Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
III. Upari Paṇṇāsa
4. Vibhaṅga Vagga

Sutta 141

Sacca-Vibhaṅga Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[248]

[1][chlm][pts][than][piya][ntbb][upal] Evaṃ me sutaṃ:

Ekaṃ samayaṃ Bhagavā Bārāṇasiyaṃ viharati||
Isipatane Migadāye.

Tatra kho Bhagavā bhikkhū āmantesi:

"Bhikkhavo" ti.

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ||
Bhagavā etad avoca:|| ||

2. Tathāgatena bhikkhave,||
arahatā Sammā-SamBuddhena Bārāṇasiyaṃ Isipatane Migadāye anuttaraṃ Dhamma-cakkaṃ pavattitaṃ appavattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ,||
yad idaṃ catunnaṃ ariya-saccānaṃ ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ.

Katamesaṃ catunnaṃ:|| ||

3. Dukkhassa ariya-saccassa ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ,||
dukkha-samudayassa ariya-saccassa ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ.

Dukkha-nirodhassa ariya-saccassa ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ.

Dukkha-nirodha-gāmiyā paṭipadāya ariya-saccassa ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ.|| ||

4. Tathāgatena bhikkhave,||
arahatā Sammā-SamBuddhena Bārāṇasiyaṃ Isipatane Migadāye anuttaraṃ Dhamma-cakkaṃ pavattitaṃ appavattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ,||
yad idaṃ imesaṃ catunnaṃ ariya-saccānaṃ ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ.|| ||

5. Sevetha bhikkhave,||
Sāriputta-Moggallāne.

Bhajatha bhikkhave,||
Sāriputta-Moggallāne.

Paṇḍitā bhikkhū anuggāhakā sabrahma-cārīnaṃ.

Seyyathāpī bhikkhave,||
janetti evaṃ Sāriputto.

Seyyathā pi jātassa āpādetā evaṃ kho Moggallāno.

Sāriputto bhikkhave,||
sot'āpattiphale vineti.

Moggallāno uttamatthe.

Sāriputto bhikkhave,||
pahoti cattāri ariya-saccāni vitthārena ācikkhituṃ desetuṃ paññāpetuṃ paṭṭhapetuṃ vivarituṃ vibhajituṃ uttānīkātunti.|| ||

6. Idam avoca Bhagavā,||
idaṃ vatvā Sugato uṭṭhāy āsanā vihāraṃ pāvisi.|| ||

[249] 7. Tatra kho āyasmā Sāriputto acira-pakkantassa Bhagavato bhikkhū āmantesi: āvuso Bhikkhavo ti.

Āvusoti kho te bhikkhū āyasmato Sāriputtassa paccassosuṃ.

Āyasmā Sāriputto etad avoca:|| ||

8. Tathāgatena āvuso,||
arahatā Sammā-SamBuddhena Bārāṇasiyaṃ Isipatane Migadāye anuttaraṃ Dhamma-cakkaṃ pavattitaṃ appavattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ,||
yad idaṃ catunnaṃ ariya-saccānaṃ ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ.

Katamesaṃ catunnaṃ:|| ||

9. Dukkhassa ariya-saccassa ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ.

Dukkha-samudayassa ariya-saccassa ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ.

Dukkha-nirodhassa ariya-saccassa ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ.

Dukkha-nirodha-gāminiyā paṭipadāya ariya-saccassa ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ.|| ||

10. Katamañ c'āvuso dukkhaṃ ariya-saccaṃ?|| ||

Jāti pi dukkhā,||
jarāpi dukkhā,||
maraṇampi dukkhaṃ,||
[soka parideva dukkha domanass'upāyāsāpi] dukkhā,||
yamp'icchaṃ na labhati tampi dukkhaṃ,||
saṅkhittena pañc'upādāna-k-khandhā dukkhā.|| ||

11. Katamā c'āvuso jāti?|| ||

Yā tesaṃ tesaṃ sattāṇaṃ tamhi tamhi satta-nikāye jāti sañjāti okkanti abhinibbatti khandhānaṃ pātu-bhāvo āyatanānaṃ paṭilābho,||
ayaṃ vuccat'āvuso jāti.|| ||

12. Katamā c'āvuso jarā?|| ||

Yā tesaṃ tesaṃ sattāṇaṃ tamhi tamhi satta-nikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko,||
ayaṃ vuccat'āvuso jarā.|| ||

13. Katamañ c'āvuso maraṇaṃ?|| ||

Yaṃ tesaṃ tesaṃ sattāṇaṃ tamhā tamhā satta-nikāyā cuti cavanatā bhedo antara-dhānaṃ maccu maraṇaṃ kāla-kiriyā khandhānaṃ bhedo kalebarassa nikkhepo,||
jīvit'indriyassa upacchedo idaṃ vuccat'āvuso maraṇaṃ.|| ||

