Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
III. Upari Paṇṇāsa
4. Vibhaṅga Vagga

Sutta 137

Saḷāyatana-Vibhaṅga Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[215]

[1][chlm][pts][than][upal] Evaṃ me sutaṃ:

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi Bhikkhavo ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Saḷāyatana-vibhaṅgaṃ vo bhikkhave,||
desissāmi taṃ suṇātha sādhukaṃ manasi karotha bhāsissāmīti.|| ||

"Evaṃ bhante" ti kho te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

[216] Cha ajjhattikāni āyatanāni veditabbāni.|| ||

Cha bāhirāni āyatanāni veditabbāni.|| ||

Cha viññāṇa-kāyā veditabbā.|| ||

Cha phassa-kāyā veditabbā.|| ||

Aṭṭhārasa manopavicārā veditabbā.|| ||

Chattiṃsa sattapadā veditabbā.|| ||

Tatr'idaṃ nissāya idaṃ pajahatha tayo sati-paṭṭhānā yadiriyo sevati,||
yadiriyo seva-māno Satthā gaṇamanusāsitumarahati,||
so vuccati yogg-ā-cariyānaṃ anuttaro purisa-damma-sārathī' ti.|| ||

Ayamuddeso salāyatanavibhaṅgassa.|| ||

Cha ajjhattikāni āyatanāni veditabbānī ti||
iti kho pan'etaṃ vuttaṃ,||
kiñ c'etaṃ paṭicca vuttaṃ?|| ||

Cakkhāyatanaṃ,||
sot'āyatanaṃ,||
ghān'āyatanaṃ,||
jivh-ā-yatanaṃ,||
kāy'āyatanaṃ,||
man'āyatanaṃ.|| ||

Cha ajjhattikāni āyatanāni veditabbānī ti,||
iti yaṃ taṃ vuttaṃ,||
idam etaṃ paṭicca vuttaṃ.|| ||

Cha bāhirāni āyatanāni veditabbānī ti,||
iti kho pan'etaṃ vuttaṃ,||
kiñ c'etaṃ paṭicca vuttaṃ?|| ||

Rūp'āyatanaṃ,||
saddāyatanaṃ,||
gandh'āyatanaṃ,||
ras'āyatanaṃ,||
phoṭṭhabb'āyatanaṃ,||
dhamm'āyatanaṃ.|| ||

Cha bāhirāni āyatanāni veditabbānī ti,||
iti yaṃ taṃ vuttaṃ,||
idam etaṃ paṭicca vuttaṃ.|| ||

Cha viññāṇa-kāyā veditabbānī ti,||
iti kho pan'etaṃ vuttaṃ,||
kiñ c'etaṃ paṭicca vuttaṃ?|| ||

Cakkhu-viññāṇaṃ,||
sota-viññāṇaṃ,||
ghāna-viññāṇaṃ,||
jivhā-viññāṇaṃ,||
kāya-viññāṇaṃ,||
mano-viññāṇaṃ.|| ||

Cha viññāṇa-kāyā veditabbānī ti,||
iti yaṃ taṃ vuttaṃ,||
idam etaṃ paṭicca vuttaṃ.|| ||

Cha phassa-kāyā veditabbānī ti,||
iti kho pan'etaṃ vuttaṃ,||
kiñ c'etaṃ paṭicca vuttaṃ?|| ||

Cakkhu-samphasso,||
sota-samphasso,||
ghāna-samphasso,||
jivhā-samphasso,||
kāya-samphasso,||
mano-samphasso.|| ||

Cha phassa-kāyā veditabbānī ti,||
iti yaṃ taṃ vuttaṃ,||
idam etaṃ paṭicca vuttaṃ.|| ||

Aṭṭhārasa mano-pavīcārā veditabbā ti,||
iti kho pan'etaṃ vuttaṃ,||
kiñ c'etaṃ paṭicca vuttaṃ?|| ||

Cakkhunā rūpaṃ disvā||
somanassaṭṭhāniyaṃ rūpaṃ upavicarati||
domanassaṭṭhāniyaṃ rūpaṃ upavicarati||
upekkhaṭṭhāniyaṃ rūpaṃ upavicarati.|| ||

Sotena saddaṃ sutvā somanassaṭṭhāniyaṃ saddaṃ upavicarati||
domanassaṭṭhāniyaṃ saddaṃ upavicarati||
upekkhaṭṭhāniyaṃ saddaṃ upavicarati.|| ||

Ghānena gandhaṃ ghāyitvā||
somanassaṭṭhāniyaṃ gandhaṃ upavicarati||
domanassaṭṭhāniyaṃ gandhaṃ upavicarati||
upekkhaṭṭhāniyaṃ ghandhaṃ upavicarati.|| ||

