Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
II. Majjhima-Paṇṇāsa
4. Rāja Vagga

Sutta 86

Aṅgulimāla Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[97]

[1][edmn][chlm][pts][than][ntbb][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tena kho pana samayena rañño Pasenadissa Kosalassa vijite coro Aṅgulimālo nāma hoti luddo lohitapāṇī hatapahate niviṭṭho adayā-panno pāṇa-bhutesu.|| ||

Tena gāmā pi agāmā katā,||
nigamā pi [98] anigamā katā,||
janapadā pi ajanapadā katā.|| ||

So manusse vadhitvā vadhitvā aṅgulīnaṃ mālaṃ dhāreti.|| ||

3. Atha kho Bhagavā pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya Sāvatthīṃ piṇḍāya pāvisi.|| ||

Sāvatthiyaṃ piṇḍāya caritvā pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto sen'āsanaṃ saṃsāmetvā patta-cīvaraṃ ādāya yena coro Aṅgulimālo ten'addhāna-maggaṃ paṭipajji.|| ||

Addasaṃsu kho gopālakā pasupālakā kassakā padāvino Bhagavantaṃ yena coro Aṅgulimālo ten'addhāna-maggaṃ paṭipannaṃ disvā Bhagavantaṃ etad avocuṃ:|| ||

Mā samaṇa,||
etaṃ Maggaṃ paṭipajji,||
etasmiṃ samaṇa,||
magge coro Aṅgulimālo nāma luddo lohitapāṇī hatapahate niviṭṭho adayā-panno pāṇabhūtesu.|| ||

Tena gāmā pi agāmā katā,||
nigamā pi anigamā katā,||
janapadā pi ajanapadā katā.|| ||

So manusse vadhitvā vadhitvā aṅgulīnaṃ mālaṃ dhāreti.|| ||

Etaṃ hi samaṇa,||
Maggaṃ dasa pi purisā||
vīsatim pi purisā||
tiṃsam pi purisā||
cattārīsam pi purisā||
paññāsam pi purisā||
saṃharitvā saṃharitvā paṭipajjanti||
te pi corassa Aṅgulimālassa hatthatthaṃ gacchantī' ti.|| ||

Evaṃ vutte Bhagavā tuṇhī-bhūto agamāsi.|| ||

Dutiyam pi kho gopālakā pasupālakā kassakā pathāvino Bhagavantaṃ etad avocuṃ|| ||

Mā samaṇa,||
etaṃ Maggaṃ paṭipajji,||
etasmiṃ samaṇa,||
magge coro Aṅgulimālo nāma luddo lohitapāṇī hatapahate niviṭṭho adayā-panno pāṇabhūtesu.|| ||

Tena gāmā pi agāmā katā,||
nigamā pi anigamā katā,||
janapadā pi ajanapadā katā.|| ||

So manusse vadhitvā vadhitvā aṅgulīnaṃ mālaṃ dhāreti.|| ||

Etaṃ samaṇa,||
Maggaṃ dasa pi purisā||
vīsatim pi purisā||
tiṃsam pi purisā||
cattārīsam pi purisā||
paññāsam pi purisā||
saṃharitvā saṃharitvā paṭipajjanti||
te pi corassa Aṅgulimālassa hatthatthaṃ gacchantī' ti.|| ||

Dutiyam pi kho Bhagavā tuṇhī-bhūto agamāsi.|| ||

Tatiyam pi kho gopālakā pasupālakā kassakā pathāvino Bhagavantaṃ etad avocuṃ|| ||

Mā samaṇa,||
etaṃ Maggaṃ paṭipajji,||
etasmiṃ samaṇa,||
magge coro Aṅgulimālo nāma luddo lohitapāṇī hatapahate niviṭṭho adayā-panno pāṇabhūtesu.|| ||

Tena gāmā pi agāmā katā,||
nigamā pi anigamā katā,||
janapadā pi ajanapadā katā.|| ||

So manusse vadhitvā vadhitvā aṅgulīnaṃ mālaṃ dhāreti.|| ||

Etaṃ samaṇa,||
Maggaṃ dasa pi purisā||
vīsatim pi purisā||
tiṃsam pi purisā||
cattārīsam pi purisā||
paññāsam pi purisā||
saṃharitvā saṃharitvā paṭipajjanti||
te pi corassa Aṅgulimālassa hatthatthaṃ gacchantī' ti.|| ||