14. Katamo cāvuso soko?|| ||

Yo kho āvuso aññataraññatarena vyasanena samannāgatassa aññataraññatarena dukkha-dhammena phuṭṭhassa soko socanā socittaṃ anto soko anto parisoko,||
ayaṃ vuttāvuso soko.|| ||

15. Katamo cāvuso paridevo?|| ||

Yo kho āvuso aññataraññatarena vyasanena samannāgatassa aññataraññatarena dukkha-dhammena phuṭṭhassa ādevo paridevo [250] ādevanā paridevanā ādevitattaṃ paridevitattaṃ,||
ayaṃ vuccat'āvuso paridevo.|| ||

16. Katamaṃ c'āvuso dukkhaṃ?|| ||

Yaṃ kho āvuso kāyikaṃ dukkhaṃ kāyikaṃ asātaṃ kāya-samphassajaṃ dukkhaṃ asātaṃ vedayitaṃ,||
idaṃ vuccat'āvuso dukkhaṃ.|| ||

17. Katamaṃ c'āvuso domanassaṃ?|| ||

Yaṃ kho āvuso cetasikaṃ dukkhaṃ cetasikaṃ asātaṃ vedayitaṃ mano-samphassajaṃ dukkhaṃ asātaṃ vedayitaṃ,||
idaṃ vuccat'āvuso domanassaṃ.|| ||

18. Katamo cāvuso upāyāso?|| ||

Yo kho āvuso aññataraññatarena vyasanena samannāgatassa aññataraññatarena dukkha-dhammena phuṭṭhassa āyāso upāyāso āyāsitattaṃ upāyāsitattaṃ,||
ayaṃ vuccat'āvuso upāyāso.|| ||

19. Katamaṃ c'āvuso yamp'icchaṃ na labhati tampi dukkhaṃ?|| ||

Jāti-dhammānaṃ āvuso,||
sattāṇaṃ evaṃ icchā uppajjati: aho vata mayaṃ na jāti-dhammā assāma,||
na ca vata no jāti āgaccheyyāti.|| ||

Na kho pan'etaṃ icchāya pattabbaṃ idam pi yamp'icchaṃ na labhati tampi dukkhaṃ.|| ||

Jarā-dhammānaṃ āvuso sattāṇaṃ evaṃ icchā uppajjati: aho vata mayaṃ na jarā-dhammā assāma,||
na ca vata no jarā āgaccheyyāti.|| ||

Na kho pan'etaṃ icchāya pattabbaṃ idam pi yamp'icchaṃ na labhati tampi dukkhaṃ.|| ||

Byādhidhammānaṃ āvuso,||
sattāṇaṃ evaṃ icchā uppajjati: aho vata mayaṃ na vyādhi-dhammā assāma,||
na ca vata no byādhi āgaccheyyāti.|| ||

Na kho pan'etaṃ icchāya pattabbaṃ idam pi yamp'icchaṃ na labhati tampi dukkhaṃ.|| ||

Maraṇa-dhammānaṃ āvuso,||
sattāṇaṃ evaṃ icchā uppajjati: aho vata mayaṃ na maraṇa-dhammā assāma,||
na ca vata no maraṇaṃ āgaccheyyāti.|| ||

Na kho pan'etaṃ icchāya pattabbaṃ idam pi yamp'icchaṃ na labhati tampi dukkhaṃ.|| ||

Soka parideva dukkha domanass'upāyāsa dhammānaṃ] āvuso,||
sattāṇaṃ evaṃ icchā uppajjati: aho vata mayaṃ na [soka parideva dukkha domanass'upāyāsa dhammā] assāma,||
na ca vata no soka parideva dukkha domanass'upāyāsā āgaccheyyunti.|| ||

Na kho pan'etaṃ icchāya pattabbaṃ,||
idam pi yamp'icchaṃ na labhati tampi dukkhaṃ.|| ||

20. Katame cāvuso saṅkhittena pañc'upādāna-k-khandhā dukkhā?|| ||

Seyyath'īdaṃ:||
rūp'ūpādāna-k-khandho vedan'ūpādāna-k-khandho saññ'ūpādāna-k-khandho saṅkhār'ūpādāna-k-khandho viññāṇ'ūpādāna-k-khandho.

Ime vuccant'āvuso saṅkhittena pañc'ūpādāna-k-khandhā dukkhā.|| ||

Idaṃ vuccat'āvuso dukkhaṃ ariya-saccaṃ.|| ||

21. Katamañ c'āvuso,||
dukkha-samudayo ariya-saccaṃ?|| ||

Yā'yaṃ taṇhā pono-bhavikā nandi-rāga-sahagatā tatra tatr-ā-bhinandinī,||
seyyath'īdaṃ:||
kāma-taṇhā bhava-taṇhā vi- [251] bhava-taṇhā.|| ||

Idaṃ vuccat'āvuso dukkha-samudayo ariya-saccaṃ.|| ||

22. Katamañ c'āvuso dukkha-nirodho ariya-saccaṃ?|| ||

Yo tassā yeva taṇhāya asesa-virāga-nirodho cāgo paṭinissaggo mutti anālayo.