Jivhāya rasaṃ sāyitvā||
somanassaṭṭhāniyaṃ rasaṃ upavicarati||
domanassaṭṭhāniyaṃ rasaṃ upavicarati,||
upekkhaṭṭhāniyaṃ rasaṃ upavicarati|| ||

Kāyena [217] phoṭṭhabbaṃ phusitvā||
somanassaṭṭhāniyaṃ phoṭṭhabbaṃ upavicarati||
domanassaṭṭhāniyaṃ phoṭṭhabbaṃ upavicarati||
upekkhaṭṭhāniyaṃ phoṭṭhabbaṃ upavicarati.|| ||

Manasā dhammaṃ viññāya||
somanassaṭṭhānīyaṃ dhammaṃ upavicarati||
domanassaṭṭhāniyaṃ dhammaṃ upavicarati||
upekkhaṭṭhāniyaṃ dhammaṃ upavicarati.|| ||

Iti cha somanass'ūpavicārā,||
cha domanass'ūpavicārā,||
cha upekkh'ūpavicārā.|| ||

Aṭṭhārasa mano-pavicārā veditabbā ti,||
iti yaṃ taṃ vuttaṃ,||
idam etaṃ paṭicca vuttaṃ.|| ||

'Chattiṃsa satta-padā veditabbā' ti||
iti kho pan'etaṃ vuttaṃ,||
kiñce taṃ paṭicca vuttaṃ?|| ||

Cha geha-sitāni somanassāni,||
cha nekkhamma-sitāni somanassāni,||
cha geha-sitāni domanassāni,||
cha nekkhamma-sitāni domanassāni,||
cha geha-sitā upekkhā,||
cha nekkhamma-sitā upekkhā|| ||

Tattha katamāni cha geha-sitāni somanassāni?|| ||

Cakkhu-viññeyyānaṃ rūpānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisa-paṭisaṃyuttānaṃ paṭilābhaṃ vā paṭilābhato samanupassato pubbe vā paṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati somanassaṃ,||
yaṃ eva-rūpaṃ somanassaṃ idaṃ vuccati gehasitaṃ somanassaṃ.|| ||

Sota-viññeyyānaṃ saddānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisa-paṭisaṃyuttānaṃ paṭilābhaṃ vā paṭilābhato samanupassato pubbe vā paṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati somanassaṃ,||
yaṃ rūpānaṃ somanassaṃ idaṃ vuccati gehasitaṃ somanassaṃ.|| ||

Ghāna-viññeyyānaṃ gandhānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisa-paṭisaṃyuttānaṃ paṭilābhaṃ vā paṭilābhato samanupassato pubbe vā paṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati somanassaṃ,||
yaṃ eva-rūpaṃ somanassaṃ idaṃ vuccati gehasitaṃ somanassaṃ.|| ||

Jivhā-viññeyyānaṃ rasānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisa-paṭisaṃyuttānaṃ paṭilābhaṃ vā paṭilābhato samanupassato pubbe vā paṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati somanassaṃ,||
yaṃ eva-rūpaṃ somanassaṃ idaṃ vuccati gehasitaṃ somanassaṃ.|| ||

Kāya-viññeyyānaṃ phoṭṭhabbānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisa-paṭisaṃyuttānaṃ paṭilābhaṃ vā paṭilābhato samanupassato pubbe vā paṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati somanassaṃ,||
yaṃ eva-rūpaṃ somanassaṃ idaṃ vuccati gehasitaṃ somanassaṃ.|| ||

Mano-viññeyyānaṃ dhammānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisa-paṭisaṃyuttānaṃ paṭilābhaṃ vā paṭilābhato samanupassato pubbe vā paṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati somanassaṃ,||
yaṃ eva-rūpaṃ somanassaṃ idaṃ vuccati gehasitaṃ somanassaṃ.|| ||

Imāni cha geha-sitāni somanassāni.|| ||

Tattha katamāni cha nekkhamma-sitāni somanassāni?|| ||

Rūpānaṃ tv'eva aniccataṃ viditvā vipariṇāma-virāga-nirodhaṃ,||
pubbe c'eva rūpā etarahi ca sabbe te rūpā aniccā dukkhā vipariṇāma-dhammā' ti evam etaṃ yathā-bhūtaṃ samma-p-paññāya passato uppajjati somanassaṃ.|| ||