Tatiyam pi kho Bhagavā tuṇhī-bhūto agamāsi.|| ||

4. Addasā kho coro Aṅgulimālo Bhagavantaṃ dūrato va āga-c-chantaṃ,||
disvān'assa etad ahosi:|| ||

Acchariyaṃ vata, bho,||
abbhūtaṃ vata, bho.|| ||

Imaṃ hi Maggaṃ dasa pi purisā,||
vīsatim [99] pi purisā,||
tiṃsam pi purisā,||
cattārisampi purisā,||
paññāsam pi purisā||
saṃharitvā saṃharitvā paṭipajjanti,||
te pi mama hatthatthaṅgacchanti.|| ||

Atha ca panāyaṃ samaṇo eko adutiyo pasayha maññe āgacchati.|| ||

Yan nūn-ā-haṃ imaṃ samaṇaṃ jīvitā voropeyyan' ti?|| ||

Atha kho coro Aṅgulimālo asicammaṃ gahetvā dhanukalāpaṃ sannayahitvā Bhagavantaṃ piṭṭhito piṭṭhito anubandhi.|| ||

5. Atha kho Bhagavā tathā-rūpaṃ iddhābhisaṅkhāraṃ abhiṅkhāsi.|| ||

Yathā coro Aṅgulimālo Bhagavantaṃ pakatiyā gacchantaṃ sabbatthāmena gacchanto na Sakkoti sampāpuṇituṃ.|| ||

Atha kho corassa Aṅgulimālassa etad ahosi:|| ||

Acchariyaṃ vata bho||
abbhūtaṃ vata bho.|| ||

Ahaṃ hi pubbe hatthim pi dhāvantaṃ anupatitvā gaṇhāmi,||
assam pi dhāvantaṃ anupatitvā gaṇhāmi,||
ratham pi dhāvantaṃ anupatitvā gaṇhāmi,||
migam pi dhāvantaṃ anupatitvā gaṇhāmi.|| ||

Atha ca panāhaṃ imaṃ samaṇaṃ pakatiyā gacchantaṃ sabbatthāmena gacchanto na Sakkomi sampāpuṇitun' ti.|| ||

ṭhito Bhagavantaṃ etad avoca:|| ||

Tiṭṭha samaṇa,||
tiṭṭha samaṇā ti.|| ||

Ṭhito ahaṃ Aṅgulimāla,||
tvañ ca tiṭṭhā ti.|| ||

Atha kho corassa Aṅgulimālassa etad ahosi:|| ||

Ime kho samaṇā Sakya-puttiyā sacca-vādino saccapaṭiññā.|| ||

Atha ca panāyaṃ samaṇo gacchaṃ yev'aha:||
ṭhito ahaṃ, Aṅgulimāla,||
tvañ ca tiṭṭhā' ti.|| ||

Yan nūn-ā-haṃ imaṃ samaṇaṃ puccheyyanti.|| ||

6. Atha kho coro Aṅgulimālo Bhagavantaṃ gāthāya ajjhabhāsi:|| ||

Gacchaṃ vadesi samaṇa ṭhito'mhi||
Mamañ ca brūsi ṭhitaṃ aṭṭhito ti,||
Pucchāmi taṃ samaṇa etam atthaṃ||
Kathaṃ ṭhito tvaṃ aham aṭṭhito'mhī' ti?||
Ṭhito ahaṃ, 'Aṅgulimāla sabbadā||
Sabbesu bhūtesu nidhāya daṇḍaṃ,||
Tuvañ ca pāṇesu asaññato'si||
Tasmā ṭhito'haṃ tuvam aṭṭhito'sī' ti.||
[100] Cirassaṃ vata me mahito mahesī||
Mahāvanaṃ samaṇo'yaṃ paccavādi,||
So'haṃ cirassā pahassaṃ pāpaṃ||
Sutvāna gāthaṃ tava dhammayuttaṃ.||
Itv'eva coro asiṃ āvudhañ ca||
Sobbhe papāte narake anvakāri,||
Avandi coro Sugatassa pāde||
Tatth'eva naṃ pabbajjaṃ ayāci.||
Buddho ca kho kāruṇiko mahesi||
Yo Satthā lokassa sa-devakassa,||
Tam 'ehi bhikkhū' ti tadā avoca||
Es'eva tassa ahu bhikkhubhāvo' ti.|| ||

7. Atha kho Bhagavā āyasmatā Aṅgulimālena pacchā-samaṇena yena Sāvatthī tena cārikaṃ pakkāmi.|| ||

Anupubbena cārikaṃ caramāno yena Sāvatthī tad avasari.|| ||

Tatra sudaṃ Bhagavā Sāvatthīyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

8. Tena kho pana samayena rañño Pasenadissa Kosalassa antepuradvāre mahā-jana-kāyo sanni-patitvā uccā-saddo mahā-saddo hoti.|| ||

