Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
III. Upari Paṇṇāsa
5. Saḷāyatana Vagga

Sutta 149

Mahā Saḷ-Āyatanika Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[287]

[1][chlm][pts][than][ntbb][upal] Evaṃ me sutaṃ:

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.

Tatra kho Bhagavā bhikkhū āmantesi bhikkhavo' ti.

'Bhadante'ti te bhikkhū Bhagavato paccassosuṃ.

Bhagavā etad avoca:|| ||

2. Mahāsaḷāyatanikaṃ vo bhikkhave, desissāmi.

Taṃ suṇātha sādhukaṃ manasi karotha bhāsissāmīti.

Evaṃ bhante' ti kho te bhikkhū Bhagavato paccassosuṃ.

Bhagavā etad avoca:|| ||

3. Cakkhuṃ bhikkhave,||
ajānaṃ apassaṃ yathā-bhūtaṃ,||
rūpe ajānaṃ apassaṃ yathā-bhūtaṃ,||
cakkhu-viññāṇaṃ ajānaṃ apassaṃ yathā-bhūtaṃ,||
cakkhu-samphassaṃ ajānaṃ apassaṃ yathā-bhūtaṃ,||
yampidaṃ cakkhu-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā,||
tampi ajānaṃ apassaṃ yathā-bhūtaṃ,||
cakkhusmiṃ sāra-j-jati,||
rūpesu sāra-j-jati,||
cakkhu-viññāṇe sāra-j-jati,||
cakkhu-samphasse sāra-j-jati,||
yampidaṃ cakkhu-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā,||
tasmimpi sāra-j-jati.|| ||

Tassa sārattassa saṃyuttassa sammūḷhassa assādānupassino viharato āyatiṃ pañc'upādāna-k-khandhā upacayaṃ gacchanti.

Taṇhā c'assa pono-bhavikā nandi-rāga-sahagatā tatra tatr-ā-bhinandinī,||
sā c'assa pavaḍḍhati.

Tassa kāyikā pi darathā pavaḍḍhanti,||
[288] cetasikā pi darathā pavaḍḍhanti,||
kayikāpi santāpā pavaḍḍhanti,||
cetasikā pi santāpā pavaḍḍhanti,||
kāyikā pi pariḷāhā pavaḍḍhanti,||
cetasikā pi pariḷāhā pavaḍḍhanti,||
so kāyadukkhampi cetodukkhampi paṭisaṃvedeti.|| ||

4. Sotaṃ bhikkhave,||
ajānaṃ apassaṃ yathā-bhūtaṃ,||
sadde ajānaṃ apassaṃ yathā-bhūtaṃ,||
sota-viññāṇaṃ ajānaṃ apassaṃ yathā-bhūtaṃ,||
sota-samphassaṃ ajānaṃ apassaṃ yathā-bhūtaṃ,||
yampidaṃ sota-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā,||
tampi ajānaṃ apassaṃ yathā-bhūtaṃ,||
sotasmiṃ sāra-j-jati,||
saddesu sāra-j-jati,||
sota-viññāṇe sāra-j-jati,||
sota-samphasse sāra-j-jati,||
yampidaṃ sota-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā,||
tasmimpi sāra-j-jati.|| ||

5. Ghānaṃ bhikkhave,||
ajānaṃ apassaṃ yathā-bhūtaṃ,||
gandhe ajānaṃ apassaṃ yathā-bhūtaṃ,||
ghāna-viññāṇaṃ ajānaṃ apassaṃ yathā-bhūtaṃ,||
ghāna-samphassaṃ ajānaṃ apassaṃ yathā-bhūtaṃ,||
yampidaṃ gandha-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā,||
tampi ajānaṃ apassaṃ yathā-bhūtaṃ,||
ghānasmiṃ sāra-j-jati,||
gandhesu sāra-j-jati,||
ghāna-viññāṇe sāra-j-jati,||
ghāna-samphasse sāra-j-jati,||
yampidaṃ ghāna-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā,||
tasmimpi sāra-j-jati.|| ||

6. Jivhaṃ bhikkhave,||
ajānaṃ apassaṃ yathā-bhūtaṃ,||
rasā ajānaṃ apassaṃ yathā-bhūtaṃ,||
jivhā-viññāṇaṃ ajānaṃ apassaṃ yathā-bhūtaṃ,||
jivhā-samphassaṃ ajānaṃ apassaṃ yathā-bhūtaṃ,||
yampidaṃ jivhā-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā,||
tampi ajānaṃ apassaṃ yathā-bhūtaṃ,||
jivhasmiṃ sāra-j-jati,||
rasesu sāra-j-jati,||
jivhā-viññāṇe sāra-j-jati,||
jivhā-samphasse sāra-j-jati,||
yampidaṃ jivhā-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā,||
tasmimpi sāra-j-jati.|| ||

