Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
II. Majjhima-Paṇṇāsa
5. Brāhmaṇa Vagga

Sutta 99

Subha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[196]

[1][chlm][pts][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā sāvattiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayena subho māṇavo Todeyya-putto Sāvatthīyaṃ paṭivasati aññatarassa gahapatissa nivesane kenacid-eva karaṇīyena.|| ||

Atha kho subho māṇavo Todeyya-putto yassa gahapatissa nivesane paṭivasati,||
taṃ gahapatiṃ etad avoca: sutaṃ me taṃ gahapati,||
avīvittā Sāvatthī Arahantehī' ti.|| ||

Kannu khvajja samaṇaṃ vā brāhmaṇaṃ vā payirupāseyyāmā' ti?|| ||

[197]Ayaṃ bhante,||
Bhagavā Sāvatthīyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Taṃ bhante,||
Bhagavantaṃ payirupāsassū' ti.|| ||

Atha kho subho māṇavo Todeyya-putto tassa gahapatissa paṭi-s-sutvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi,||
sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho subho māṇavo tedeyyaputto Bhagavantaṃ etad avoca:|| ||

Brāhmaṇā bho Gotama,||
evam āhaṃsu: gahaṭṭho ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ,||
na pabba-jito ārādhako hoti ñāyaṃ dhammaṃ kusalan' ti.|| ||

Idha bhavaṃ Gotamo kimāhāti?|| ||

Vibhajjavādo kho ahamettha māṇava,||
nāhamettha ekaṃsavādo,||
gihi'ssa vāhaṃ māṇava,||
pabba-jitassa vā micchā-paṭipattiṃ na vaṇṇemi.|| ||

Gihī vā hī māṇava,||
pabba-jito vā micchā-paṭipanno micchā-paṭipannādhīkaraṇahetu na ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ.|| ||

Gihi'ssa vāhaṃ māṇava,||
pabba-jitassa vā sammā-paṭipattiṃ vaṇṇemi.|| ||

Gihī vā hī māṇava,||
pabba-jito vā sammā-paṭipanno sammā-paṭipannādhikaraṇahetu ārādhako hoti ñāyaṃ dhammaṃ kusalan' ti.|| ||

Brāhmaṇā bho Gotama,||
evam āhaṃsu:'mahaṭṭhamidaṃ mahākiccaṃ mahādhikaraṇaṃ mahāsamārambhaṃ gharāvāsakamma-ṭ-ṭhānaṃ maha-p-phalaṃ hoti appaṭṭhamidaṃ appakiccaṃ appādhikaraṇaṃ appasamārambhaṃ pabbajjākamma-ṭ-ṭhānaṃ appaphalaṃ hotī' ti.|| ||

Idha bhavaṃ Gotamo kimāhāti?|| ||

Etthāpi kho ahaṃ māṇava,||
vibhajjavādo,||
nāhamettha ekaṃsavādo.|| ||

Atthi māṇava,||
kamma-ṭ-ṭhānaṃ mahaṭṭhaṃ mahākiccaṃ mahādhikaraṇaṃ mahāsamārambhaṃ vipajjamānaṃ appaphalaṃ hoti.|| ||

Atthi māṇava,||
kamma-ṭ-ṭhānaṃ mahaṭṭhaṃ mahākiccaṃ mahādhikaraṇaṃ mahāsamārambhaṃ sampajjamānaṃ maha-p-phalaṃ hoti.|| ||

Atthi māṇava,||
kamma-ṭ-ṭhānaṃ appaṭṭhaṃ appakiccaṃ appādhikaraṇaṃ appasamārambhaṃ vipajjamānaṃ appaphalaṃ hoti.|| ||

Atthi māṇava,||
kamma-ṭ-ṭhānaṃ appaṭṭhaṃ appakiccaṃ appādhikaraṇaṃ appasamārambhaṃ sampajjamānaṃ maha-p-phalaṃ hoti.|| ||

Katamañ ca [198] māṇava,||
kamma-ṭ-ṭhānaṃ mahaṭṭhaṃ mahākiccaṃ mahādhikaraṇaṃ mahāsamārambhaṃ vipajjamānaṃ appaphalaṃ hoti: kasī kho māṇava,||
kamma-ṭ-ṭhānaṃ mahaṭṭhaṃ mahākiccaṃ mahādhikaraṇaṃ mahāsamārambhaṃ vipajjamānaṃ appaphalaṃ hoti.|| ||

Katamañ ca māṇava,||
kamma-ṭ-ṭhānaṃ mahaṭṭhaṃ mahākiccaṃ mahādhikaraṇaṃ mahāsamārambhaṃ sampajjamānaṃ mahappaphalaṃ hoti: kasiyeva kho māṇava,||
kamma-ṭ-ṭhānaṃ mahaṭṭhaṃ mahākiccaṃ mahādhikaraṇaṃ mahāsamārambhaṃ vipajjamānaṃ appaphalaṃ hoti.|| ||

Katamañ ca māṇava,||
kamma-ṭ-ṭhānaṃ appaṭṭhaṃ appakiccaṃ appādhikaraṇaṃ appasamārambhaṃ vipajjamānaṃ appaphalaṃ hoti: vaṇijjā kho māṇava,||
kamma-ṭ-ṭhānaṃ appaṭṭhaṃ appakiccaṃ appādhikaraṇaṃ appasamārambhaṃ vipajjamānaṃ appaphalaṃ hoti.|| ||

