Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
III. Upari Paṇṇāsa
2. Anupada Vagga

Sutta 115

Bahu-Dhātuka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[61]

[1][chlm][pts][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:||
"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ Bhagavā etad avoca:|| ||

"Yāni kānici bhikkhave,||
bhayāni uppajjanti,||
sabbāni tāni bālato uppajjanti no paṇḍitato.|| ||

Ye keci upaddavā uppajjanti,||
sabbe te bālato uppajjanti no paṇḍitato.|| ||

Ye keci upasaggā uppajjanti.|| ||

Sabbe te bālato uppajjanti no paṇḍitato.|| ||

Seyyathā pi, bhikkhave,||
na'āgāro vā tiṇāgāro vā aggi-mukko kūṭāgārā pi dahati ullittāvalittāni nivātāni phussitagga'āni pihitavātapānāni.|| ||

Evam eva kho bhikkhave,||
yāni kānici bhayāni uppajjanti,||
sabbāni tāni bālato uppajjanti no paṇḍitato.|| ||

Ye keci upasaggā uppajjanti,||
sabbe te bālato uppajjanti no paṇḍitato.|| ||

Iti kho bhikkhave,||
sappaṭi-bhayo bālo appaṭibhayo paṇḍito.|| ||

Saupaddavo bālo anupaddavo paṇḍito.|| ||

Saupasaggo bālo anupasaggo paṇḍito.|| ||

N'atthi bhikkhave,||
paṇḍitato bhayaṃ.|| ||

N'atthi paṇḍitato upaddavo.|| ||

N'atthi paṇḍitato upasaggo.|| ||

Tasmātiha bhikkhave,||
*evaṃ sikkhitabbaṃ:||
paṇḍitā bhavissāma vīmaṃsakāti,||
evaṃ hi vo bhikkhave sikkhitabban" ti.|| ||

[62] Evaṃ vutte āyasmā Ānando Bhagavantaṃ etad avoca:|| ||

"Kittāvatā nu kho bhante,||
paṇḍito bhikkhu vimaṃsakoti alaṃ vacanāyā" ti?|| ||

"Yato kho Ānanda,||
bhikkhu dhātukusalo ca hoti,||
āyatanakusalo ca hoti,||
paṭicca-samuppādakusalo ca hoti,||
ṭhānaṭhāna-kusalo ca hoti,||
ettāvatā kho Ānanda,||
paṇḍito bhikkhu vimaṃsakoti alaṃ vacanāyā" ti.|| ||

"Kittāvatā pana bhante,||
dhātukusalo bhikkhuti alaṃ vacanāyā" ti?|| ||

"Aṭṭhārasa kho imā Ānanda,||
dhātuyo:||
cakkhu-dhātu rūpa-dhātu cakkhu-viññāṇa-dhātu,||
sota-dhātu sadda-dhātu sota-viññāṇa-dhātu,||
ghānadhātu gandha-dhātu ghāna-viññāṇa-dhātu,||
jīvhādhātu rasa-dhātu jivhā-viññāṇa-dhātu kāya-dhātu phoṭṭhabba-dhātu kāya-viññāṇa-dhātu mano-dhātu dhamma-dhātu mano-viññāṇadhātuti.|| ||

Imā kho Ānanda,||
aṭṭhārasa dhātuyo yato jānāti passati,||
ettāvatāpi kho Ānanda,||
dhātukusalo bhikkhūti alaṃ vacanāyā" ti.|| ||

"Siyā pana bhante,||
añño pi pariyāyo yathā dhātukusalo bhikkhūti alaṃ vacanāyā" ti?|| ||

"Siyā Ānanda,||
chayimā Ānanda,||
dhātuyo:||
paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyodhotu ākāsa-dhātu viññāṇa-dhātu.|| ||

Imā kho Ānanda,||
cha dhātuyo yato jānāti passati.|| ||

Ettāvatā pi kho Ānanda dhātukusalo bhikkhūti alaṃ vacanāyā" ti.|| ||

"Siyā pana bhante,||
añño pi pariyāyo yathā dhātukusalo bhikkhūti alaṃ vacanāyā" ti?|| ||

"Siyā Ānanda,||
chayimā Ānanda,||
dhātuyo:||
sukhadhātu dukkhadhātu somanassadhātu domanassadhātu upekkhādhātu avijjā-dhātu.|| ||

Imā kho Ānanda,||
cha dhātuyo yato jānāti passati.|| ||

Ettāvatā pi kho Ānanda,||
dhātukusalo bhikkhūti alaṃ vacanāyā" ti.|| ||

"Siyā pana bhante,||
añño pi pariyāyo yathā dhātukusalo bhikkhūti alaṃ vacanāyā" ti?|| ||