Yaṃ eva-rūpaṃ somanassaṃ,||
idaṃ vuccati nekkhamma-sitaṃ somanassaṃ.|| ||

Saddānaṃ tv'eva aniccataṃ viditvā vipariṇāma-virāga-nirodhaṃ,||
pubbe c'eva saddā etarahi ca sabbe te saddā aniccā dukkhā vipariṇāma-dhammā' ti evam etaṃ yathā-bhūtaṃ samma-p-paññāya passato uppajjati somanassaṃ.|| ||

Yaṃ eva-rūpaṃ somanassaṃ,||
idaṃ vuccati nekkhamma-sitaṃ somanassaṃ.|| ||

Gandhānaṃ tv'eva aniccataṃ viditvā vipariṇāma-virāga-nirodhaṃ,||
pubbe c'eva gandhā etarahi ca sabbe te saddā aniccā dukkhā vipariṇāma-dhammā' ti evam etaṃ yathā-bhūtaṃ samma-p-paññāya passato uppajjati somanassaṃ.|| ||

Yaṃ eva-rūpaṃ somanassaṃ,||
idaṃ vuccati nekkhamma-sitaṃ somanassaṃ.|| ||

Rasānaṃ tv'eva aniccataṃ viditvā vipariṇāma-virāga-nirodhaṃ,||
pubbe c'eva rasā etarahi ca sabbe te rasā aniccā dukkhā vipariṇāma-dhammā' ti evam etaṃ yathā-bhūtaṃ samma-p-paññāya passato uppajjati somanassaṃ.|| ||

Yaṃ eva-rūpaṃ somanassaṃ,||
idaṃ vuccati nekkhamma-sitaṃ somanassaṃ.|| ||

Phoṭṭhabbānaṃ tv'eva aniccataṃ viditvā vipariṇāma-virāga-nirodhaṃ,||
pubbe c'eva phoṭṭhabbā etarahi ca sabbe te phoṭṭhabbā aniccā dukkhā vipariṇāma-dhammā' ti evam etaṃ yathā-bhūtaṃ samma-p-paññāya passato uppajjati somanassaṃ.|| ||

Yaṃ eva-rūpaṃ somanassaṃ,||
idaṃ vuccati nekkhamma-sitaṃ somanassaṃ.|| ||

Dhammānaṃ [218] tv'eva aniccataṃ viditvā vipariṇāma-virāga-nirodhaṃ,||
pubbe c'eva dhammā,||
etarahi ca sabbe te dhammā aniccā dukkhā vipariṇāma-dhammā' ti evam etaṃ yathā-bhūtaṃ samma-p-paññāya passato uppajjati somanassaṃ.|| ||

Yaṃ eva-rūpā somanassaṃ,||
idaṃ vuccati nekkhamma-sitaṃ somanassaṃ.|| ||

Imāni cha nekkhamma-sitāni somanassāni.|| ||

Tattha katamāni cha geha-sitāni domanassāni:|| ||

Cakkhu-viññeyyānaṃ rūpānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisa-paṭisaṃyuttānaṃ appaṭilābhaṃ vā appaṭilābhato samanupassato pubbe vā a-p-paṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati domanassaṃ.|| ||

Yaṃ eva-rūpaṃ domanassaṃ.|| ||

Idaṃ vuccati gehasitaṃ domanassaṃ.|| ||

Sota-viññeyyānaṃ saddānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisa-paṭisaṃyuttānaṃ appaṭilābhaṃ vā appaṭilābhato samanupassato pubbe vā a-p-paṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati domanassaṃ.|| ||

Yaṃ eva-rūpaṃ domanassaṃ.|| ||

Idaṃ vuccati gehasitaṃ domanassaṃ.|| ||

Ghāna-viññeyyānaṃ gandhānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisa-paṭisaṃyuttānaṃ appaṭilābhaṃ vā appaṭilābhato samanupassato pubbe vā a-p-paṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati domanassaṃ.|| ||

Yaṃ eva-rūpaṃ domanassaṃ.|| ||

Idaṃ vuccati gehasitaṃ domanassaṃ.|| ||

Jivhā-viññeyyānaṃ rasānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisa-paṭisaṃyuttānaṃ appaṭilābhaṃ vā appaṭilābhato samanupassato pubbe vā a-p-paṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati domanassaṃ.|| ||

Yaṃ eva-rūpaṃ domanassaṃ.|| ||

Idaṃ vuccati gehasitaṃ domanassaṃ.|| ||

Kāya-viññeyyānaṃ phoṭṭhabbānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisa-paṭisaṃyuttānaṃ appaṭilābhaṃ vā appaṭilābhato samanupassato pubbe vā a-p-paṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati domanassaṃ.|| ||