Katamañ ca māṇava,||
kamma-ṭ-ṭhānaṃ appaṭṭhaṃ appakiccaṃ appādhikaraṇaṃ appasamārambhaṃ sampajjamānaṃ mahappaphalaṃ hoti: vaṇijjāyeva kho māṇava,||
kamma-ṭ-ṭhānaṃ appaṭṭhaṃ appakiccaṃ appādhikaraṇaṃ appasamārambhaṃ sampajjamānaṃ mahappaphalaṃ hoti.|| ||

Seyyathā pi māṇava,||
kasi kamma-ṭ-ṭhānaṃ mahaṭṭhaṃ mahākiccaṃ mahādhikaraṇaṃ mahāsamārambhaṃ vipajjamānaṃ appaphalaṃ hoti: evam eva kho māṇava,||
gharāvāsakamma-ṭ-ṭhānaṃ mahaṭṭhaṃ mahākiccaṃ mahādhikaraṇaṃ mahāsamārambhaṃ vipajjamānaṃ appaphalaṃ hoti.|| ||

Seyyathā pi māṇava,||
kasiyeva kamma-ṭ-ṭhānaṃ mahaṭṭhaṃ mahākiccaṃ mahādhikaraṇaṃ mahāsamārambhaṃ sampajjamānaṃ maha-p-phalaṃ hoti: evam eva kho māṇava,||
gharāvāsakamma-ṭ-ṭhānaṃ mahaṭṭhaṃ mahākiccaṃ mahādhikaraṇaṃ mahāsamārambhaṃ sampajjamānaṃ maha-p-phalaṃ hoti.|| ||

Seyyathā pi māṇava,||
vaṇijjā kamma-ṭ-ṭhānaṃ appaṭṭhaṃ appakiccaṃ appādhikaraṇaṃ appasamārambhaṃ vipajjamānaṃ appaphalaṃ hoti.|| ||

Evam eva kho māṇava,||
pabbajjākamma-ṭ-ṭhānaṃ appaṭṭhaṃ appakiccaṃ appādhikaraṇaṃ appasamārambhaṃ vipajjamānaṃ appaphalaṃ hoti.|| ||

Seyyathā pi māṇava,||
vaṇijjāyeva kamma-ṭ-ṭhānaṃ appaṭṭhaṃ appakiccaṃ appādhikaraṇaṃ appasamārambhaṃ sampajjamānaṃ maha-p-phalaṃ hoti.|| ||

Evam eva [199] kho māṇava,||
pabbajjā kamma-ṭ-ṭhānaṃ appaṭṭhaṃ appakiccaṃ appādhikaraṇaṃ appasamārambhaṃ sampajjamānaṃ maha-p-phalaṃ hoti.|| ||

Brāhmaṇā bho Gotama,||
pañca dhamme paññāpenti puññassa kiriyāya kusalassa ārādhanāyāti.|| ||

Ye te māṇava,||
brāhmaṇā pañca dhamme paññāpenti puññassa kiriyāya kusalassa ārādhanāya.|| ||

Sace te agaru,||
sādhu te pañca dhamme imasmiṃ parisatiṃ bhāsassūti.|| ||

Na kho me bho Gotama,||
garu yatthassu bhavanto vā nisinnā bhavantarūpā vā' ti.

Tena hi māṇava,||
bhāsassūti.|| ||

Saccaṃ kho bho Gotama,||
brāhmaṇā paṭhamaṃ dhammaṃ paññāpenti puññassa kiriyāya kusalassa ārādhanāya.|| ||

Tapaṃ kho bho Gotama,||
brāhmaṇā dutiyaṃ dhammaṃ paññāpenti puññassa kiriyāya kusalassa ārādhanāya.|| ||

Brahma-cariyaṃ kho bho Gotama,||
brāhmaṇā tatiyaṃ dhammaṃ paññāpenti puññassa kiriyāya kusalassa ārādhanāya.|| ||

Ajjhesanaṃ kho bho Gotama,||
brāhmaṇā catutthaṃ dhammaṃ paññāpenti puññassa kiriyāya kusalassa ārādhanāya.|| ||

Cāgaṃ kho bho Gotama,||
brāhmaṇā pañcamaṃ dhammaṃ paññāpenti puññassa kiriyāya kusalassa ārādhanāya.|| ||

Brāhmaṇā bho Gotama,||
ime pañca dhamme paññāpenti puññassa kiriyāya kusalassa ārādhanāyāti.|| ||

Idha bhavaṃ Gotamo kimāhāti?|| ||

Kiṃ pana māṇava,||
atthi koci brāhmaṇānaṃ ekabrāhmaṇopi yo evam āha: 'ahaṃ imesaṃ pañcannaṃ dhammānaṃ sayaṃ abhiññā sacchi-katvā vipākaṃ pavedemī' ti?|| ||

No h'idaṃ bho Gotama.|| ||

Kiṃ pana māṇava,||
atthi koci brāhmaṇānaṃ ekācariyopi ekācariya pācariyopi yāvasattamā ācariyamahayugā,||
yo evam āha: ahaṃ imesaṃ pañcannaṃ dhammānaṃ sayaṃ abhiññā sacchi-katvā vipākaṃ pavedemī' ti.|| ||

No h'idaṃ bho Gotama.|| ||

[200]Kiṃ pana māṇava,||
yepi te brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro,||
yesamidaṃ etarahi brāhmaṇā porāṇaṃ manta-padaṃ gītaṃ pavuttaṃ samihitaṃ tadanugāyanti.|| ||

