Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
III. Upari Paṇṇāsa
4. Vibhaṅga Vagga

Sutta 139

Araṇa-Vibhaṅga Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][chlm][pts][ntbb][olds][upal] Evaṃ me sutaṃ:

Ekaṃ samayaṃ Bhaggavā||
Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhaggavā||
bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhaggavā etad avoca:|| ||

"Araṇa-vibhaṅgaṃ vo, bhikkhave,||
desissāmi.|| ||

Taṃ suṇātha||
sādhukaṃ||
manasi karotha.|| ||

Bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti||
kho te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhaggavā etad avoca:|| ||

Na kāma-sukham anuyuñjeyya||
hīnaṃ||
gammaṃ||
pothujjanikaṃ||
anariyaṃ||
anantha-saṃhitaṃ.|| ||

Na ca attakila-mathānuyogaṃ||
anuyuñjeyya||
dukkhaṃ||
anariyaṃ||
anattha-saṃhitaṃ.|| ||

Ete te ubho ante anupagamma||
majjhimā paṭipadā||
Tathāgatena abhisambuddhā||
cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
Nibbānāya||
saṃvaṭṭati.|| ||

Ussādanañ ca jaññā,||
apasādanañ ca jaññā,||
ussādanañ ca ñatvā||
apasādanañ ca ñatvā||
n'ev'ussādeyya||
na apasādeyya||
Dhammam eva deseyya.|| ||

Sukha-vini-c-chayaṃ jaññā,||
sukha-vini-c-chayaṃ ñatvā||
ajjhattaṃ sukham anuyuñjeyya.|| ||

Raho vādaṃ na bhāseyya.|| ||

Sammukhā na khīṇaṃ bhaṇe.|| ||

Ataramāno ca bhāseyya,||
no taramāno.|| ||

Jana-pada-niruttiṃ nābhiniveseyya,||
samaññaṃ nāti dhāveyyāti.|| ||

Ayamuddeso araṇa-vibhaṅgassa.|| ||

'Na kāma-sukham anuyuñjeyya||
hīnaṃ||
gammaṃ||
pothujjanikaṃ||
anariyaṃ||
anantha-saṃhitaṃ.|| ||

Na ca attakila-mathānuyogaṃ||
anuyuñjeyya||
dukkhaṃ||
anariyaṃ||
anattha-saṃhita'n' ti||
iti kho pan'etaṃ vuttaṃ.|| ||

Kiñ c'etaṃ paṭicca vuttaṃ?|| ||

Yo kāma-paṭisandhi-sukhino somanassānuyogo hīno gammo pothujjaniko anariyo anattha-saṃhito,||
sadukkho eso dhammo sa-upaghāto sa-upāyāso sapariḷāho micchā-paṭipadā.|| ||

Yo kāma-paṭisandhi-sukhino somanassānuyogaṃ [231] ananuyogo hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anattha-saṃhitaṃ,||
adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammā-paṭipadā.|| ||

Yo attakilamathānuyogo dukkho anariyo anattha-saṃhito,||
sadukkho eso dhammo sa-upaghāto sa-upāyāso sapariḷāho micchāpaṭipadā.|| ||

Yo attakilamathānuyogaṃ ananuyogo dukkhaṃ anariyaṃ anattha-dukkhaṃ,||
adukkho eso dhammo anupaghāto||
anupāyāso apariḷāho sammā-paṭipadā.|| ||

Na kāma-sukham anuyuñjeyya hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anattha-saṃhitaṃ,||
na c'attakilamathānuyogaṃ anuyuñjeyya dukkhaṃ anariyaṃ anattha-saṃhitan ti||
iti yaṃ taṃ vuttaṃ idam etaṃ paṭicca vuttaṃ.|| ||

'Ete te ubho ante anupagamma majjhimā paṭipadā Tathāgatena abhisambuddhā cakkhu-karaṇi ñāṇa-karaṇī upasamāya abhiññāya sambodhāya Nibbānāya saṃvaṭṭatī'ti iti ko pan'etaṃ vuttaṃ.|| ||

Kiñ c'etaṃ paṭicca vuttaṃ:||
ayameva Ariyo Aṭṭhaṅgiko Maggo.|| ||

Seyyath'īdaṃ:||
sammā-diṭṭhi||
sammā-saṅkappo||
sammā-vācā||
sammā-kammanto||
sammā ājīvo||
sammā-vāyāmo||
sammā-sati||
sammā-samādhi.|| ||

Ete te ubho ante anupagamma majjhimā paṭipadā Tathāgatena abhisambuddhā cakkhu-karaṇī ñāṇa-karaṇī upasamāya abhiññāya sambodhāya Nibbānāya saṃvaṭṭatī'ti iti vuttaṃ.|| ||