Yaṃ eva-rūpaṃ domanassaṃ.|| ||

Idaṃ vuccati gehasitaṃ domanassaṃ.|| ||

Mano-viññeyyānaṃ dhammānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisa-paṭisaṃyuttānaṃ appaṭilābhaṃ vā appaṭilābhato samanupassato pubbe vā a-p-paṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati domanassaṃ.|| ||

Yaṃ eva-rūpaṃ domanassaṃ.|| ||

Idaṃ vuccati gehasitaṃ domanassaṃ.|| ||

Imāni cha geha-sitāni domanassāni.|| ||

Tattha katamāni cha nekkhamma-sitāni domanassāni:||
rūpānaṃ tv'eva aniccataṃ viditvā vipariṇāma-virāga-nirodhaṃ,||
pubbe c'eva rūpā etarahi ca sabbe te rūpā aniccā dukkhā vipariṇāma-dhammāti.|| ||

evam etaṃ yathā-bhūtaṃ samma-p-paññāya disvā anuttaresu vimokkhesu pihaṃ upa-ṭ-ṭh-ā-peti:||
kudassu1 nāmāhaṃ tad āyatanaṃ upasampajja viharissāmi.|| ||

Yadariyā etarahi āyatanaṃ upasampajja viharantī' ti.|| ||

Iti anuttaresu vimokkhesu pihaṃ upaṭṭhāpayato uppajjati piha-p-paccayā domanassaṃ.|| ||

Yaṃ eva-rūpaṃ domanassaṃ,||
idaṃ vuccati nekkhamma-sitaṃ domanassaṃ.|| ||

Saddānaṃ tv'eva aniccataṃ viditvā vipariṇāma-virāga-nirodhaṃ,||
pubbe c'eva saddā etarahi ca sabbe te saddā aniccā dukkhā vipariṇāma-dhammāti.|| ||

evam etaṃ yathā-bhūtaṃ samma-p-paññāya disvā anuttaresu vimokkhesu pihaṃ upa-ṭ-ṭh-ā-peti:||
kudassu1 nāmāhaṃ tad āyatanaṃ upasampajja viharissāmi.|| ||

Yadariyā etarahi āyatanaṃ upasampajja viharantī' ti.|| ||

Iti anuttaresu vimokkhesu pihaṃ upaṭṭhāpayato uppajjati piha-p-paccayā domanassaṃ.|| ||

Yaṃ eva-rūpaṃ domanassaṃ,||
idaṃ vuccati nekkhamma-sitaṃ domanassaṃ.|| ||

Gandhānaṃ tv'eva aniccataṃ viditvā vipariṇāma-virāga-nirodhaṃ,||
pubbe c'eva rūpā etarahi ca sabbe te rūpā aniccā dukkhā vipariṇāma-dhammāti.|| ||

evam etaṃ yathā-bhūtaṃ samma-p-paññāya disvā anuttaresu vimokkhesu pihaṃ upa-ṭ-ṭh-ā-peti:||
kudassu1 nāmāhaṃ tad āyatanaṃ upasampajja viharissāmi.|| ||

Yadariyā etarahi āyatanaṃ upasampajja viharantī' ti.|| ||

Iti anuttaresu vimokkhesu pihaṃ upaṭṭhāpayato uppajjati piha-p-paccayā domanassaṃ.|| ||

Yaṃ eva-rūpaṃ domanassaṃ,||
idaṃ vuccati nekkhamma-sitaṃ domanassaṃ.|| ||

Rasānaṃ tv'eva aniccataṃ viditvā vipariṇāma-virāga-nirodhaṃ,||
pubbe c'eva rasā etarahi ca sabbe te rasā aniccā dukkhā vipariṇāma-dhammāti.|| ||

evam etaṃ yathā-bhūtaṃ samma-p-paññāya disvā anuttaresu vimokkhesu pihaṃ upa-ṭ-ṭh-ā-peti:||
kudassu1 nāmāhaṃ tad āyatanaṃ upasampajja viharissāmi.|| ||

Yadariyā etarahi āyatanaṃ upasampajja viharantī' ti.|| ||

Iti anuttaresu vimokkhesu pihaṃ upaṭṭhāpayato uppajjati piha-p-paccayā domanassaṃ.|| ||

Yaṃ eva-rūpaṃ domanassaṃ,||
idaṃ vuccati nekkhamma-sitaṃ domanassaṃ.|| ||

Phoṭṭhabbānaṃ tv'eva aniccataṃ viditvā vipariṇāma-virāga-nirodhaṃ,||
pubbe c'eva phoṭṭhabbā etarahi ca sabbe te phoṭṭhabbā aniccā dukkhā vipariṇāma-dhammāti.|| ||

evam etaṃ yathā-bhūtaṃ samma-p-paññāya disvā anuttaresu vimokkhesu pihaṃ upa-ṭ-ṭh-ā-peti:||
kudassu1 nāmāhaṃ tad āyatanaṃ upasampajja viharissāmi.|| ||