Tadanubhāsanti,||
bhāsitamanubhāsanti,||
vācitamanuvācenti,||
seyyath'īdaṃ: aṭṭako vāmako vāmadevo vessāmitto yamataggi aṅgīraso Bhāradvājo vāseṭṭho Kassapo bhagu.|| ||

Te pi evam āhaṃsu: mayaṃ imesaṃ pañcannaṃ dhammānaṃ sayaṃ abhiññā sacchi-katvā vipākaṃ pavedemā' ti?|| ||

No h'idaṃ bho Gotama.|| ||

Iti kira māṇava,||
n'atthi koci brāhmaṇānaṃ ekabrāhmaṇopi yo evam āha: ahaṃ imesaṃ pañcannaṃ dhammānaṃ sayaṃ abhiññā sacchi-katvā vipākaṃ pavedemī' ti.|| ||

N'atthi koci brāhmaṇānaṃ ekācariyopi ekācariya-pācariyopi yāvasattamā ācariyamahayugā,||
yo evam āha: 'ahaṃ imesaṃ pañcannaṃ dhammānaṃ sayaṃ abhiññā sacchi-katvā vipākaṃ pavedemī' ti.|| ||

Ye pi te brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro,||
yesamidaṃ etarahi brāhmaṇā porāṇaṃ manta-padaṃ gītaṃ pavuttaṃ samihitaṃ tadanugāyanti.|| ||

Tadanubhāsanti,||
bhāsitamanubhāsanti,||
vācitamanuvācenti,||
seyyath'īdaṃ: aṭṭako vāmako vāmadevo vessāmitto yamataggi aṅgīraso Bhāradvājo vāseṭṭho Kassapo bhagu.|| ||

Te pi evam āhaṃsu: mayaṃ imesaṃ pañcannaṃ dhammānaṃ sayaṃ abhiññā sacchi-katvā vipākaṃ pavedemā' ti?|| ||

No h'etaṃ bho Gotama.|| ||

Seyyathā pi māṇava,||
andhaveṇiparamparā saṃsattā:?1 Purimopi na passati,||
majjhamopi na passati,||
pacchimopi na passati.|| ||

Evam eva kho māṇava,||
andhaveṇūpamaṃ maññe brāhmaṇānaṃ bhāsitaṃ sampajjati.|| ||

Purimopi na passati,||
majjhamopi na passati,||
pacchimopi na passatī ti.|| ||

Evaṃ vutte subho māṇavo Todeyya-putto Bhagavatā andhaveṇūpamena vuccamāno kupito anatta-mano Bhagavantaṃ yeva khuṃsento Bhagavantaṃ yeva vambhento Bhagavantaṃ yeva vadamāno 'Samaṇo Gotamo pāpito bhavissatī' ti.|| ||

Bhagavantaṃ etad avoca: brāhmaṇo bho Gotama,||
pokkhara-sāti opamañño suBhagavaniko evam āha: evam eva panimeke2 samaṇa-brāhmaṇā uttariṃ manussa-dhammā alam-ariya-ñāṇa-dassana-visesaṃ paṭijānanti.|| ||

Tesamidaṃ bhāsitaṃ [201] hassakaṃ yeva sampajjati,||
nāmakaṃ yeva sampajjati,||
rittakaṃ yeva sampajjati,||
tucchakaṃ yeva sampajjati.|| ||

Kathaṃ hī nāma manussabhūto uttariṃ manussa-dhammā alam-ariya-ñāṇa-dassana-visesaṃ ñassati vā dakkhiti3 vā sacchi vā karissati.|| ||

Netaṃ ṭhānaṃ vijjatī' ti.|| ||

Kiṃ pana māṇava,||
brāhmaṇo pokkhara-sāti opamañño suBhagavaniko sabbesaṃ yeva samaṇa-brāhmaṇānaṃ cetasā ceto paricca pajānā' ti.ti?|| ||

Sakāyapi hi bho Gotama,||
puṇṇakāya dāsiyā brāhmaṇo pokkhara-sāti opamañño suBhagavaniko na cetasā ceto paricca pajānāti,||
kuto pana sabbesaṃ yeva samaṇa-brāhmaṇānaṃ cetasā ceto paricca pajānissatī' ti.|| ||

Seyyathā pi māṇava,||
jaccandho puriso na passeyya kaṇha-sukkāni rūpāni,||
na passeyya nīlakāni rūpāni,||
na passeyya pītakāni rūpāni,||
na passeyya lohītakāni rūpāni,||
na passeyya mañjeṭṭha-kāni rūpāni,||
na passeyya sama-visamaṃ1,||
na passeyya tāraka-rūpāni,||
na passeyya candimasūriye.|| ||

So evaṃ vadeyya: n'atthi kaṇha-sukkāni rūpāni,||
n'atthi kaṇha-sukkānaṃ rūpānaṃ dassāvi,||
n'atthi nīlakāni rūpāni,||
n'atthi nīlakānaṃ rūpānaṃ dassāvī,||
n'atthi pītakāni rūpāni,||
n'atthi pītakānaṃ rūpānaṃ dassāvi,||
n'atthi lohita-kāni rūpāni,||
n'atthi lohītakānaṃ rūpānaṃ dassāvi.|| ||

N'atthi mañjeṭṭhikāni rūpāni,||
n'atthi mañjeṭṭhikānaṃ rūpānaṃ dassāvi,||
n'atthi sama-visamaṃ,||
n'atthi sama-visamassa dassāvi,||
n'atthi tāraka-rūpāni,||
n'atthi tāraka-rūpānaṃ dassāvī,||
n'atthi candimasūriyā ,n'atthi candimasūriyānaṃ dassāvi,||
ahame taṃ na jānāmi,||
ahame taṃ na passāmi,||
tasmā n'atthī' ti.|| ||