'Ussādanañ ca jaññā apasādanañca jaññā, ussādanañca ñatvā apasādanañ ca ñatvā nevussādeyya na apasādeyya dhammameva deseyyā'ti iti kho pan'etaṃ vuttaṃ.|| ||

Kiñ c'etaṃ paṭicca vuttaṃ:||
kathaṃ ca bhikkhave,||
ussādanā ca hoti apasādanā ca,||
no ca Dhamma-desanā:|| ||

Ye kāmapaṭisandhisukhino somanassānuyogaṃ anuyuttā hinaṃ gammaṃ pothujjanikaṃ anariyaṃ anattha-saṃhitaṃ,||
sabbe te sadukkhā saupaghātā saupāyāsā sapariḷāhā micchā-paṭipannāti iti vadaṃ itth'eke apasādeti.|| ||

Ye kāmapaṭisandhisukhino somanassānuyogaṃ ananuyuttā hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anattha-saṃhitaṃ,||
sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammā-paṭipannāti iti vadaṃ itth'eke ussādeti.|| ||

'Ye attakilamathānuyogaṃ anuyuttā dukkhaṃ anariyaṃ anattha-saṃhitaṃ,||
sabbe te sadukkhā [232] saupaghātā saupāyāsā sapariḷāhā micchā-paṭipannā'ti iti vadaṃ itth'eke apasādeti.|| ||

'Ye attakilamathānuyogaṃ ananuyuttā dukkhaṃ anariyaṃ anattha-saṃhitaṃ,||
sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammā-paṭipannā'ti iti vadaṃ itth'eke ussādeti.|| ||

'Yesaṃ kesañci bhava-saṃyojanaṃ a-p-pahīnaṃ,||
sabbe te sadukkhā saupaghātā saupāyāsā sapariḷāhā micchā-paṭipannā'ti iti vadaṃ itth'eke apasādeti.|| ||

'Yesaṃ kesañci vibhava-saṃyojanaṃ pahīnaṃ,||
sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammā-paṭipannā'ti iti vadaṃ itth'eke ussādeti.|| ||

Evaṃ kho bhikkhave, ussādanā ca hoti apasādanā ca, no ca Dhamma-desanā.|| ||

Kathañ ca bhikkhave,||
n'eva ussādanā hoti na apasādanā,||
dhamma desanā ca:||
ye kāmapaṭisandhisukhino somanassānuyogaṃ ananuyuttā hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anattha-saṃhitaṃ,||
sabbe te sadukkhā saupaghātā saupāyāsā saparilāhā micchā-paṭipannā'ti na evam āha: anuyogo ca kho sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchā-paṭipadā'ti iti vadaṃ dhammameva deseti.|| ||

'Ye kāmapaṭisandhisukhino somanassānuyogaṃ anuyuttā hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anattha-saṃhitaṃ,||
sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammā-paṭipannā'ti na evam āha.|| ||

Ananuyogo ca kho adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammā-paṭipadā'ti iti vadaṃ dhammameva deseti.|| ||

Ye attakilamathānuyogaṃ anuyuttā dukkhaṃ anariyaṃ anattha-saṃhitaṃ,||
sabbe te sadukkhā saupaghātā saupāyāsā sapariḷāhā micchā-paṭipannā'ti na evam āha:||
anuyogo ca kho sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchā-paṭipadā ti iti vadaṃ dhammameva deseti.|| ||

Ye attakilamathānuyogaṃ anuyuttā dukkhaṃ anariyaṃ anattha-saṃhitaṃ,||
sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammā-paṭipannāti na evam āha:||
ananuyogo ca kho adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammā-paṭipadā'ti iti vadaṃ dhammameva deseti.|| ||

Yesaṃ kesañci bhava-saṃyojanaṃ a-p-pahīnaṃ,||
sabbe te sadukkhā saupaghātā saupāyāsā sapariḷāhā micchā-paṭipannāti na [233] evam āha.|| ||

Bhavasaṃyojane ca kho a-p-pahīne bhavopi a-p-pahīno hotī'ti iti vadaṃ dhammameva deseti.|| ||

Yesaṃ kesañci bhava-saṃyojanaṃ pahīnaṃ sabbe te adukkhā anupaghātā anupāyāsā.|| ||

Apariḷāhā sammā-paṭipannāti na evam āha bhavasaṃyojane ca kho pahīne bhavopi.|| ||