Coro te deva,||
vijite Aṅgulimālo nāma luddo lohitapāṇī hatapahate niviṭṭho adayā-panno pāṇabhūtesu.|| ||

Tena gāmā pi agāmā katā,||
nigamā pi anigamā katā,||
janapadā pi ajanapadā katā.|| ||

So manusse vadhitvā vadhitvā aṅgulīnaṃ mālaṃ dhāreti.|| ||

Taṃ devo paṭisedhetu' ti.|| ||

9. Atha kho rājā Pasenadi Kosalo pañca-mattehi assasatehi Sāvatthīyā ni-k-khami.|| ||

Divādivassa yen'ārāmo tena pāyāsi.|| ||

Yāvatikā yānassa bhūmi,||
yānena gantvā yānā paccorohitvā pattiko va yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā [101] Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho rājānaṃ Pasenadiṃ Kosalaṃ Bhagavā etad avoca:|| ||

Kin nu te maharāja,||
rājā Māgadho Seniyo Bimbisāro kupito,||
Vesālikā vā Licchavī,||
aññe vā paṭirājāno' ti?|| ||

10. Na kho me bhante,||
rājā Māgadho Seniyo Bimbisāro kupito,||
na pi Vesālikā Licchavī,||
na pi aññe paṭirājāno.|| ||

Coro me bhante,||
vijite Aṅgulimālo nāma luddo lohitapāṇi hatapahate niviṭṭho adayā-panno pāṇabhūtesu.|| ||

Tena gāmā pi agāmā katā,||
nigamā pi anigamā katā,||
janapadā pi ajanapadā katā.|| ||

So manusse vadhitvā vadhitvā aṅgulīnaṃ mālaṃ dhāreti.|| ||

Nāhaṃ bhante paṭisedhissāmī ti.|| ||

11. Sace pana tvaṃ mahārāja,||
Aṅgulimālaṃ passeyyāsi kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabba-jitaṃ,||
virataṃ pāṇ-ā-tipātā virataṃ adinn'ādānā virataṃ||
musā-vādā eka-bhattikaṃ||
brahma-cāriṃ||
sīlavantaṃ||
kalyāṇa-dhammaṃ,||
kinti naṃ kareyyāsī ti?||| ||

Abhivādeyyāma vā bhante,||
paccuṭṭheyyāma vā,||
āsanena vā nimanteyyāma,||
abhinimanteyyāma pi naṃ cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārehi,||
dhammikaṃ vā assa rakkhāvaraṇaguttiṃ saṃvidaheyyāma.|| ||

Kuto pan'assa bhante,||
du-s-sīlassa pāpa-dhammassa eva-rūpo sīlasaṃyamo bhavissatī ti?|| ||

12. Tena kho pana samayen'āyasmā Aṅgulimālo Bhagavato avidūre nisinno hoti.|| ||

Atha kho Bhagavā dakkhiṇaṃ bāhaṃ paggahetvā rājānaṃ Pasenadiṃ Kosalaṃ etad avoca:|| ||

'Eso maharāja, Aṅgulimālo' ti.|| ||

Atha kho rañño Pasenadissa Kosalassa ahu-d-eva bhayaṃ ahu chamhitattaṃ ahu lomahaṃso.|| ||

Atha kho Bhagavā rājānaṃ Pasenadiṃ Kosalaṃ bhītaṃ saṃviggaṃ loma-haṭṭha-jātaṃ viditvā rājānaṃ Pasenadiṃ Kosalaṃ etad avoca:|| ||

Mā bhāyi maharāja,||
mā bhāyi mahārāja,||
n'atthi te ato bhayanti.|| ||

Atha kho rañño Pasenadissa Kosalassa yaṃ ahosi bhayaṃ [102] vā chamhitattaṃ vā lomahaṃso vā,||
so paṭippassamhī.|| ||

Atha kho rājā Pasenadi Kosalo yen'āyasmā Aṅgulimālo ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmantaṃ Aṅgulimālaṃ etad avoca:|| ||

'Ayyo no bhante, Aṅgulimālo' ti?|| ||

'Evaṃ Mahārājā' ti.|| ||

'Kathaṃgotto bhante, ayyassa pitā,||
kathaṃgottā mātā' ti?|| ||

'Gaggo kho mahārāja, pitā,||
Mantānī mātā' ti.|| ||

Abhiramatu bhante, ayyo Gaggo Mantāniputto.|| ||

Aham ayyassa Gaggassa Mantāniputtassa ussukkaṃ karissāmi cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārānan ti.|| ||