Sammā nu kho so māṇava,||
vadamāno vadeyyāti?|| ||

No h'idaṃ bho gātama,||
atthi kaṇha-sukkāni rūpāni,||
atthi kaṇha-sukkānaṃ rūpānaṃ dassāvi,||
atthi nīlakāni rūpāni,||
atthi nīlakānaṃ rūpānaṃ dassāvi,||
atthi pītakāni rūpāni,||
atthi pītakānaṃ rūpānaṃ dassāvi,||
atthi lohita-kāni rūpāni,||
atthi lohitakānaṃ rūpānaṃ dassāvi.|| ||

Atthi mañjeṭṭhikāni rūpāni,||
atthi mañjeṭṭhikānaṃ rūpānaṃ dassāvi,||
atthi sama-visamaṃ,||
atthi sama-visamassa dassāvi,||
atthi tāraka-rūpāni,||
atthi tāraka-rūpānaṃ dassāvi,||
atthi candima-suriyā2,||
atthi candima-suriyānaṃ dassāvi,||
ahame taṃ [202] na jānāmi,||
ahame taṃ na passāmi tasmā n'atthī'ti na hi so bho Gotama,||
sammā vadamāno vadeyyāti.|| ||

Evam eva kho māṇava,||
brāhmaṇo pokkhara-sāti opamañño suBhagavaniko andho acakkhuko.|| ||

So vata uttariṃ manussa-dhammā alam-ariya-ñāṇa-dassana-visesaṃ ñassati vā dakkhiti vā sacchi vā karissatī'ti n'etaṃ ṭhānaṃ vijjati.|| ||

Taṃ kiṃ maññasi māṇava,||
ye te Kosalakā brāhmaṇa-mahāsā'ā seyyath'īdaṃ: 'caṅkī brāhmaṇo tārukkho brāhmaṇo pokkhara-sāti brāhmaṇo Jānussoṇi brāhmaṇo pitā vā te todeyyo.|| ||

Katamā n'esaṃ seyyā'yaṃ vā te sammuccā5 vācaṃ bhāseyyuṃ.|| ||

Yaṃ vā asammuccāti|| ||

Katamā tesaṃ seyyo,||
yaṃ vā te mantā vācaṃ bhāseyyuṃ.|| ||

Yaṃ vā amantāti?|| ||

Mantā bho Gotama|| ||

Katamā tesaṃ seyyo,||
yaṃ vā te paṭisaṅkhāya vācaṃ bhāseyyuṃ yaṃ vā apaṭisaṅkhāya vācaṃ bhāseyyuṃ yaṃ vā apaṭisaṅkhāyāti?|| ||

Paṭisaṅkhāya bho Gotama.|| ||

Katamā tesaṃ seyyo,||
yaṃ vā te attha-saṃhitaṃ vācaṃ bhāseyyuṃ.|| ||

Yaṃ vā anattha-saṃhitan ti?|| ||

Attha-saṃhitaṃ bho Gotama.|| ||

Taṃ kiṃ maññasi māṇava,||
yadi evaṃ sante brāhmaṇena pokkhara-sātinā opamaññena suBhagavanikena sammuccā vācā bhāsitā,||
asammuccā vā' ti?|| ||

Asammuccā bho Gotama|| ||

Mantā vācā bhāsitā,||
amantā vā' ti?|| ||

Amantā bho Gotama|| ||

Paṭisaṅkhāya vācā bhāsitā,||
apaṭisaṅkhāya vā' ti?|| ||

Apaṭisaṅkhāya bho Gotama,|| ||

Attha-saṃhitā vācā bhāsitā,||
anattha-saṃhitā vā' ti?|| ||

Anattha-saṃhitā bho Gotama.|| ||

[203]Pañca kho ime māṇava,||
nīvaraṇā.|| ||

Katame pañca?|| ||

Kāma-c-chanda-nīvaraṇaṃ vyāpāda-nīvaraṇaṃ thīna-middha-nīvaraṇaṃ uddhacca-kukkucca-nīvaraṇaṃ vicikicchā-nīvaraṇaṃ.|| ||

Ime kho māṇava,||
pañca-nīvaraṇā.|| ||

Imehi kho māṇava,||
pañcahi nīvaraṇehi brāhmaṇo pokkhara-sāti opamañño suBhagavaniko āvuto1 nivuto ovuto pariyonaddho.|| ||

So vata uttariṃ manussa-dhammā alam-ariya-ñāṇa-dassana-visesaṃ ñassati vā dakkhiti vā sacchi vā karissatī ti.|| ||

Netaṃ ṭhānaṃ vijjati.|| ||

Pañca kho ime māṇava kāma-guṇā,||
Katame pañca?|| ||

Cakkhu-viññeyyā rūpā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṃ-hitā rajanīyā.|| ||

Sota-viññeyyā saddā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṃ-hitā rajanīyā.|| ||

Ghāna-viññeyyā gandhā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṃ-hitā rajanīyā.|| ||

Jivhā viññeyyā rasā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṃ-hitā rajanīyā.|| ||

Kāya-viññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṃ-hitā rajanīyā.|| ||

Ime kho māṇava,||
pañca kāma-guṇā.|| ||

Imehi kho māṇava,||
pañcahi kāma-guṇehi brāhmaṇo pokkhara-sāti opamañño suBhagavaniko gathito1 mucchito ajjhopanno anādīnava-dassāvī anissaraṇa-pañño paribhuñjati.|| ||