Pahīno hotīti iti vadaṃ dhammameva deseti.|| ||

Evaṃ kho bhikkhave,||
nevussādanā hoti na apasādanā Dhamma-desanā ca.|| ||

'Ussādanañ ca jaññā,||
apasādanañ ca jaññā,||
ussādanañ ca ñatvā||
apasādanañ ca ñatvā||
n'ev'ussādeyya||
na apasādeyya||
Dhammam eva deseyya' ti|| ||

iti yaṃ taṃ vuttaṃ,||
idam etaṃ paṭicca vuttaṃ.|| ||

Sukhavinicchayaṃ jaññā,||
sukhavinicchayaṃ ñatvā ajjhattaṃ sukhamanuyuñjeyyā'ti iti kho pan'etaṃ vuttaṃ kiñ c'etaṃ paṭicca vuttaṃ:||
pañc'ime bhikkhave,||
kāma-guṇā.|| ||

Katame pañca?|| ||

Cakkhu-viññeyyā rūpā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kamūpa-saṃhitā||
rajanīyā;|| ||

sota-viññeyyā saddā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kamūpa-saṃhitā||
rajanīyā;|| ||

ghāna-viññeyyā gandhā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kamūpa-saṃhitā||
rajanīyā;|| ||

jivhā-viññeyyā rasā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kamūpa-saṃhitā||
rajanīyā;|| ||

kāya-viññeyyā poṭṭhabbā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kamūpa-saṃhitā||
rajanīyā.|| ||

Ime kho bhikkhave,||
pañca kāma-guṇā.|| ||

Yaṃ kho bhikkhave ime pañca kāma-guṇe paṭicca uppajjati sukhaṃ somanassaṃ idaṃ vuccati kāma-sukhaṃ mīḷha-sukhaṃ puthu-j-janasukhaṃ anariyasukhaṃ.|| ||

Na āsevitabbaṃ||
na bhāvetabbaṃ||
na bahulī-kātabbaṃ,||
bhāyitabbaṃ etassa sukhassāti vadāmi.|| ||

Idha, bhikkhave, bhikkhu||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ||
sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ-jhānaṃ upasampajja viharati.|| ||

Vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ||
avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ-jhānaṃ upasampajja viharati;|| ||

pītiyā ca virāgā||
upekkhako ca viharati||
sato ca sampajāno,||
sukhañ ca kāyena paṭisaŋvedeti||
yan taṃ ariyā āci-k-khanti:||
'Upekkhako satimā sukha-vihārī' ti||
tatiyaṃ-jhānaṃ upasampajja viharati;|| ||

sukhassa ca pahānā||
dukkhassa ca pahānā||
pubb'eva somanassa-domanassānaṃ attha-gamā||
adukkha-ṃ-asukhaṃ||
upekkhā-sati-pārisuddhiṃ||
catutthaṃ-jhānaṃ upasampajja viharati.|| ||

Idaṃ vuccati||
nekkhamma-sukhaṃ||
paviveka-sukhaṃ||
upasama-sukhaṃ||
sambodhi-sukhaṃ||
āsevitabbaṃ bhāvetabbaṃ bahulī-kātabbaṃ.|| ||

Na bhāyitabbaṃ etassa sukhassāti [234] vadāmi.|| ||

'Sukhavinicchayaṃ jaññā,||
sukhavinicchayaṃ ñatvā ajjhattaṃ sukhamanuyuñjeyyā' ti||
iti yaṃ taṃ vuttaṃ,||
idam etaṃ paṭicca vuttaṃ.|| ||

'Rahovādaṃ na bhāseyya,||
sammukhā na khīṇaṃ bhaṇe' ti||
iti kho pan'etaṃ vuttaṃ.|| ||

Kiñ c'etaṃ paṭicca vuttaṃ:||
tatra bhikkhave,||
yaṃ jaññā rahovādaṃ abhūtaṃ atacchaṃ anattha-saṃhitaṃ,||
sasakkaṃ taṃ rahovādaṃ||
na bhāseyya.|| ||

Yampi jaññā rahovādaṃ bhūtaṃ tacchaṃ anattha-saṃhitaṃ,||
tassa pi sikkheyya avacanāya.|| ||

Yañ ca kho jaññā rahovādaṃ bhūtaṃ tacchaṃ attha-saṃhitaṃ,||
tatra kāl'aññū assa tassa rahovādassa vacanāya.|| ||

Yatra bhikkhave,||
yaṃjaññā sammukhā khīṇavādaṃ abhūtaṃ atacchaṃ anattha-saṃhitaṃ.|| ||

Sasakkaṃ taṃ sammukhā khīṇa-vādaṃ na bhāseyya.|| ||

Yampi jaññā sammukhā khīṇavādaṃ bhūtaṃ tacchaṃ anattha-saṃhitaṃ,||
tassapi sikkheyya avacanāya.