13. Tena kho pana samayen'āyasmā Aṅgulimālo āraññako hoti piṇḍa-pātiko paṃsukuliko te-cīvariko.|| ||

Atha kho āyasmā Aṅgulimālo rājānaṃ Pasenadiṃ Kosalaṃ etad avoca:|| ||

Alaṃ mahārāja,||
paripuṇṇaṃ me ticīvaran ti.|| ||

Atha kho rājā Pasenadi Kosalo yena Bhagavā,||
ten'upasaṅkami,||
upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho rājā Pasenadi Kosalo Bhagavantaṃ etad avoca:|| ||

Acchariyaṃ bhante,||
abbhūtaṃ bhante,||
yāvañ c'idaṃ bhante,||
Bhagavā adantānaṃ dametā asantānaṃ sametā aparinibbutānaṃ parinibbāpetā||
yaṃ hi mayaṃ bhante,||
nāsakkhimhā daṇḍena pi satthena pi dametuṃ.|| ||

So Bhagavatā adaṇḍena asatthen'eva danto.|| ||

Handa dāni mayaṃ bhante,||
gacchāma bahu-kiccā mayaṃ bahu-karaṇiyā ti.|| ||

Yassa dāni tvaṃ mahārāja,||
kālaṃ maññasīti.|| ||

Atha kho rājā Pasenadi Kosalo uṭṭhāy'āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.|| ||

14. Atha kho āyasmā Aṅgulimālo pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya Sāvatthīṃ piṇḍāya pāvisi.|| ||

Addasā kho āyasmā Aṅgulimālo Sāvatthīyaṃ sapadānaṃ piṇḍāya caramāno aññataraṃ itthiṃ mūḷhagabbhaṃ vighātagabhaṃ disvān' [103] assa etad ahosi:|| ||

Kilissanti vata bho sattā||
kilissanti vata bho sattā' ti.|| ||

Atha kho āyasmā Aṅgulimālo Sāvatthīyaṃ piṇḍāya caritvā pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi,||
eka-m-antaṃ nisinno kho āyasmā Aṅgulimālo Bhagavantaṃ etad avoca:|| ||

Idh'āhaṃ bhante,||
pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya Sāvatthīṃ piṇḍāya pāvisiṃ addasaṃ kho ahaṃ bhante,||
Sāvatthīyaṃ sapadānaṃ piṇḍāya caramāno aññataraṃ itthiṃ mūḷhagabbhaṃ vighātagabbhaṃ disvāna me etad ahosi:|| ||

Kilissanti vata bho sattā,||
kilissanti vata bho sattā' ti.|| ||

15. Tena hi tvaṃ Aṅgulimāla,||
yena Sāvaitthi ten'upasaṅkama||
upasaṅkamitvā taṃ itthiṃ evaṃ vadehi:|| ||

Yato ahaṃ bhagini jāto nābhijānāmi sañcicca pāṇaṃ jīvitā voropetā.|| ||

Tena saccena sotthi te hotu,||
sotthi gabbhassā' ti.|| ||

So hī nūna me bhante,||
sampajānamusā-vādo bhavissati,||
mayā hi bhante,||
bahū sañcicca pāṇā jīvitā voropitā ti.|| ||

Tena hi tvaṃ Aṅgulimāla,||
yena Sāvaitthi ten'upasaṅkama||
upasaṅkamitvā taṃ itthiṃ evaṃ vadehi:|| ||

Yato ahaṃ bhagini,||
ariyāya jātiyā jāto nābhijānāmi sañcicca pāṇaṃ jīvitā voropetā.|| ||

Tena saccena sotthi te hotu sotthi gabbhassā' ti.|| ||

"Evaṃ bhante" ti kho āyasmā Aṅgulimālo Bhagavato,||
paṭisutvā yena Sāvaitthi ten'upasaṅkama||
upasaṅkamitvā taṃ itthiṃ etad avoca|| ||

Yato ahaṃ bhagini,||
āriyāya jātiyā jāto,||
nābhijānāmi sañcicca pāṇaṃ jīvitā voropetā,||
tena saccena sotthi te hotu sotthi gabbhassā' ti.|| ||

Atha kho sotth'itthiyā ahosi sotthi gabbhassa.|| ||

16. Atha kho āyasmā Aṅgulimālo eko vūpakaṭṭho appamatto ātāpī pahit'atto viharanto na cirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti.|| ||

Tad anuttaraṃ Brahma-cariyaṃ pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihāsi.|| ||

Khīṇā jāti,||
vusita Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ [104] itthattāyāti abbhaññāsi.|| ||