Yadariyā etarahi āyatanaṃ upasampajja viharantī' ti.|| ||

Iti anuttaresu vimokkhesu pihaṃ upaṭṭhāpayato uppajjati piha-p-paccayā domanassaṃ.|| ||

Yaṃ eva-rūpaṃ domanassaṃ,||
idaṃ vuccati nekkhamma-sitaṃ domanassaṃ.|| ||

Dhammānaṃ tv'eva aniccataṃ viditvā vipariṇāma-virāga-nirodhaṃ,||
pubbe c'eva dhammā etarahi ca sabbe te dhammā aniccā dukkhā vipariṇāma-dhammāti.|| ||

[219] Evam etaṃ yathā-bhūtaṃ samma-p-paññāya disvā anuttaresu vimokkhesu pihaṃ upa-ṭ-ṭh-ā-peti:||
kudassu nāmāhaṃ tad āyatanaṃ upasampajja viharissāmi.|| ||

Yadariyā etarahi āyatanaṃ upasampajja viharantī' ti.|| ||

Iti anuttaresu vimokkhesu pihaṃ upaṭṭhāpayato uppajjati piha-p-paccayā domanassaṃ.|| ||

Yaṃ eva-rūpaṃ domanassaṃ,||
idaṃ vuccati nekkhamma-sitaṃ domanassaṃ.|| ||

Imāni cha nekkhamma-sitāni domanassāni.|| ||

Tattha katamā cha geha-sitā upekkhā?|| ||

Cakkhunā rūpaṃ disvā uppajjati upekkhā bālassa mūḷhassa puthu-j-janassa anodhijinassa avipākajinassa anādīnavadassāvino a-s-sutavato puthu-j-janassa.|| ||

Yā eva-rūpā upekkhā,||
rūpaṃ sā nāti-vattati.|| ||

Tasmā sā upekkhā geha-sitāni vuccati.|| ||

Sotena saddaṃ sutvā uppajjati upekkhā bālassa mūḷhassa puthu-j-janassa anodhijinassa avipākajinassa anādīnavadassāvino a-s-sutavato puthu-j-janassa.|| ||

Yā eva-rūpā upekkhā,||
saddā sā nāti-vattati.|| ||

Tasmā sā upekkhā geha-sitāni vuccati.|| ||

Ghānena gandhaṃ ghāyitvā uppajjati upekkhā bālassa mūḷhassa puthu-j-janassa anodhijinassa avipākajinassa anādīnavadassāvino a-s-sutavato puthu-j-janassa.|| ||

Yā eva-rūpaṃ upekkhā,||
gandhā sā nāti-vattati.|| ||

Tasmā sā upekkhā geha-sitāni vuccati.|| ||

Jivhāya rasaṃ sāyitvā uppajjati upekkhā bālassa mūḷhassa puthu-j-janassa anodhijinassa avipākajinassa anādīnavadassāvino a-s-sutavato puthu-j-janassa.|| ||

Yā eva-rūpaṃ upekkhā,||
rasā sā nāti-vattati.|| ||

Tasmā sā upekkhā geha-sitāni vuccati.|| ||

Kāyena phoṭṭhabbaṃ phusitvā uppajjati upekkhā bālassa mūḷhassa puthu-j-janassa anodhijinassa avipākajinassa anādīnavadassāvino asutavato puthu-j-janassa.|| ||

Yā eva-rūpaṃ upekkhā,||
phoṭṭhabbaṃ sā nāti-vattati.|| ||

Tasmā sā upekkhā geha-sitāni vuccati.|| ||

Manasā dhammaṃ viññāya uppajjati upekkhā bālassa mūḷhassa puthu-j-janassa

Anodhijinassa avipākajinassa anādīnavadassāvino a-s-sutavato puthu-j-janassa.|| ||

Yā eva-rūpā upekkhā,||
dhammaṃ sā nāti-vattati.|| ||

Tasmā sā upekkhā geha-sitāni vuccati.|| ||

Imā cha geha-sitā upekkhā.|| ||

Tattha katamā cha nekkhamma-sitā upekkhā?