Yañ ca kho jaññā sammukhā khīṇavādaṃ bhūtaṃ tacchaṃ attha-saṃhitaṃ,||
tatra kāl'aññū assa tassa sammukhā khīṇavādassa vacanāya.|| ||

'Rahovādaṃ na bhāseyya,||
sammukhā na khīṇaṃ bhaṇe'ti iti yaṃ taṃ vuttaṃ, idam etaṃ paṭicca vuttaṃ.|| ||

'Ataramānova bhāseyya,||
no taramāno' ti||
iti kho pan'etaṃ vuttaṃ kiñ c'etaṃ paṭicca vuttaṃ:||
tatra bhikkhave,||
taramānassa bhāsato kāyo pi kilamati.|| ||

Cittam pi upahaññati.|| ||

Saro pi upahaññati.|| ||

Kaṇṭho pi āturīyati.|| ||

Avissaṭṭham pi hoti aviññeyyaṃ taramānassa bhāsitaṃ,||
tatra bhikkhave,||
ataramānassa bhāsato kāyo pi||
na kilamati.|| ||

Cittam pi na upahaññati.|| ||

Saro pi na upahaññati.|| ||

Kaṇṭho pi na āturīyati.|| ||

Vissaṭṭham pi hoti viññeyyaṃ ataramānassa bhāsitaṃ.|| ||

'Ataramāno va bhāseyya,||
no taramāno' ti||
iti yaṃ taṃ vuttaṃ idam etaṃ paṭicca vuttaṃ.|| ||

'Janapadaniruttiṃ nābhiniveseyya,||
samaññaṃ nātidhāveyyā' ti||
iti kho pan'etaṃ vuttaṃ kiñ c'etaṃ paṭicca vuttaṃ:||
kathañ ca bhikkhave,||
jana-padaniruttiyā ca abhiniveso hoti samaññāya ca atisāro:||
idha bhikkhave,||
tadavekaccesu jana-padesu||
pātīti sañjānanti,||
[235] pattanti sañjānanti,||
vitthanti sañjānanti,||
sarāvanti sañjānanti,||
dhāropanti sañjānanti,||
poṇanti sañjānanti,||
pisīlavanti sañjānanti.|| ||

Iti yathā yathā naṃ tesu tesu,||
jana-padesu sañjānanti.|| ||

Tathā tathā thāmasā parāmassa abhinivissa voharati:||
idam eva saccaṃ mogham aññan ti.|| ||

Evaṃ kho bhikkhave,||
janapada niruttiyā ca abhiniveso hoti samaññāya ca atisāro.|| ||

Katañ ca bhikkhave,||
janapadaniruttiyā ca anabhiniveso hoti,||
samaññāya ca atisāro:||
idha bhikkhave,||
tad eva ekaccesu jana-padesu,||
pātīti sañjānanti,||
pattanti sañjānanti,||
vitthanti sañjānanti,||
Sarāvanti sañjānanti,||
dhāropanti sañjānanti,||
Poṇanti sañjānanti,||
pisīlavanti sañjānanti.|| ||

Iti yathā yathā naṃ tesu tesu,||
jana-padesu sañjānanti:||
idaṃ kira me āyasmanto sandhāya voharantī ti.|| ||

Tathā tathā voharati aparāma-sati.|| ||

Evaṃ kho bhikkhave jana-padaniruttiyā ca anabhiniveso hoti.|| ||

Samaññāya ca anatisāro yaṃ taṃ vuttaṃ,||
idam etaṃ paṭicca vuttaṃ.|| ||

Tatra, bhikkhave,||
yo kāmapaṭisandhisukhino somanassānuyogo hīno gammo pothujjaniko anariyo anattha-saṃhito,||
sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchā-paṭipadā.|| ||

>Tasmā eso dhammo saraṇo.|| ||

Tatra, bhikkhave,||
yo kāmapaṭisandhisukhino somanassānuyogaṃ ananuyogo hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anattha-saṃhitaṃ,||
adukkho eso dhammo anupaghāto.|| ||

Anupāyāso apariḷāho sammā-paṭipadā.|| ||

Tasmā eso dhammo araṇo.|| ||

Tatra, bhikkhave,||
yo attakilamathānuyogo dukkho anariyo anattha-saṃhito,||
sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchā-paṭipadā.|| ||

Tasmā eso dhammo saraṇo.|| ||

Tatra, bhikkhave,||
yo attakilamathānuyogaṃ ananuyogo dukkhaṃ anariyaṃ anattha-saṃhitaṃ,||
adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammā-paṭipadā.|| ||

