tatth'eva Vebhaḷiṅge gāmani-game viharāmi.|| ||

Atha khv'āhaṃ, mahārāja,||
pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya yena Ghaṭīkārassa kumbhakārassa mātā-pitaro ten'upasaṅkamiṃ,||
upasaṅkamitvā Ghaṭīkārassa kumbhakārassa mātā-pitaro etad avocaṃ:|| ||

'Handa ko nu kho ayaṃ bhaggavo gato' ti?|| ||

'Nikkhanto kho te bhante,||
upaṭṭhāko,||
ato khaḷopiyā kummāsaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjā' ti.|| ||

Atha khv'āhaṃ, mahārāja,||
khaḷopiyā kummāsaṃ gahetvā pariyogā [53] sūpaṃ gahetvā paribhuñjitvā uṭṭhāy'āsanā pakkamiṃ.|| ||

Atha kho mahārāja,||
Ghaṭīkāro kumbhakāro yena mātā-pitaro ten'upasaṅkami,||
upasaṅkamitvā mātā-pitaro etad avoca:|| ||

'Ko khaḷopiyā kummāsaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjitvā uṭṭhāy āsanā pakkanto' ti?|| ||

'Kassapo tāta,||
Bhagavā arahaṃ Sammā Sambuddho khaḷopiyā kummāsaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjitvā uṭṭhāy āsanā pakkanto' ti.|| ||

Atha kho, mahārāja, Ghaṭīkārassa kumbhakārassa etad ahosi:|| ||

'Lābhā vata me,||
su-laddhaṃ vata me,||
yassa me Kassapo Bhagavā arahaṃ Sammā Sambuddho evaṃ abhavissattho' ti.|| ||

Atha kho, mahārāja,||
Ghaṭīkāraṃ kumbhakāraṃ addhamāsaṃ pīti-sukhaṃ na vijahi,||
sattāhaṃ mātā-pitunnaṃ.|| ||

Ekam idāhaṃ, mahārāja,||
samayaṃ tatth'eva Vebhaḷiṅge gāmani-game viharāmi.|| ||

Tena kho pana samayena kuṭi ovassati.|| ||

Atha khv'āhaṃ mahārāja,||
bhikkhū āmantesiṃ:|| ||

'Gacchatha bhikkhave,||
Ghaṭīkārassa kumbhakārassa nivesane tiṇaṃ jānāthā' ti.|| ||

Evaṃ vutte mahārāja,||
bhikkhū maṃ etad avocuṃ:|| ||

'N'atthi kho bhante,||
Ghaṭīkārassa kumbhakārassa nivesane tiṇaṃ,||
atthi ca khvāssa āvesanaṃ tiṇacchadanan' ti.|| ||

'Gacchatha bhikkhave, Ghaṭīkārassa kumbhakārassa āvesanaṃ uttiṇaṃ karothā' ti.|| ||

Atha kho te, mahārāja bhikkhū Ghaṭīkārassa kumabhakārassa āvesanaṃ uttiṇam akaṃsu.|| ||

Atha kho, mahārāja,||
Ghaṭīkārassa kumabhakārassa mātā-pitaro bhikkhū etad avocuṃ:|| ||

'Ke āvesanaṃ uttiṇaṃ karontī' ti?|| ||

'Bhikkhū, bhagini,||
Kassapassa Bhagavato arahato Sammā Sambuddhassa kuṭi ovassatī' ti.|| ||

'Haratha bhante,||
haratha bhadramukhā' ti.|| ||

Atha kho mahārāja,||
Ghaṭīkāro kumbhakāro yena mātā-pitaro ten'upasaṅkami,||
upasaṅkamitvā mātā-pitaro etad avoca:|| ||

'Ke āvesanaṃ uttiṇamakaṃsū' ti?|| ||

'Bhikkhū tāta,||
Kassapassa kira Bhagavato arahato Sammā Sambuddhassa kuṭi ovassatī' ti.|| ||

Atha kho mahārāja,||
Ghaṭīkārassa kumbhakārassa etad ahosi:|| ||

'Lābhā vata me,||
su-laddhaṃ vata me,||
yassa me Kassapo Bhagavā arahaṃ Sammā Sambuddho evaṃ abhivissattho' ti.|| ||

Atha kho mahārāja,||
Ghaṭīkāraṃ kumbha- [54] kāraṃ addhamāsaṃ pīti-sukhaṃ na vijahi,||
sattāhaṃ mātā-pitunnaṃ.|| ||

Atha kho taṃ, mahārāja āvesanaṃ sabbaṃ temāsaṃ ākāsacchadanaṃ aṭṭhāsi,||
na cātivassi.|| ||

Eva-rūpo ca, mahārāja,||
Ghaṭīkāro kumbhakāro ti.|| ||

Lābhā bhante,||
Ghaṭīkārassa kumbhakārassa,||
su-laddhaṃ.|| ||

Bhante, Ghaṭīkārassa kumbhakārassa yassa Bhagavā evaṃ abhivissattho ti.|| ||

Atha kho, Ānanda,||
Kikī Kāsirājā Ghaṭīkārassa kumbhakārassa pañca-mattāni taṇḍulavāhasatāni pāhesi paṇḍumuṭikassa sālino tadupiyañ ca sūpeyyaṃ.|| ||

Atha kho te, Ānanda,||
rājapurisā Ghaṭīkāraṃ kumbhakāraṃ upasaṅkamitvā etad avocuṃ:|| ||

"Imāni te bhante,||
pañca-mattāni taṇḍulavāhasatāni Kikinā Kāsirājena pahitāni paṇḍumuṭikassa sālino tadupiyañ ca sūpeyyaṃ.|| ||

'Tāni bhante, patigaṇhātu'" ti.|| ||

"Rājā kho bhahukicco bahu-karaṇiyo,||
alaṃ me rañño va hotū" ti.|| ||

Siyā kho pana te Ānanda, evam assa:|| ||

"Añño nūna tena samayena Jotipālo māṇavo ahosī" ti.|| ||

Na kho pan'etaṃ Ānanda, evaṃ daṭṭhabbaṃ.|| ||

Ahaṃ tena samayena Jotipālo māṇavo ahosin' ti.|| ||

Idam avoca Bhagavā atta-mano āyasmā Ānando Bhagavato bhāsitaṃ abhinandī ti.

Ghaṭīkāra Suttaṃ


 

Contact:
E-mail
Copyright Statement