Rūpānaṃ tv'eva aniccataṃ viditvā vipariṇāma-virāga-nirodhaṃ,||
pubbe c'eva rūpā etarahi ca sabbe te rūpā aniccā dukkhā vipariṇāma-dhammā' ti evam etaṃ yathā-bhūtaṃ samma-p-paññāya passato uppajjati upekkhā yā eva-rūpā upekkhā rūpaṃ sā ativattati.|| ||

Tasmā sā upekkhā nekkhamma-sitāti vuccati.|| ||

Saddhānaṃ tv'eva aniccataṃ viditvā vipariṇāma-virāga-nirodhaṃ,||
pubbe c'eva saddā etarahi ca sabbe te saddā aniccā dukkhā vipariṇāma-dhammā' ti evam etaṃ yathā-bhūtaṃ samma-p-paññāya passato uppajjati upekkhā yā eva-rūpā upekkhā saddaṃ sā ativattati.|| ||

Tasmā sā upekkhā nekkhamma-sitāti vuccati.|| ||

Gandhānaṃ tv'eva aniccataṃ viditvā vipariṇāma-virāga-nirodhaṃ,||
pubbe c'eva gandhā etarahi ca sabbe te gandhā aniccā dukkhā vipariṇāma-dhammā' ti evam etaṃ yathā-bhūtaṃ samma-p-paññāya passato uppajjati upekkhā yā eva-rūpā upekkhā gandhaṃ sā ativattati.|| ||

Tasmā sā upekkhā nekkhamma-sitāti vuccati.|| ||

Rasānaṃ tv'eva aniccataṃ viditvā vipariṇāma-virāga-nirodhaṃ,||
pubbe c'eva rasā etarahi ca sabbe te rasā aniccā dukkhā vipariṇāma-dhammā' ti evam etaṃ yathā-bhūtaṃ samma-p-paññāya passato uppajjati upekkhā yā eva-rūpā upekkhā rasaṃ sā ativattati.|| ||

Tasmā sā upekkhā nekkhamma-sitāti vuccati.|| ||

Phoṭṭhabbānaṃ tv'eva aniccataṃ viditvā vipariṇāma-virāga-nirodhaṃ,||
pubbe c'eva phoṭṭhabbā etarahi ca sabbe te phoṭṭhabbā aniccā dukkhā vipariṇāma-dhammā' ti evam etaṃ yathā-bhūtaṃ samma-p-paññāya passato uppajjati upekkhā yā eva-rūpā upekkhā phoṭṭhabbaṃ sā ativattati.|| ||

Tasmā sā upekkhā nekkhamma-sitāti vuccati.|| ||

Dhammā tv'eva aniccataṃ viditvā vipariṇāma-virāga-nirodhaṃ,||
pubbe c'eva dhammā etarahi ca sabbe te dhammā aniccā dukkhā vipariṇāma-dhammā' ti evam etaṃ yathā-bhūtaṃ samma-p-paññāya passato uppajjati upekkhā yā eva-rūpā upekkhā dhammaṃ sā ativattati.|| ||

Tasmā sā upekkhā nekkhamma-sitā ti vuccati.|| ||

Imā cha nekkhamma-sitā upekkhā.|| ||

Chattiṃsa sattapadā veditabbā ti||
iti yaṃ taṃ vuttaṃ,||
idam etaṃ paṭicca vuttaṃ.|| ||

[220] Tatr'idaṃ nissāya idaṃ pajahathā ti||
iti kho pan'etaṃ vuttaṃ,||
kiñ c'etaṃ paṭicca vuttaṃ?|| ||

Tatra bhikkhave,||
yāni cha nekkhamma-sitāni somanassāni,||
tāni nissāya tāni āgamma,||
yāni cha geha-sitāni somanassāni,||
tāni pajahatha,||
tāni samati-k-kamatha.|| ||

Evam etesaṃ pahānaṃ hoti,||
evam-etesaṃ samati-k-kamo hoti.|| ||

Tatra, bhikkhave,||
yāni cha nekkhamma-sitāni domanassāni||
tāni nissāya tāni āgamma||
yāni cha geha-sitāni domanassāni,||
tāni pajahatha,||
tāni samati-k-kamatha.|| ||

Evam etesaṃ pahānaṃ hoti.|| ||

Evam etesaṃ samati-k-kamo hoti.|| ||

Tatra, bhikkhave, yā cha nekkhamma-sitā upekkhā,||
tā nissāya tā āgamma,||
yā cha geha-sitā upekkhā tā pajahatha,||
tā samati-k-kamatha evam-etāsaṃ pahānaṃ hoti,||
evam-etāsaṃ samati-k-kamo hoti.|| ||

Tatra, bhikkhave, yāni cha nekkhamma-sitāni somanassāni,||
tāni nissāya tāni āgamma,||
yāni cha nekkhamma-sitāni domanassāni.|| ||