"Siyā Ānanda,||
chayimā Ānanda,||
dhātuyo:||
kāma-dhātu nekkhamma-dhātu vyāpāda-dhātu avyāpāda-dhātu [63] vihiṃsādhātu avihiṃsā-dhātu1 imā kho Ānanda,||
cha dhātuyo yato jānāti passati.|| ||

Ettāvatā pi kho Ānanda,||
dhātukusalo bhikkhūti alaṃ vacanāyā" ti.|| ||

"Siyā pana bhante,||
añño pi pariyāyo yathā dhātukusalo bhikkhūti alaṃ vacanāyā" ti?|| ||

"Siyā Ānanda,||
tisso imā Ānanda,||
dhātuyo:||
kāma-dhātu rūpa-dhātu arūpadhātu.|| ||

Imā kho Ānanda,||
tisso dhātuyo yato jānāti passati.|| ||

Ettāvatā pi kho Ānanda,||
dhātukusalo bhikkhūti alaṃ vacanāyā" ti.|| ||

"Siyā pana bhante,||
añño pi pariyāyo yathā dhātukusalo bhikkhūti alaṃ vacanāyā" ti?|| ||

"Siyā Ānanda,||
dve imā Ānanda,||
dhātuyo:||
saṅkhatā ca dhātu||
asaṅkhatā ca dhātu.|| ||

Imā kho Ānanda,||
dve dhātuyo yato jānāti passati.|| ||

Ettāvatā pi kho Ānanda,||
dhātukusalo bhikkhūti alaṃ vacanāyā" ti.|| ||

"Kittāvatā pana bhante,||
āyatanakusalo bhikkhūti alaṃ vacanāyā" ti.|| ||

"Cha kho panimāni Ānanda,||
ajjhattika-bāhirāni āyatanāni:||
cakkhuṃ c'eva rūpā ca,||
sotañ ca saddā ca,||
ghānañca gandhā ca,||
jivhā ca rasā ca,||
kāyo ca phoṭṭhabbā ca6,||
mano ca dhammā ca.|| ||

Imāni kho Ānanda,||
cha ajjhattika-bāhirāni āyatanāni yato jānāti passati.|| ||

Ettāvatā kho Ānanda,||
āyatanakusalo bhikkhūti alaṃ vacanāyā" ti.|| ||

"Kittāvatā pana bhante,||
paṭicca-samuppādakusalo bhikkhūti alaṃ vacanāyā" ti?|| ||

"Idh'Ānanda,||
bhikkhū evaṃ pajānāti:||
imasmiṃ sati idaṃ hoti.|| ||

Imass'uppādā idaṃ uppajjati.|| ||

Imasmiṃ asati idaṃ na hoti.|| ||

Imassa nirodhā idhaṃ nirujjhati,||
yad idaṃ avijjā paccayā saṅkhārā,||
saṅkhāra-paccayā viññāṇaṃ,||
viññāṇa-paccayā nāma-rūpaṃ,||
nāma-rūpa-paccayā saḷāyatanaṃ,||
saḷāyatana-paccayā phasso,||
phassa-paccayā vedanā,||
vedanā-paccayā taṇhā,||
taṇhā-paccayā upādānaṃ,||
upādāna-paccayā [64] bhavo,||
bhava-paccayā jāti,||
jāti-paccayā jarā-maraṇaṃ,||
soka-parideva-dukkha-domanassupāsāyā sambhavanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||

Avijjayatth'eva asesa-virāga-nirodhā saṅkhāra-nirodho,||
saṅkhāra-nirodhā viññāṇa-nirodho,||
viññāṇa-nirodhā nāma-rūpa-nirodho,||
nāma-rūpa-nirodhā saḷāyatana-nirodho,||
saḷāyatana-nirodhā phassa-nirodho,||
phassa-nirodhā vedanā-nirodho,||
vedanā-nirodhā taṇhā-nirodho,||
taṇhā-nirodhā upādāna-nirodho,||
upādāna-nirodhā bhava-nirodho,||
bhava-nirodhā jāti-nirodho,||
jāti-nirodhā jarā-maraṇaṃ soka-parideva-dukkha-domanass'upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||