[236] Tasmā eso dhammo araṇo.|| ||

Tatra, bhikkhave,||
yā'yaṃ majjhimā paṭipadā Tathāgatena abhisambuddhā cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
Nibbānāya saṃvaṭṭati.|| ||

Adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammā-paṭipadā.|| ||

Tasmā eso dhammo araṇo.|| ||

Tatra, bhikkhave,||
yā'yaṃ ussādanā ca apasādanā ca no ca Dhamma-desanā,||
sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchā-paṭipadā.|| ||

Tasmā eso dhammo saraṇo.|| ||

Tatra, bhikkhave,||
yā'yaṃ nevussādanā na apasādanā Dhamma-desanā ca.|| ||

Adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammā-paṭipadā.|| ||

Tasmā eso dhammo araṇo.|| ||

Tatra, bhikkhave,||
yam idaṃ kāma-sukhaṃ mīḷha-sukhaṃ pothujjanasukhaṃ anariyasukhaṃ,||
sadukkho eso dhammo saupaghāto.|| ||

Saupāyāso sapariḷāho micchā-paṭipadā.|| ||

Tasmā eso dhammo saraṇo.|| ||

Tatra, bhikkhave,||
yam idaṃ nekkhamma-sukhaṃ paviveka-sukhaṃ upasama-sukhaṃ sambodhisukhaṃ adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammā-paṭipadā.|| ||

Tasmā eso dhammo araṇo.|| ||

Tatra, bhikkhave,||
yvāyaṃ rahovādo abhūto ataccho anattha-saṃhito,||
sadukkho eso dhammo saupaghāto sapariḷāho micchā-paṭipadā.|| ||

Tasmā eso dhammo saraṇo.|| ||

Tatra, bhikkhave,||
yvāyaṃ rahovādo bhūto taccho anattha-saṃhito sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchā-paṭipadā.|| ||

Tasmā eso dhammo saraṇo.|| ||

Tatra, bhikkhave,||
yvāyaṃ rahovādo bhūto taccho anattha-saṃhito,||
adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammā-paṭipadā.|| ||

Tasmā eso dhammo araṇo.|| ||

Tatra, bhikkhave,||
yvāyaṃ sammukhā khīṇavādo abhūto ataccho anattha-saṃhito,||
sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchā-paṭipadā.|| ||

Tasmā eso dhammo saraṇo.|| ||

Tatra, bhikkhave,||
yvāyaṃ sammukhā khīṇavādo bhūto taccho anattha-saṃhito,||
sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchā-paṭipadā.|| ||

Tasmā eso dhammo saraṇo.|| ||

Tatra, bhikkhave,||
yvāyaṃ sammukhā [237] khīṇavādo bhūto taccho anattha-saṃhito,||
adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammā-paṭipadā.|| ||

Tasmā eso dhammo araṇo.|| ||

Tatra, bhikkhave,||
yam idaṃ taramānassa bhāsitaṃ,||
sadukkho eso dhammo saupaghāto|| ||

Tasmā eso dhammo saraṇo.|| ||

Tatra, bhikkhave,||
yam idaṃ ataramānassa bhāsitaṃ,||
adukkho eso dhammo anupaghāto|| ||

Anupāyāso apariḷāho sammā-paṭipadā.|| ||

Tasmā eso dhammo araṇo.|| ||

Tatra, bhikkhave,||
yvāyaṃ jana-padaniruttiyā ca abhiniveso samaññāya ca atisāro,||
sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchā-paṭipadā.|| ||

Tasmā eso dhammo saraṇo.|| ||

Tatra, bhikkhave,||
yvāyaṃ jana-padaniruttiyā ca anabhiniveso samaññāya ca anatisāro,||
adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammā-paṭipadā.|| ||

Tasmā eso dhammo araṇo.|| ||

Tasmātiha bhikkhave,||
saraṇañ ca dhammaṃ jānissāma.|| ||

Araṇañ ca dhammaṃ jānissāma saraṇañ ca dhammaṃ ñatvā araṇañ ca dhammaṃ ñatvā araṇapaṭipadaṃ paṭipajjissāmāti.|| ||

Evaṃ hi vo bhikkhave,||
sikkhitabbaṃ.|| ||

Subhūti ca pana bhikkhave,||
kula-putto araṇapaṭipadaṃ paṭipanno" ti.|| ||

Idam avoca Bhaggavā,||
atta-manā te bhikkhū||
Bhagavato bhāsitaṃ:||
"Abhinandun" ti.|| ||

Araṇa-Vibhaṅga Suttaṃ


 

Contact:
E-mail
Copyright Statement