Tāni pajahatha,||
tāni samati-k-kamatha.|| ||

Evam etesaṃ pahānaṃ hoti,||
evam-etesaṃ samati-k-kamo hoti.|| ||

Tatra, bhikkhave, yā cha nekkhamma-sitā upekkhā,||
tā nissāya tā āgamma yāni cha nekkhamma-sitāni somanassāni tāni pajahatha,||
tāni samati-k-kamatha.|| ||

Evam etesaṃ pahānaṃ hoti,||
evam-etesaṃ samati-k-kamo hoti.|| ||

Atthi bhikkhave, upekkhā nānattā nānatta-sitā.|| ||

Atthi upekkhā ekattā ekatta-sitā.|| ||

Katamā ca bhikkhave, upekkhā nānattā nānatta-sitā?|| ||

Atthi bhikkhave, upekkhā rūpesu,||
atthi saddesu,||
atthi gandhesu,||
atthi rasesu,||
atthi phoṭṭhabbesu.|| ||

Ayaṃ bhikkhave upekkhā nānattā nānatta-sitā.|| ||

Katamā ca bhikkhave, upekkhā ekattā ekatta-sitā?

Atthi bhikkhave, upekkhā Ākāsanañ-c'āyatananis-sitā,||
atthi Viññāṇañ-c'āyatananis-sitā,||
Ākiñ caññ'āyatananis-sitā,||
atthi N'eva-saññā-nā-saññ'āyatananis-sitā.|| ||

Ayaṃ bhikkhave, upekkhā ekattā ekatta-sitā.|| ||

Tatra, bhikkhave, yā'yaṃ upekkhā ekattā ekatta-sitā,||
taṃ nissāya taṃ āgamma,||
yā'yaṃ upekkhā nānattā nānatta-sitā,||
taṃ pajahatha,||
taṃ samati-k-kamatha.|| ||

Evam etissā pahānaṃ hoti,||
evam-etissā samati-k-kamo hoti.|| ||

Atammayataṃ bhikkhave, nissāya atammayataṃ āgamma yā'yaṃ upekkhā ekattā ekatta-sitā taṃ pajahatha.|| ||

Taṃ samati-k-kamatha.|| ||

Evam etissā samati-k-kamo hoti.|| ||

Tatr'idaṃ [221] nissāya idaṃ pajahathā'ti iti yaṃ taṃ vuttaṃ,||
idam etaṃ paṭicca vuttaṃ.|| ||

'Tayo sati-paṭṭhānā yadariyo sevati,||
yadariyo seva-māno Satthā gaṇamanusāsitumaraha' ti pi iti kho pan'etaṃ vuttaṃ.|| ||

Kiñ c'etaṃ paṭicca vuttaṃ:||
idha bhikkhave,||
Satthā sāvakānaṃ dhammaṃ deseti anukampako hitesī anukampaṃ upādāya:||
'idaṃ vo hitāya idaṃ vo sukhāyā' ti.|| ||

Tassa sāvakā na sussūsanti.|| ||

Na sotaṃ odahanti.|| ||

Na aññā-cittaṃ upaṭṭhapenti.|| ||

Vokkamma ca Satth-usāsanaṃ vattanti.|| ||

Tatra,||
bhikkhave,||
Tathāgato na c'eva attamato hoti.|| ||

Na ca atta-manataṃ paṭisaṃvedeti.|| ||

Anavassuto ca viharati sato sampajāno.|| ||

Idaṃ,||
bhikkhave,||
paṭhamaṃ sati-paṭṭhānaṃ,||
yadariyo sevati,||
yadariyo seva-māno Satthā gaṇamanusāsitumarahati.|| ||

Puna ca paraṃ bhikkhave,||
Satthā sāvakānaṃ dhammaṃ deseti anukampako hitesī anukampaṃ upādāya:||
'idaṃ vo hitāya,||
idaṃ vo sukhāyā' ti.|| ||

Tassa ekacce sāvākā na sussūsanti,||
na sotaṃ odahanti,||
na aññā-cittaṃ upaṭṭhapenti.|| ||

Vokkamma ca Satth-usāsanaṃ vattanti.|| ||

Ekacce sāvakā sussūsanti.|| ||

Sotaṃ odahanti aññā-cittaṃ upaṭṭhapenti.|| ||

Na ca vokkamma Satth-usāsanaṃ vattanti.|| ||

Tatra,||
bhikkhave,||
Tathāgato na c'eva attamato hoti,||
na ca atta-manataṃ paṭisaṃvedeti.|| ||

Na ca anatta-mano hoti.|| ||

Na ca anatta-manataṃ paṭisaṃvedeti.|| ||

Attamanatañ ca anatta-manatañ ca1 tadūbhayaṃ abhini-vajchetvā so upekkhako viharati sato sampajāno.|| ||