So vata uttariṃ manussa-dhammā alam-ariya-ñāṇa-dassana-visesaṃ ñassati vā dakkhiti vā sacchi vā karissatīti n'etaṃ ṭhānaṃ vijjati.|| ||

Taṃ kiṃ maññsi māṇava,||
yaṃ vā tiṇakaṭṭhūpādānaṃ paṭicca aggiṃ jāleyya,||
yaṃ vā nissaṭṭhatiṇakaṭṭhūpādānaṃ aggiṃ jāleyya,||
katamo nu khvāssa aggi accimā ca vaṇṇimā ca pabhassaro cāti?|| ||

Sace taṃ bho Gotama,||
ṭhānaṃ nissaṭṭhatiṇakaṭṭhūpādānaṃ aggiṃ jāletuṃ,||
svāssa aggi accimā ca vaṇṇimā ca pabhassaro cā ti.|| ||

Aṭṭhānaṃ kho etaṃ māṇava,||
anavakāso,||
yaṃ nissaṭṭhatiṇakaṭṭhūpādānaṃ aggiṃ jāleyya aññatra iddhimatā.|| ||

Seyyathā pi māṇava,||
tiṇakaṭṭhūpādānaṃ paṭicca aggi jalati,||
tath'ūpamāhaṃ māṇava,||
imaṃ pītiṃ vadāmi.|| ||

yā'yaṃ pīti pañca kāma-guṇe paṭicca: seyyathā pi māṇava,||
nissaṭṭhatiṇakaṭṭhūpādānaṃ paṭicca aggi jalati.|| ||

Tath'ūpamāhaṃ māṇava,||
imaṃ pītiṃ vadāmi,||
yā'yaṃ pīti [204] aññatr'eva kāmehi aññatra akusalehi dhammehi.|| ||

Katamā ca māṇava,||
pīti aññatr'eva kāmehi aññatra akusalehi dhammehi: idha māṇava,||
bhikkhu vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṃ sa-vicāraṃ viveka-jaṃ pīti-sukhaṃ paṭhamaṃ-jhānaṃ upasampajja viharati.|| ||

Ayam pi kho māṇava,||
pīti aññatr'eva kāmehi aññatra akusalehi dhammehi.|| ||

Puna ca paraṃ māṇava,||
bhikkhu vitakka-vicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodi-bhāvaṃ avitakkaṃ avicāraṃ samādhi-jaṃ pīti-sukhaṃ dutiyaṃ-jhānaṃ upasampajja viharati.|| ||

Ayam pi kho māṇava,||
pīti aññatr'eva kāmehi aññatra akusalehi dhammehi.|| ||

Ye te māṇava,||
brāhmaṇā pañca dhamme paññāpenti puññassa kiriyāya kusalassa ārādhanāya.|| ||

Kamettha brāhmaṇā dhammaṃ maha-p-phalataraṃ paññāpenti puññassa kiriyāya kusalassa ārādhanāyāti|| ||

Ye'me bho Gotama,||
brāhmaṇā pañca dhamme paññāpenti puññassa kiriyāya kusalassa ārādhanāya,||
cāgamettha brāhmaṇā dhammaṃ maha-p-phalataraṃ paññāpenti puññassa kiriyāya kusalassa ārādhanāyāti.|| ||

Taṃ kiṃ maññasi māṇava,||
idhaññatarassa brāhmaṇassa mahāyañño pacracupaṭṭhito assa.|| ||

Atha dve brāhmaṇā āgaccheyyuṃ: 'itthannāmassa brāhmaṇassa mahāyaññaṃ anubhavissāmā' ti.|| ||

Tatr'ekassa brāhmaṇassa evam assa: 'aho vata ahameva labheyyaṃ bhattagge aggāsanaṃ aggodakaṃ aggapiṇḍaṃ,||
nāñño brāhmaṇo labheyya1 bhattagge aggāsanaṃ aggodakaṃ aggapiṇḍanti.|| ||

Ṭhānaṃ kho pan'etaṃ māṇava,||
vijjati: 'yaṃ añño brāhmaṇo labheyya bhattagge aggāsanaṃ aggodakaṃ aggapiṇḍaṃ,||
na so brāhmaṇo labheyya bhattagge aggāsanaṃ aggodakaṃ aggapiṇḍaṃ.|| ||

Añño brāhmaṇo labhati bhattagge aggāsanaṃ aggodakaṃ aggapiṇḍaṃ,||
n-ā-haṃ labhāmi bhattagge aggāsanaṃ aggodakaṃ aggapiṇḍa'nti,||
iti [205] so kupito hoti anatta-mano.|| ||

Imassa pana māṇava,||
brāhmaṇā kiṃ vipākaṃ paññā-pentī' ti?|| ||

Na khottha2 bho Gotama,||
brāhmaṇā evaṃ dānaṃ denti: iminā paro kupito hotu anatta-mano'ti atha khvettha brāhmaṇā anukampājātikaṃ yeva dānaṃ den' ti.ti.|| ||

Evaṃ sante kho māṇava,||
brāhmaṇānaṃ idaṃ chaṭṭhaṃ puñña-kiriyāvatthu hoti yad idaṃ anukampājātikanti.|| ||

Evaṃ sante bho Gotama,||
brāhmaṇānaṃ idaṃ chaṭṭhaṃ puñña-kiriyāvatthu hoti yad idaṃ anukampājātikanti.|| ||