Idaṃ vuccat'āvuso dukkha-nirodho ariya-saccaṃ.|| ||

23. Katamañ c'āvuso dukkha-nirodha-gāminī paṭipadā ariya-saccaṃ?|| ||

Ayameva Ariyo Aṭṭhaṅgiko Maggo,||
seyyath'īdaṃ: sammā-diṭṭhi sammā-saṅkappo sammā-vācā sammā-kammanto sammā ājīvo sammā-vāyāmo sammā-sati sammā-samādhi.|| ||

24. Katamā cāvuso sammā-diṭṭhi?|| ||

Yaṃ kho āvuso dukkhe ñāṇaṃ dukkha-samudaye ñāṇaṃ dukkha-nirodhe ñāṇaṃ dukkha-nirodha-gāminiyā paṭipadāya ñāṇaṃ.

Ayaṃ vuccat'āvuso sammā-diṭṭhi.|| ||

25. Katamo cāvuso sammā-saṅkappo?|| ||

Nekkhamma-saṅkappo avyāpāda-saṅkappo avihiṃsā-saṅkappo.

Ayaṃ vuccat'āvuso sammā-saṅkappo.|| ||

26. Katamā cāvuso sammā-vācā?|| ||

Musā-vādā veramaṇī,||
pisuṇāya vācāya veramaṇī,||
pharusāya vācāya veramaṇī,||
sampha-p-palāpā veramaṇī.|| ||

Ayaṃ vuccat'āvuso sammā-vācā.|| ||

27. Katamo cāvuso sammā-kammanto?|| ||

Pāṇ-ā-tipātā veramaṇī,||
adinn'ādānā veramaṇī kāmesu micchā-cārā veramaṇī.|| ||

Ayaṃ vuttāvuso sammā-kammanto.|| ||

28. Katamo cāvuso sammā ājīvo?|| ||

Idh'āvuso ariya-sāvako micchā ājīvaṃ pahāya sammā ājīvena jīvikaṃ kappeti.|| ||

Ayaṃ vuccat'āvuso sammā ājīvo.|| ||

29. Katamo cāvuso sammā-vāyāmo?|| ||

Idh'āvuso,||
bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyāmati viriyaṃ arabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dham- [252] mānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyo bhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Ayaṃ vuccat'āvuso sammā-vāyāmo.|| ||

30. Katamā cāvuso sammā-sati?|| ||

Idh'āvuso bhikkhu kāye kāy'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṃ.||
Vedanāsu vedan'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṃ.|| ||

Citte citt'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṃ|| ||

Dhammesu Dhamm'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṃ.|| ||

Ayaṃ vuccat'āvuso sammā-sati.|| ||

31. Katamo cāvuso, sammā-samādhi?|| ||

Idh'āvuso, bhikkhu vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṃ sa-vicāraṃ viveka-jaṃ pitisukhaṃ paṭhamaṃ-jhānaṃ upasampajja viharati.|| ||

Vitakka-vicāranaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodi-bhāvaṃ avitakkaṃ avicāraṃ samādhi-jaṃ pitisukhaṃ dutiyaṃ-jhānaṃ upasampajja viharati.|| ||

Pītiyā ca virāgā upekkhako ca viharati.

Sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvesedeti.

Yantaṃ ariyā ācikkhanti 'Upekkhako satimā sukha-vihārī' ti tatiyaṃ dhānaṃ upasampajja viharati.|| ||

Sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassa domanassānaṃ atthaṅ-gamā adukkha-ṃ-asukhaṃ upekkhā sati pārisuddhiṃ catutthaṃ dhānaṃ upasampajja viharati.|| ||

Ayaṃ vuccat'āvuso sammā-samādhi.|| ||

Idaṃ vuccat'āvuso dukkha-nirodha-gāminī paṭipadā ariya-saccaṃ.|| ||

32. Tathāgaten āvuso, arahatā Sammā-SamBuddhena Bārāṇasiyaṃ Isipatane Migadāye anuttaraṃ Dhamma-cakkaṃ pavattitaṃ appavattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ,||
yad idaṃ imesaṃ catunnaṃ ariya-saccānaṃ ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammanti.|| ||

Idamavoc'āyasmā Sāriputto,||
atta-manā te bhikkhu āyasmato Sāriputtassa bhāsitaṃ abhinandunti.

Sacca-Vibhaṅga Suttaṃ


 

Contact:
E-mail
Copyright Statement