Ettāvatā kho Ānanda,||
paṭicca-samuppādakusalo bhikkhūti alaṃ vacanāyā" ti.|| ||

"Kittāvatā pana bhante,||
ṭhānaṭhāna-kusalo bhikkhūti alaṃ vacanāyā" ti?|| ||

"Idh'Ānanda, bhikkhū:||
'aṭṭhāname taṃ anavakāso,||
yaṃ diṭṭhi-sampanno puggalo kañci saṅkhāraṃ niccato upagaccheyya,||
n'etaṃ ṭhānaṃ vijjatī' ti pajānāti.|| ||

'Ṭhānaṃ ca kho etaṃ vijjati yaṃ puthujjano kañci saṅkhāraṃ niccato upagaccheyya,||
ṭhāname taṃ vijjatī' ti pajānāti.|| ||

'Aṭṭhāname taṃ anavakāso yaṃ diṭṭhi-sampanno puggalo kañci saṅkhāraṃ sukhato upagaccheyya,||
n'etaṃ ṭhānaṃ vijjati yaṃ puthujjano kañci saṅkhāraṃ sukhato upagaccheyya,||
ṭhāname taṃ vijjatī' ti pajānāti.|| ||

'Aṭṭhāname taṃ anavakāso yaṃ diṭṭhi-sampanno puggalo kañci dhammaṃ attato sukhato upagaccheyya,||
n'etaṃ ṭhānaṃ vijjati yaṃ puthujjano kañci dhammaṃ attato upagaccheyya,||
ṭhāname taṃ vijjatī' ti pajānāti.|| ||

'Aṭṭhāname taṃ anavakāso yaṃ diṭṭhi-sampanno puggalo mātaraṃ jīvitā voropeyya,||
n'etaṃ ṭhānaṃ vijjatī' ti pajānāti.|| ||

'Ṭhānaṃ ca kho etaṃ vijjati yaṃ puthujjano mātaraṃ jīvitā voropeyya,||
ṭhāname taṃ vijjatī' ti pajānāti.|| ||

'Aṭṭhāname taṃ anavakāso,||
[65] yaṃ diṭṭhi-sampanno puggalo pitaraṃ jīvitā voropeyya,||
n'etaṃ ṭhānaṃ vijjatī' ti pajānāti.|| ||

Ṭhānañ ca kho etaṃ vijjati:||
yaṃ puthujjano pitaraṃ jīvitā voropeyya,||
ṭhāname taṃ vijjatī' ti pajānāti.|| ||

'Aṭṭhāname taṃ anavakāso yaṃ diṭṭhi-sampanno puggalo Arahantaṃ jīvitā voropeyya,||
n'etaṃ ṭhānaṃ vijjatī' ti pajānāti.|| ||

Ṭhānañ ca kho etaṃ vijjati:||
yaṃ puthujjano Arahantaṃ jīvitā voropeyya,||
ṭhāname taṃ vijjatī' ti pajānāti.|| ||

'Aṭṭhāname taṃ anavakāso:||
yaṃ diṭṭhi-sampanno puggalo duṭṭhacitto Tathāgatassa lohitaṃ uppādeyya,||
n'etaṃ ṭhānaṃ vijjatī' ti pajānāti.|| ||

Ṭhānañ ca kho etaṃ vijjati:||
yaṃ puthujjano duṭṭhacitto Tathāgatassa lohitaṃ uppādeyya,||
ṭhāname taṃ vijjatī' ti pajānāti.|| ||

'Aṭṭhāname taṃ anavakāso:||
yaṃ diṭṭhi-sampanno puggalo Saṅghaṃ bhindeyya,||
n'etaṃ ṭhānaṃ vijjatī' ti pajānāti.|| ||

'Ṭhānaṃ ca kho etaṃ vijjati:||
yaṃ puthujjano Saṅghaṃ bhindeyya,||
ṭhāname taṃ vijjatī' ti pajānāti.|| ||

'Aṭṭhāname taṃ anavakāso:||
yaṃ diṭṭhi-sampanno puggaloaññaṃ Satthāraṃ uddiseyya,||
n'etaṃ ṭhānaṃ vijjatī' ti pajānāti.|| ||

'Ṭhānaṃ ca kho etaṃ vijjati:||
yaṃ puthujjano aññaṃ Satthāraṃ uddiseyya,||
ṭhāname taṃ vijjatī' ti pajānāti.|| ||

'Aṭṭhāname taṃ anavakāso:||
yaṃ ekissā loka-dhātuyā dve Arahanto Sammā Sambuddho apubbaṃ acarimaṃ uppajjeyyuṃ,||
n'etaṃ ṭhānaṃ vijjatī' ti pajānāti.|| ||

Ṭhānaṃ ca kho etaṃ vijjati:||
yaṃ ekissā loka-dhātuyā eko arahaṃ Sammā Sambuddho uppajjeyya,||
ṭhāname taṃ vijjatī' ti pajānāti.|| ||