Ye te māṇava,||
brāhmaṇā pañca dhamme paññāpenti puññassa kiriyāya kusalassa ārādhanāya.|| ||

Ime tvaṃ pañca dhamme kattha bahulaṃ samanupassasi3 gahaṭṭhesu vā pabba-jitesuvā' ti?|| ||

Ye'me bho Gotama,||
brāhmaṇā pañca dhamme paññāpenti puññassa kiriyāya kusalassa ārādhanāya,||
imāhaṃ pañca dhamme pabba-jitesu bahulaṃ samanupassāmi appaṃ gahaṭṭhesu.|| ||

Gahaṭṭho hi bho Gotama,||
mahaṭṭho mahākicco mahādhikaraṇo mahāsamārambho,||
na satataṃ samitaṃ sacca-vādī hoti.|| ||

Pabbajito kho pana bho Gotama,||
appaṭṭho appakicco appādhikaraṇo appasamārambho,||
satataṃ samitaṃ sacca-vādī hoti.|| ||

Gahaṭṭho hi bho Gotama,||
mahaṭṭho mahākicco mahādhikaraṇo mahāsamārambho,||
na satataṃ samitaṃ tapassī hoti.|| ||

Pabbajito kho pana bho Gotama,||
appaṭṭho appakicco appādhikaraṇo appasamārambho,||
satataṃ samitaṃ tapassī hoti.|| ||

Gahaṭṭho hi bho Gotama,||
mahaṭṭho mahākicco mahādhikaraṇo mahāsamārambho,||
na satataṃ samitaṃ brahma-cārī hoti.|| ||

Pabbajito kho pana bho Gotama,||
appaṭṭho appakicco appādhikaraṇo appasamārambho,||
satataṃ samitaṃ brahma-cārī hoti.|| ||

Gahaṭṭho hi bho Gotama,||
mahaṭṭho mahākicco mahādhikaraṇo mahāsamārambho na satataṃ samitaṃ sajjhāya bahulo hoti.|| ||

Pabbajito kho pana bho Gotama,||
appaṭṭho appakicco appādhikaraṇo appasamārambho,||
satataṃ samitaṃ sajjhāya bahulo hoti.|| ||

Gahaṭṭho hi bho Gotama,||
mahaṭṭho mahākicco mahādhikaraṇo mahāsamārambho,||
na satataṃ samitaṃ cāgabahulo hoti.|| ||

Pabbajito kho pana bho Gotama,||
appaṭṭho appakicco appādhikaraṇo appasamārambho,||
satataṃ samitaṃ cāgabahulo hoti.|| ||

Hoti.|| ||

Ye'me bho Gotama,||
brāhmaṇā4 pañca dhamme paññāpenti puññassa kiriyāya kusalassa ārādhanāya ,||
imāhaṃ pañca dhamme pabba-jitesu bahulaṃ samanupassāmi appaṃ gahaṭṭhesūti.|| ||

Ye te māṇava,||
brāhmaṇā pañca dhamme paññāpenti puññassa kiriyāya kusalassa ārādhanāya.|| ||

Cittassāhaṃ [206] ete parikkhāre vadāmi.|| ||

Yad idaṃ cittaṃ averaṃ avyāpajjhaṃ tassa bhāvanāya.|| ||

Idha māṇava,||
bhikkhu sacca-vādī hoti.|| ||

So sacca-vādīmhīti1 labhati attha-vedaṃ labhati,||
dhamvedaṃ,||
labhati dhamm'ūpasaṃhitaṃ pāmujjaṃ2 yan taṃ kusal'ūpasaṃhitaṃ pāmujjaṃ,||
cittassāhaṃ etaṃ parikkhāraṃ vadāmi.|| ||

Yad idaṃ cittaṃ averaṃ avyāpajjhaṃ tassa bhāvanāya.|| ||

Idha māṇava,||
bhikkhu tapassī hoti.|| ||

So tapassīmhīti labhati attha-vedaṃ labhati,||
dhamvedaṃ,||
labhati dhamm'ūpasaṃhitaṃ pāmujjaṃ2 yan taṃ kusal'ūpasaṃhitaṃ pāmujjaṃ,||
cittassāhaṃ etaṃ parikkhāraṃ vadāmi.|| ||

Yad idaṃ cittaṃ averaṃ avyāpajjhaṃ tassa bhāvanāya.|| ||

Idha māṇava,||
bhikkhu brahma-cārī hoti.|| ||

So brahma-cārīmhīti labhati attha-vedaṃ labhati,||
dhamvedaṃ,||
labhati dhamm'ūpasaṃhitaṃ pāmujjaṃ2 yan taṃ kusal'ūpasaṃhitaṃ pāmujjaṃ,||
cittassāhaṃ etaṃ parikkhāraṃ vadāmi.|| ||

Yad idaṃ cittaṃ averaṃ avyāpajjhaṃ tassa bhāvanāya.|| ||

Idha māṇava,||
bhikkhu sajjhāya-bahulo hoti.|| ||

So sajjhāya-bahulomhīti labhati attha-vedaṃ labhati,||
dhamvedaṃ,||
labhati dhamm'ūpasaṃhitaṃ pāmujjaṃ yan taṃ kusal'ūpasaṃhitaṃ pāmujjaṃ,||
cittassāhaṃ etaṃ parikkhāraṃ vadāmi.|| ||