Idaṃ vuccati bhikkhave,||
dutiyaṃ sati-paṭṭhānaṃ yadariyo sevati,||
yadariyo seva-māno Satthā gaṇamanusāsitumarahati.|| ||

Puna ca paraṃ bhikkhave,||
Satthā sāvakānaṃ dhammaṃ deseti anukampako hitesī anukampaṃ upādāya:||
'idaṃ vo hitāya,||
idaṃ vo sukhāyā'ti tassa sāvakā sussūsanti,||
sotaṃ odahanti,||
aññā-cittaṃ upaṭṭhapenti,||
na ca vokkamma Satth-usāsanaṃ vattanti.|| ||

Tatra,||
bhikkhave,||
Tathāgato atta-mano c'eva hoti,||
atta-manatañ ca paṭisaṃvedeti.|| ||

Anavassuto ca viharati sato sampajāno.|| ||

Idaṃ vuccati bhikkhave,||
tatiyaṃ sati-paṭṭhānaṃ yadariyo sevati yadariyo seva-māno Satthā gaṇamanusāsitumarahati.|| ||

[222] Tayo sati-paṭṭhānā yadariyo sevati,||
yadariyo seva-māno Satthā gaṇamanusāsitumarahatīti iti yaṃ taṃ vuttaṃ idam etaṃ,||
paṭicca vuttaṃ.|| ||

So vuccati yogg-ā-cariyānaṃ anuttaro purisa-damma-sārathīti iti kho pan'etaṃ vuttaṃ,||
kiñ c'etaṃ paṭicca vuttaṃ:||
hatth'idamakena bhikkhave,||
hatth'idammo sārito ekaṃ yeva disaṃ dhāvati,||
puratthimaṃ vā pacchimaṃ vā uttaraṃ vā dakkhiṇaṃ vā.|| ||

Assadamakena bhikkhave,||
assa-dammo sārito ekaṃ yeva disaṃ dhāvati,||
puratthimaṃ vā pacchimaṃ vā uttaraṃ vā dakkhiṇaṃ vā.|| ||

Godamakena bhikkhave,||
godammo sārito ekaṃ yeva disaṃ dhāvati puratthimaṃ vā pacchimaṃ vā uttaraṃ vā dakkhiṇaṃ vā.|| ||

Tathāgatena hi bhikkhave,||
arahatā Sammā-SamBuddhena purisa-dammo sārito aṭṭhadisā vidhāvati rūpī rūpāni passati.|| ||

Ayaṃ paṭhamā disā1 ajjhattaṃ arūpa-saññī bahiddhā rūpāni passati.|| ||

Ayaṃ dutiyā disā.|| ||

Subhantv'eva adhimutto hoti.|| ||

Ayaṃ tatiyā disā.|| ||

Sabbaso rūpa-saññānaṃ samati-k-kamā paṭigha-saññānaṃ atthaṅ-gamā nānatta-saññānaṃ amanasikārā 'ananto ākāso'ti Ākāsanañ-c'āyatanaṃ upasampajja viharati.|| ||

Ayaṃ catutthī disā.|| ||

Sabbaso Ākāsanañ-c'āyatanaṃ samati-k-kamma 'Anantaṃ viññāṇan' ti Viññāṇañ-c'āyatanaṃ upasampajja viharati ayaṃ pañcamī disā.|| ||

Sabbaso Viññāṇañ-c'āyatanaṃ samati-k-kamma 'N'atthi kiñcī' ti Ākiñcaññ'āyatanaṃ upasampajja viharati.|| ||

Ayaṃ chaṭṭhi disā.|| ||

Sabbaso Ākiñcaññ'āyatanaṃ samati-k-kamma N'eva-saññā-nā-saññ'āyatanaṃ upasampajja viharati.|| ||

Ayaṃ sattamī disā.|| ||

Sabbaso n'evasaññā nāsaññāyatanaṃ samati-k-kamma saññā-vedayita-nirodhaṃ upasampajja viharati.|| ||

Ayaṃ aṭṭhamī disā.|| ||

Tathāgatena bhikkhave,||
arahatā Sammā-SamBuddhena purisa-dammo sārito.|| ||

Imā aṭṭha disā vidhāvati.|| ||

So vuccati yogg-ā-cariyānaṃ anuttaro purisa-damma-sārathīti iti yaṃ taṃ vuttaṃ,||
idam etaṃ paṭicca vuttanti.|| ||

Idamoca Bhagavā atta-manā te bhikkhū Bhagavato bhāsitaṃ abhinandunti.|| ||

Saḷāyatana-Vibhaṅga Suttaṃ


 

Contact:
E-mail
Copyright Statement