7. Kāyaṃ bhikkhave,||
ajānaṃ apassaṃ yathā-bhūtaṃ,||
phoṭṭhabbe ajānaṃ apassaṃ yathā-bhūtaṃ,||
kāya-viññāṇaṃ ajānaṃ apassaṃ yathā-bhūtaṃ,||
kāya-samphassaṃ ajānaṃ apassaṃ yathā-bhūtaṃ,||
yampidaṃ kāya-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā,||
tampi ajānaṃ apassaṃ yathā-bhūtaṃ,||
kāyasmiṃ sāra-j-jati,||
phoṭṭhabbesu sāra-j-jati,||
kāya-viññāṇe sāra-j-jati,||
kāya-samphasse sāra-j-jati,||
yampidaṃ kāya-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā,||
tasmimpi sāra-j-jati.|| ||

8. Manaṃ bhikkhave,||
ajānaṃ apassaṃ yathā-bhūtaṃ,||
dhamme ajānaṃ apassaṃ yathā-bhūtaṃ,||
mano-viññāṇaṃ ajānaṃ apassaṃ yathā-bhūtaṃ,||
mano-samphassaṃ ajānaṃ apassaṃ yathā-bhūtaṃ,||
yampidaṃ mano-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā,||
tampi ajānaṃ apassaṃ yathā-bhūtaṃ,||
manasmiṃ sāra-j-jati,||
dhammesu sāra-j-jati,||
mano-viññāṇe sāra-j-jati,||
mano-samphasse sāra-j-jati,||
yampidaṃ mano-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā,||
tasmimpi sāra-j-jati.

Tassa sārattassa saṃyuttassa sammūḷhassa assādānupassino viharato āyatiṃ pañc'upādāna-k-khandhā upacayaṃ gacchanti.

Taṇhā c'assa pono-bhavikā nandi-rāga-sahagatā tatra-tatr-ā-bhinandinī,||
sā c'assa pavaḍḍhati.

Tassa kāyikā pi darathā pavaḍḍhanti,||
cetasikā pi darathā pavaḍḍhanti,||
kāyikā pi santāpā pavaḍhanti,||
cetasikā pi santāpā pavaḍḍhanti,||
kāyikā pi pariḷāhā pavaḍḍhanti,||
cetasikā pi pariḷāhā pavaḍḍhanti,||
so kāyadukkhampi cetodukkhampi paṭisaṃvedeti.|| ||

9. Cakkhuñ ca kho bhikkhave,||
jānaṃ passaṃ yathā-bhūtaṃ,||
rūpe jānaṃ passaṃ yathā-bhūtaṃ,||
cakkhu-viññāṇaṃ jānaṃ passaṃ yathā-bhūtaṃ,||
cakkhu-samphassaṃ jānaṃ passaṃ yathā-bhūtaṃ,||
yampidaṃ cakkhu-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā,||
tampi jānaṃ passaṃ yathā-bhūtaṃ,||
cakkhusmiṃ na sāra-j-jati,||
rūpesu na sāra-j-jati,||
cakkhu-viññāṇe na sāra-j-jati,||
cakkhu-samphasse na sāra-j-jati,||
yampidaṃ cakkhu-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā,||
tasmimpi na sāra-j-jati.|| ||

Tassa asārattassa asaṃyuttassa asa-m-mūḷhassa ādīnavānupassino viharato āyatiṃ pañc'upādāna-k-khandhā apacayaṃ gacchanti.

Taṇhā c'assa pono-bhavikā nandi-rāga-sahagatā tatra-tatr-ā-bhinandinī,||
sā c'assa pahīyati.

Tassa kāyikā pi darathā pahīyanti,||
cetasikā pi darathā pahīyanti,||
kāyikā pi santāpā pahīyanti,||
cetasikā pi santāpā pahīyanti,||
kāyikā pi pariḷāhā [289] pahīyanti,||
cetasikā pi pariḷāhā pahīyanti,||
so kāyasukham pi cetosukhampi paṭisaṃvedeti.|| ||

10. Yā yathā-bhūtassa diṭṭhi,||
sā'ssa hoti sammā-diṭṭhi.

Yo tathā-bhūtassa saṅkappo,||
svāssa hoti sammā-saṅkappo.

Yo tathā-bhūtassa vāyāmo,||
svāssa hoti sammā-vāyāmo.

Yā tathā-bhūtassa sati,||
sā'ssa hoti sammā-sati.

Yo tathā-bhūtassa samādhi,||
svāssa hoti sammā-samādhi.

Pubbeva kho panassa kāya-kammaṃ vacī-kammaṃ ājīvo suparisuddho hoti.

Evamassāyaṃ Ariyo Aṭṭhaṅgiko Maggo bhāvanāparipūriṃ gacchati.