Yad idaṃ cittaṃ averaṃ avyāpajjhaṃ tassa bhāvanāya.|| ||

Idha māṇava,||
bhikkhu cāgabahulo hoti.|| ||

So cāgabahulomhīti labhati attha-vedaṃ labhati,||
dhamvedaṃ,||
labhati dhamm'ūpasaṃhitaṃ pāmujjaṃ2 yan taṃ kusal'ūpasaṃhitaṃ pāmujjaṃ,||
cittassāhaṃ etaṃ parikkhāraṃ vadāmi.|| ||

Yad idaṃ cittaṃ averaṃ avyāpajjhaṃ tassa bhāvanāya.|| ||

Ye te māṇava,||
brāhmaṇā pañca dhamme paññāpenti puññassa kiriyāya kusalassa ārādhanāya.|| ||

Cittassā'haṃ ete parikkhāre vadāmi yad idaṃ cittaṃ averaṃ avyāpajjhaṃ tassa bhāvanāyāti.|| ||

Evaṃ vutte subho māṇavo Todeyya-putto Bhagavantaṃ etad avoca: sutaṃ me taṃ bho Gotama,||
Samaṇo Gotamo Brahmānaṃ sahavyatāya Maggaṃ jānātīti.3.|| ||

Taṃ kiṃ maññasi māṇava,||
āsanne ito na'akāragāmo,||
na-y-ito dūre na'akāragāmoti?|| ||

Evaṃ bho.|| ||

Āsanne ito na'akāragāmo,||
na-y-ito dūre na'akāragāmoti.|| ||

Taṃ kiṃ maññasi māṇava,||
idhassa4 puriso na'akāragāme jātavaddho5 tam enaṃ na'akāragāmato tāvad-eva avasaṭaṃ6 na'akāragāmassa Maggaṃ puccheyyuṃ.|| ||

Siyā nu kho māṇava,||
tassa purisassa na'akāragāme jātavaddhassa na'akāragāmassa Maggaṃ puṭṭhassa dandhāyitattaṃ vā vitthāyitattaṃ vāti?|| ||

No h'idaṃ bho Gotama,||
taṃ kissa hetu: asu hi bho Gotama,||
puriso na'akāragāme jātavaddho tassa sabbān'eva na'akāragāmassa maggāni suviditānī' ti.|| ||

Siyā nu kho māṇava,||
tassa purisassa na'akāragāme jātavaddhassa na'akāragāmassa Maggaṃ puṭṭhassa dandhāyitattaṃ [207] vā vitthāyitattaṃ vā,||
na tv'eva Tathāgatassa Brahma-lokaṃ vā Brahma-loka-gāminiṃ vā paṭipadaṃ puṭṭhassa dandhāyitattaṃ vā vitthāyitattaṃ vā.|| ||

Brahmānaṃ c'āhaṃ māṇava,||
pajānāmi,||
Brahma-lokañ ca Brahma-loka-gāminiñca paṭipadaṃ.|| ||

Yathā paṭipanno ca Brahmā Brahma-lokaṃ upapanno,||
tañ ca pajānamī' ti.|| ||

'Sutaṃ me taṃ bho Gotama,||
Samaṇo Gotamo Brahmāṇaṃ sahavyatāya Maggaṃ desetī' ti.|| ||

Sādhu me bhavaṃ Gotamo Brahmānaṃ sahavyatāya Maggaṃ desetu' ti.|| ||

Tena hi māṇava,||
suṇāhi,||
sādhukaṃ manasi karohi,||
bhāsissāmīti.|| ||

Evaṃ bhoti kho subho māṇavo Todeyya-putto Bhagavato paccassosi.|| ||

Bhagavā etad avoca: 'katamo ca māṇava,||
Brahmānaṃ sahavyatāya Maggo: idha māṇava,||
bhikkhu mettā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharati.|| ||

Tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya1 sabbā-vantaṃ lokaṃ mettā saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati.|| ||

Evaṃ bhāvitāya kho māṇava,||
mettāya ceto-vimuttiyā yaṃ pamāṇakataṃ kammaṃ,||
na taṃ tatrāvasissati.|| ||

Na taṃ tatrāvatiṭṭhati.|| ||

Seyyathā pi māṇava,||
balavā saṅkhadhamo appakasiren'eva catu-d-disā viññāpeyya.|| ||

Evam eva kho māṇava,||
evaṃ bhavitāya mettāya ceto vimuttiyā,||
yaṃ pamāṇakataṃ kammaṃ na taṃ tatrāvasissati.|| ||

Na taṃ tatrāvatiṭṭhati.|| ||

Ayam pi kho māṇava,||
Brahmāṇaṃ sahavyatāya Maggo.|| ||

Puna ca paraṃ māṇava,||
bhikkhu karuṇā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharati.|| ||

Tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya4 sabbā-vantaṃ lokaṃ karuṇā-saha-gatena cetasā vipulena mahaggatena [208] appamāṇena averena avyāpajjhena pharitvā viharati.|| ||

Evaṃ bhāvitāya kho māṇava,||
karuṇāya ceto-vimuttiyā yaṃ pamāṇakataṃ kammaṃ,||
na taṃ tatrāvasissati,||
na taṃ tatrāvatiṭṭhati.|| ||

Seyyathā pi māṇava,||
balavā saṅkhadhamo appakasiren'eva catu-d-disā viññāpeyya.|| ||

Evam eva kho māṇava,||
evaṃ bhāvitāya karuṇāya ceto-vimuttiyā yaṃ pamāṇakataṃ kammaṃ,||
na taṃ tatrāvasissati,||
na taṃ tatrāvatiṭṭhati.|| ||