'Aṭṭhāname taṃ anavakāso:||
yaṃ ekissā loka-dhātuyā dve rājāno cakka-vattino apubbaṃ acarimaṃ uppajjeyyuṃ,||
n'etaṃ ṭhānaṃ vijjatī' ti pajānāti.|| ||

Ṭhānaṃ ca kho etaṃ vijjati:||
yaṃ ekissā loka-dhātuyā eko rājā cakka-vattī uppajjeyya,||
ṭhāname taṃ vijjatī' ti pajānāti.|| ||

'Aṭṭhāname taṃ anavakāso:||
yaṃ itthī arahaṃ assa Sammā Sambuddho,||
n'etaṃ ṭhānaṃ vijjatī' ti pajānāti.|| ||

Ṭhānañ ca kho etaṃ vijjati:||
yaṃ puriso arahaṃ assa Sammā Sambuddho,||
ṭhāname taṃ vijjatī' ti pajānāti.|| ||

'Aṭṭhāname taṃ anavakāso:||
yaṃ itthī rājā assa cakka-vattī,||
n'etaṃ ṭhānaṃ vijjatī' ti pajānāti.|| ||

'Ṭhānañ ca kho etaṃ vijjati:||
yaṃ puriso rājā assa cakka-vattī,||
ṭhāname taṃ vijjatī' ti pajānāti.|| ||

'Aṭṭhāname taṃ anavakāso:||
yaṃ itthī sakkattaṃ [66] kareyya1,||
n'etaṃ ṭhānaṃ vijjatī' ti pajānāti.|| ||

Ṭhānañ ca kho etaṃ vijjati:||
yaṃ puriso sakkattaṃ kareyya,||
ṭhāname taṃ vijjatī' ti pajānāti.|| ||

'Aṭṭhāname taṃ anavakāso:||
yaṃ itthī mārattaṃ kareyya,||
n'etaṃ ṭhānaṃ vijjatī' ti pajānāti.|| ||

Ṭhānañ ca kho etaṃ vijjati:||
yaṃ puriso mārattaṃ kareyya,||
ṭhāname taṃ vijjatī' ti pajānāti.|| ||

Aṭṭhāname taṃ anavakāso:||
yaṃ itthī brahmattaṃ kareyya,||
n'etaṃ ṭhānaṃ vijjatī' ti

Pajānāti.|| ||

'Ṭhānañ ca kho etaṃ vijjati:||
yaṃ puriso brahmattaṃ kareyya,ṭhāname taṃ vijjatī' ti pajānāti.|| ||

Aṭṭhāname taṃ anavakāso:||
yaṃ kāya-du-c-caritassa iṭṭho kanto manāpo vipāko nibbatteyya,||
n'etaṃ ṭhānaṃ vijjatī' ti pajānāti.|| ||

Ṭhānañ ca kho etaṃ vijjati:||
yaṃ kāya-du-c-caritassa aniṭṭho akanto amanāpo vipāko nibbatteyya,||
ṭhāname taṃ vijjatī' ti pajānāti.|| ||

'Aṭṭhāname taṃ anavakāso:||
yaṃ vacī-du-c-caritassa iṭṭho kanto manāpo vipāko nibbatteyya,||
n'etaṃ ṭhānaṃ vijjatī' ti pajānāti.|| ||

Ṭhānañ ca kho etaṃ vijjati:||
yaṃ vacī-du-c-caritassa aniṭṭho akanto amanāpo vipāko nibbatteyya,||
ṭhāname taṃ vijjatī' ti pajānāti.|| ||

Aṭṭhāname taṃ anavakāso yaṃ mano-du-c-caritassa iṭṭho kanto manāpo vipāko nibbatteyya,||
n'etaṃ ṭhānaṃ vijjatī' ti pajānāti.|| ||

'Ṭhānañ ca kho etaṃ vijjati:||
yaṃ mano-du-c-caritassa aniṭṭho akanto amanāpo vipāko nibbatteyya,||
ṭhāname taṃ vijjatī' ti pajānāti.|| ||

Aṭṭhāname taṃ anavakāso:||
yaṃ kāya-su-caritassa aniṭṭho akanto amanāpo vipāko nibbatteyya,||
n'etaṃ ṭhānaṃ vijjatī' ti pajānāti.|| ||

'Ṭhānañ ca kho etaṃ vijjati:||
yaṃ kāya-su-caritassa iṭṭho kanto manāpo vipāko nibbatteyya,||
ṭhāname taṃ vijjatī' ti pajānāti.|| ||