Tassa evaṃ imaṃ ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvayato cattāro pi sati-paṭṭhānā bhāvanā-pāripūriṃ gacchanti.

Cattāro pi samma-p-padhānā bhāvanā-pāripūriṃ gacchanti.

Cattāro pi iddhi-pādā bhāvanā-pāripūriṃ gacchanti.

Pañca pi indriyāni bhāvanā-pāripūriṃ gacchanti pañca pi balāni bhāvanā-pāripūriṃ gacchanti.

Satta pi bojjh'aṅgā bhāvanā-pāripūriṃ gacchanti.

Tass'ime dve dhammā yuganaddhā vattanti samatho ca vipassanā ca.

So ye dhammā abhiññā pariññeyyā,||
te dhamme abhiññā parijānāti.

Ye'dhammā abhiññā pahātabbā,||
te dhamme abhiññā pajahatī.

Ye'dhammā abhiññā bhāvetabbā,||
te dhamme abhiññā bhāveti.

Ye'dhammā abhiññā sacchi-kātabbā,||
te dhamme abhiññā sacchi-karoti.|| ||

11. Katame ca bhikkhave,||
dhammā abhiññā pariññeyyā: pañc'upādāna-k-khandhātissa vacanīyaṃ.

Seyyath'īdaṃ: rūp'ūpādāna-k-khandho vedan'ūpādāna-k-khandho saññ'ūpādāna-k-khandho saṅkhār'ūpādāna-k-khandho viññāṇ'ūpādāna-k-khandho.

Ime dhammā abhiññā pariññeyyā.

Katame ca bhikkhave,||
dhammā abhiññā pahātabbā: avijjā ca bhava-taṇhā ca.

Ime dhammā abhiññā pahātabbā.

Katame ca bhikkhave,||
dhammā abhiññā bhāvetabbā: samatho ca vipassanā ca.

Ime dhammā abhiññā bhāvetabbā.

Katame [290] ca bhikkhave,||
dhammā abhiññā sacchi-kātabbā: vijjā ca vimutti ca.

Ime dhammā abhiññā sacchi-kātabbā.|| ||

12. Sotaṃ bhikkhave,||
jānaṃ passaṃ yathā-bhūtaṃ,||
sadde jānaṃ passaṃ yathā-bhūtaṃ,||
sota-viññāṇaṃ jānaṃ passaṃ yathā-bhūtaṃ,||
sota-samphassaṃ jānaṃ passaṃ yathā-bhūtaṃ,||
yampidaṃ sota-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā,||
tampi jānaṃ passaṃ yathā-bhūtaṃ,||
sotasmiṃ na sāra-j-jati.

Saddesu na sājjati.

Sota-viññāṇe na sāra-j-jati.

Sota-samphasse na sāra-j-jati.

Yam p'idaṃ mano-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā.

Tasmim pi na sāra-j-jati.|| ||

13. Ghānaṃ bhikkhave,||
jānaṃ passaṃ yathā-bhūtaṃ,||
gandhe jānaṃ passaṃ yathā-bhūtaṃ,||
ghāna-viññāṇaṃ jānaṃ passaṃ yathā-bhūtaṃ,||
ghāna-samphassaṃ jānaṃ passaṃ yathā-bhūtaṃ,||
yampidaṃ ghāna-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā,||
tampi jānaṃ passaṃ yathā-bhūtaṃ,||
ghānasmiṃ na sāra-j-jati.

Gandhesu na sājjati.

Ghāna-viññāṇena sāra-j-jati.

Ghāna-samphasse na sāra-j-jati.

Yam p'idaṃ ghāna-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā a dukkhamasukhaṃ vā.

Tasmim pi na sāra-j-jati.|| ||

14. Jivhaṃ bhikkhave,||
jānaṃ passaṃ yathā-bhūtaṃ,||
rasā jānaṃ passaṃ yathā-bhūtaṃ,||
jivhā-viññāṇaṃ jānaṃ passaṃ yathā-bhūtaṃ,||
jivhā-samphassaṃ jānaṃ passaṃ yathā-bhūtaṃ,||
yampidaṃ jivhā-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā,||
tampi jānaṃ passaṃ yathā-bhūtaṃ,||
jivhasmiṃ na sāra-j-jati.

Rasesu na sāra-j-jati.

Jivhā-viññāṇe na sāra-j-jati.

Jivhāsamphasse na sāra-j-jati.

Yam p'idaṃ jivhā-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā.

Tasmim pi na sāra-j-jati.|| ||

15. Kāyaṃ bhikkhave,||
jānaṃ passaṃ yathā-bhūtaṃ,||
poṭṭhabbe jānaṃ passaṃ yathā-bhūtaṃ,||
kāya-viññāṇaṃ jānaṃ passaṃ yathā-bhūtaṃ,||
kāya-samphassaṃ jānaṃ passaṃ yathā-bhūtaṃ,||
yampidaṃ kāya-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā,||
tampi jānaṃ passaṃ yathā-bhūtaṃ,||
kāyasmiṃ na sāra-j-jati.