Ayam pi kho māṇava,||
brāhmānaṃ sahavyatāya Maggoti.|| ||

Puna ca paraṃ māṇava bhikkhu muditā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharati.|| ||

Tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya4 sabbā-vantaṃ lokaṃ muditā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati.|| ||

Evaṃ bhāvitāya kho māṇava,||
muditāya ceto-vimuttiyā yaṃ pamāṇakataṃ kammaṃ,||
na taṃ tatrāvasissati,||
na taṃ tatrāvatiṭṭhati.|| ||

Seyyathā pi māṇava,||
balavā saṅkhadhamo appakasiren'eva catu-d-disā viññāpeyya.|| ||

Evam eva kho māṇava,||
evaṃ bhāvitāya muditāya ceto-vimuttiyā yaṃ pamāṇakataṃ kammaṃ,||
na taṃ tatrāvasissati,||
na taṃ tatrāvatiṭṭhati.|| ||

Ayam pi kho māṇava,||
brāhmāṇaṃ sahavyatāya Maggoti.|| ||

Puna ca paraṃ māṇava,||
bhikkhu upekkhā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharati.|| ||

Tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya4 sabbā-vantaṃ lokaṃ upekkhā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati.|| ||

Evaṃ bhāvitāya kho māṇava,||
upekkhāya ceto-vimuttiyā yaṃ pamāṇakataṃ kammaṃ,||
na taṃ tatrāvasissati,||
na taṃ tatrāvatiṭṭhati.|| ||

Seyyathā pi māṇava,||
balavā saṅkhadhamo appakasiren'eva catu-d-disā viññāpeyya.|| ||

Evam eva kho māṇava,||
evaṃ bhāvitāya upekkhāya ceto-vimuttiyā yaṃ pamāṇakataṃ kammaṃ,||
na taṃ tatrāvasissati,||
na taṃ tatrāvatiṭṭhati.|| ||

Ayam pi kho māṇava,||
brāhmānaṃ sahavyatāya Maggoti.|| ||

Evaṃ vutte subho māṇavo Todeyya-putto Bhagavantaṃ etad avoca: abhikkantaṃ bho Gotama abhikkantaṃ bho Gotama,||
seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjeyya,||
paṭi-c-channaṃ vā vivareyya,||
mūḷhassa vā Maggaṃ ācikkheyya' andha-kāre vā tela-pajjotaṃ dhāreyya,||
'cakkhu-manto rūpāni dakkhintī'ti,||
evam evaṃ bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi Dhammañ ca bhikkhu-saṅghañ ca.|| ||

Upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gataṃ.|| ||

Handa cadāni mayaṃ bho Gotama,||
gacchāma,||
bahu-kiccā mayaṃ bahu-karaṇiyyāti.|| ||

Yassa dāni tvaṃ māṇava,||
kālaṃ maññasīti.|| ||

Atha kho subho māṇavo Todeyya-putto Bhagavato bhāsitaṃ abhinan'ditvā anumo-ditvā uṭṭhāy āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.|| ||

Tena kho pana samayena Jānussoṇi brāhmaṇo sabbasetena valabhīrathena2 Sāvatthīyā niyyāti divādivassa.|| ||

Addasā kho Jānussoṇi brāhmaṇo subhaṃ māṇavaṃ Todeyya-puttaṃ dūrato va āga-c-chantaṃ.|| ||

Disvāna subhaṃ māṇavaṃ Todeyya-puttaṃ etad avoca: 'handa kuto nu bhavaṃ Bhāradvājo āgacchati divādivassāti?|| ||

Ito hi kho bho,||
ahaṃ āgacchāmi samaṇassa Gotamassa sannikāti.|| ||

Taṃ kiṃ maññasi bhavaṃ Bhāradvājo samaṇassa Gotamassa paññāveyyattiyaṃ paṇḍito maññeti?|| ||

[209] Ko c'āhaṃ bho,||
ko ca samaṇassa Gotamassa paññāveyyattiyaṃ jānissāmi.|| ||

Sopi nūnassa tādisova,||
yo samaṇassa Gotamassa paññāveyyattiyaṃ jāneyyāti.|| ||

Uḷārāya khalu bhavaṃ Bhāradvājo samaṇaṃ Gotamaṃ pasaṃsāya pasaṃsatī ti.|| ||

Ko c'āhaṃ bho,||
ko ca samaṇaṃ Gotamaṃ pasaṃsissāmi.|| ||

Pasatthapasattho ca so bhavaṃ Gotamo,||
seṭṭho deva-manussānaṃ,||
ye cime bho brāhmaṇa,||
pañca dhamme paññāpenti puññassa kiriyāya kusalassa ārādhanāya.|| ||

Cittassa te Samaṇo Gotamo parikkhāre vadeti.|| ||

Yad idaṃ cittaṃ averaṃ avyāpajjhaṃ tassa bhāvanāyāti.|| ||

Evaṃ vutte Jāṇussoṇī brāhmaṇo sabba-setā va'abhīrathā.|| ||

Orohitvā ekaṃsaṃ uttarā-saṅgaṃ karitvā yena Bhagavā ten'añjaliṃ paṇāmetvā udānaṃ udānesi.|| ||

Lābhā rañño Pasenadissa Kosalassa su-laddhalābhā rañño Pasenadissa Kosalassa,||
yassa vijite Tathāgato viharati arahaṃ Sammā Sambuddho' ti.|| ||

Subha Suttaṃ


 

Contact:
E-mail
Copyright Statement