Aññataro ca kho pan'āyasmā Aṅgulimālo arahataṃ ahosi.|| ||

17. Atha kho āyasmā Aṅgulimālo pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya Sāvatthīṃ piṇḍāya pāvisi,||
tena kho pana samayena aññena pi leḍḍu khitto āyasmato Aṅgulimālassa kāye nipatati,||
aññena pi daṇḍo khitto āyasmato Aṅgulimālassa kāye nipatati,||
aññena pi sakkharā khittā āyasmato Aṅgulimālassa kāye nipatati.|| ||

Atha kho āyasmā Aṅgulimālo bhinnena sīsena lohitena galantena bhinnena pattena vipphālitāya saṃghāṭiyā yena Bhagavā ten'upasaṅkami.|| ||

Addasā kho Bhagavā āyasmantaṃ Aṅgulimālaṃ dūrato va āga-c-chantaṃ,||
disvā āyasmantaṃ Aṅgulimālaṃ etad avoca:|| ||

Adhivāsehi tvaṃ brāhmaṇa,||
adhivāsehi tvaṃ brāhmaṇa,||
yassa kho tvaṃ kammassa vipākena bahūni vassāni bahūni vassa-satāni bahūni vassa-sahassāni Niraye pacceyyāsi.|| ||

Tassa tvaṃ brāhmaṇa,||
kammassa vipākaṃ diṭṭhe'va dhamme paṭisaṃvedesī' ti.|| ||

18. Atha kho āyasmā Aṅgulimālo rahogato paṭisallīno vimutti-sukhaṃ paṭisaṃvedi tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:|| ||

Yo pubbe pamajjitvāna pacchā so na p-pamajjati,||
So'maṃ lokaṃ pabhāseti abbhā mutto va candimā.|| ||

Yassa pāpaṃ kataṃ kammaṃ kusalena pithīyati,||
So'maṃ lokaṃ pabhāseti abbhā mutto va candimā.|| ||

Yo have daharo bhikkhu yuñjati Buddha-sāsane,||
So'maṃ lokaṃ pabhaseti abbhā mutto va candimā.|| ||

Disā hi me dhammakathaṃ suṇantu||
Disā hi me yuñjantu Buddha-sāsane,||
Disā hi me te manusse bhajantu||
Ye'dhammam evādapayanti santo.|| ||

[105] Disā hi me khantivādānaṃ avirodhappasaṃsinaṃ,||
Suṇantu dhammaṃ kālena tañ ca anuvidhīyantu.|| ||

Na hi jātu so mamaṃ hiṃse aññaṃ vā pana kañcinaṃ,||
Pappuyya paramaṃ santiṃ rakkheyya tasathāvare.|| ||

Udakaṃ hi nayanti nettikā, usukārā namayanti tejanaṃ,||
Dāruṃ namayanti tacchakā, attāṇaṃ damayanti paṇḍitā.|| ||

Daṇḍen'eke damayanti aṅkusehi kasāhi ca:||
Adaṇḍena asatthena ahaṃ antomhi tādinā.|| ||

'Ahiṃsako' ti me nāmaṃ hiṃsakassa pure sato,||
Ajjāhaṃ saccanāmo'mhi, na naṃ hiṃsāmi kiñcinaṃ.|| ||

Coro ahaṃ pure āsiṃ Aṅgulimālo' ti vissuto,||
Vuyhamāno mahoghena Buddhaṃ saraṇam āgamaṃ.|| ||

Lohitapāṇī pure āsiṃ Aṅgulimālo' ti vissuto,||
Saraṇāgamanaṃ passa; bhavanetti samūhatā.|| ||

Tādisaṃ kammaṃ katvāna bahuṃ duggatigāminaṃ||
Phuṭṭho kammavipākena anaṇo bhuñjāmi bhojanaṃ.|| ||

Pamādam anuyuñjanti bālā dummedhino janā.||
Appamādaṃ ca medhāvī dhanaṃ seṭṭhaṃ va rakkhati.|| ||

Mā pamādam anuyuñjetha mā kāmaratisanthavaṃ,||
Appamatto hi jhāyanto pappoti paramaṃ sukhaṃ.|| ||

Sā-gataṃ nāpagataṃ, n'etaṃ dummantitaṃ mama,||
paṭibhattesu dhammesu yaṃ seṭṭhaṃ tad upāgamaṃ.|| ||

Sā-gataṃ nāpagataṃ na-y-idaṃ dummantitaṃ mama,||
Tisso vijjā anuppattā, kataṃ Buddhassa sāsanaṃ.|| ||

Aṅgulimāla Suttaṃ


 

Contact:
E-mail
Copyright Statement