'Aṭṭhāname taṃ anavakāso,||
yaṃ vacī-su-caritassa aniṭṭho akanto amanāpo vipāko nibbatteyya,||
n'etaṃ ṭhānaṃ vijjatī' ti pajānāti.|| ||

Ṭhānañ ca kho etaṃ vijjati:||
yaṃ vacī-su-caritassa iṭṭho kanto manāpo vipāko nibbatteyya,||
ṭhāname taṃ vijjatī' ti pajānāti.|| ||

Yaṃ mano-su-caritassa aniṭṭho akanto amanāpo vipāko nibbatteyya,||
n'etaṃ ṭhānaṃ vijjatī' ti pajānāti.|| ||

Ṭhānañ ca kho etaṃ vijjati:||
yaṃ mano-su-caritassa iṭṭho kanto manāpo vipāko nibbatteyya,||
ṭhāname taṃ vijjatī' ti pajānāti.|| ||

Aṭṭhāname taṃ anavakāso:||
yaṃ kāya-du-c-caritasamaṅgī tannidānā ta-p-paccayā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjeyya,||
n'etaṃ ṭhānaṃ vijjatī' ti pajānāti.|| ||

Ṭhānañ ca kho etaṃ vijjati:||
yaṃ kāya-du-c-caritasamaṅgī [67] tannidānā ta-p-paccayā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjeyya,||
ṭhāname taṃ vijjatī' ti pajānāti.|| ||

Aṭṭhāname taṃ anavakāso:||
yaṃ vacī-du-c-caritasamaṅgī tannidānā ta-p-paccayā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjeyya,||
yaṃ mano-du-c-caritasamaṅgī tannidānā ta-p-paccayā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjeyya,||
n'etaṃ ṭhānaṃ vijjatī' ti pajānāti.|| ||

'Ṭhānañ ca kho etaṃ vijjati:||
yaṃ mano du-c-caritasamaṅgī tannidānā ta-p-paccayā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjeyya,||
ṭhāname taṃ vijjatī' ti pajānāti.|| ||

Aṭṭhāname taṃ anavakāso:||
yaṃ kāya-su-caritasamaṅgī tannidānā ta-p-paccayā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjeyya,||
n'etaṃ ṭhānaṃ vijjatī' ti pajānāti.|| ||

'Ṭhānañ ca kho etaṃ vijjati:||
yaṃ kāya-su-caritasamaṅgī tannidānā ta-p-paccayā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjeyya,||
ṭhāname taṃ vijjatī' ti pajānāti.|| ||

Aṭṭhāname taṃ anavakāso,||
yaṃ vacī-su-caritasamaṅgī tannidānā ta-p-paccayā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjeyya,||
n'etaṃ ṭhānaṃ vijjatī' ti pajānāti.|| ||

Ṭhānañ ca kho etaṃ vijjati:||
yaṃ vacī-su-caritasamaṅgī tannidānā ta-p-paccayā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjayya,ṭhāname taṃ vijjatī' ti pajānāti.|| ||

Aṭṭhāname taṃ anavakāso yaṃ mano su-caritasamaṅgī tannidānā ta-p-paccayā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjeyya,||
n'etaṃ ṭhānaṃ vijjatī' ti pajānāti.|| ||

Ṭhānañ ca kho etaṃ vijjati:||
yaṃ mano-su-caritasamaṅgī tannidānā ta-p-paccayā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjye,||
ṭhāname taṃ vijjatī' ti pajānāti.|| ||

Ettāvatā kho Ānanda,||
ṭhānāṭhāna-kusalo bhikkhūti alaṃ vacanāyā" ti.|| ||

Evaṃ vutte āyasmā Ānando Bhagavantaṃ etad avoca:|| ||

"Acchariyaṃ bhante,||
abbhutaṃ bhante,||
ko namo ayaṃ bhante,||
dhamma-pariyāyo" ti.|| ||

"Tasmātiha tvaṃ Ānanda,||
imaṃ dhamma-pariyāyaṃ bahudhātuko ti pi naṃ dhārehi,||
catu-parivaṭṭo ti pi naṃ dhārehi dhammādāsoti pi naṃ dhārehi,||
amatadundubhīti pi naṃ dhārehi,||
anuttaro saṅgāma-vijayoti pi naṃ dhārehī" ti.|| ||

Idam avoca Bhagavā.|| ||

Attamano āyasmā Ānando Bhagavato bhāsitaṃ abhinandīti.

Bahu-Dhātuka Suttaṃ


 

Contact:
E-mail
Copyright Statement