Poṭṭhabbesu na sājjati.

Kāya-viññāṇe na sāra-j-jati.

Kāya-samphasse na sāra-j-jati.

Yam p'idaṃ kaye-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā.

Tasmim pi na sāra-j-jati.|| ||

16. Manaṃ bhikkhave,||
jānaṃ passaṃ yathā-bhūtaṃ,||
dhamme jānaṃ passaṃ yathā-bhūtaṃ,||
mano-viññāṇaṃ jānaṃ passaṃ yathā-bhūtaṃ,||
mano-samphassaṃ jānaṃ passaṃ yathā-bhūtaṃ,||
yampidaṃ mano-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā,||
tampi jānaṃ passaṃ yathā-bhūtaṃ,||
manasmiṃ na sāra-j-jati.

Dhammesu na sājjati.

Manoviññāṇe na sāra-j-jati.

Mano-samphasse na sāra-j-jati.

Yam p'idaṃ mano-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā.

Tasmim pi na sāra-j-jati.|| ||

Tassa asāratassa asaṃyuttassa asa-m-mūḷhassa ādīnavānupassino viharato āyatiṃ pañc'upādāna-k-khandhā apacayaṃ gacchanti.

Taṇhā c'assa pono-bhavikā nandi-rāga-sahagatā tatra tatr-ā-bhinandīnī,||
sā c'assa pahīyati.

Tassa kāyikā pi darathā pahīyanti kāyikā pi santāpā pahīyanti.

Cetasikā pi santāpā pahīyanti.

Kāyikā pi pariḷāhā pahīyanti.

Cetasikā pi pariḷāhā pahīyanti.

So kāyasukham pi cetosukhampi paṭisaṃvedeti.|| ||

17. Yā tathā-bhūtassa diṭṭhi,||
sā'ssa hoti sammā-diṭṭhi.

Yo tathā-bhūtassa saṅkappo,||
svāssa hoti sammā-saṅkappo.

Yo tathā-bhūtassa vāyāmo,||
svāssa hoti sammā-vāyāmo.

Yā tathā-bhūtassa sati,||
sā'ssa hoti sammā-sati.

Yo tathā-bhūtassa samādhi.

Svāssa hoti sammā-samādhi.

Pubbeva kho panassa kāya-kammaṃ vacikammaṃ ājīvo suparisuddho hoti.

Evamassāyaṃ Ariyo Aṭṭhaṅgiko Maggo bhāvanā-pāripūriṃ gacchati.|| ||

Tassa evaṃ imaṃ ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvayato cattāro pi sati-paṭṭhānā bhāvanā-pāripūriṃ gacchanti.

Cattāro pi samma-p-padhānā bhāvanā-pāripūriṃ gacchanti.

Cattāro pi iddhi-pādā bhāvanā-pāripūriṃ gacchanti.

Pañca pi indriyāni bhāvanā-pāripūriṃ gacchanti.

Pañca pi balāni bhāvanā-pāripūriṃ gacchanti.

Satta pi bojjh'aṅgā bhāvanā-pāripūriṃ gacchanti.

Tass'ime dve dhammā yuganaddhā vattanti samatho ca vipassanā ca.

So ye dhammā abhiññā pariññeyyā,||
te dhamme abhiññā parijānāti.

Ye'dhammā abhiññā pahātabbā.

Te dhammā abhiññā pajahati.

Ye'dhammā abhiññā bhāvetabbā,||
te dhamme abhiññā bhāveti.

Ye'dhammā abhiññā sacchi-kātabbā,||
te dhamme abhiññā sacchi-karoti.|| ||

18. Katame ca bhikkhave,||
dhammā abhiññā pariññeyyā:||
pañc'upādāna-k-khandho'tissa vacanīyaṃ seyyath'īdaṃ:||
rūp'ūpādāna-k-khandho||
vedan'ūpādāna-k-khandho||
saññ'ūpādāna-k-khandho||
saṅkhār'ūpādāna-k-khandho||
viññāṇ'ūpādāna-k-khandho.

Ime dhammā abhiññā pariññeyyā.|| ||

Katame ca bhikkhave,||
dhammā abhiññā pahātabbā: avijjā ca bhava-taṇhā ca.

Ime dhammā abhiññā pahātabbā.

Katame ca bhikkhave,||
dhammā abhiññā bhāvetabbā: samatho ca vipassanā ca.

Ime dhammā abhiññā bhāvetabbā.

Katame ca bhikkhave,||
dhammā abhiññā sacchi-kātabbā: vijjā ca vimutti ca.

Ime dhammā abhiññā sacchi-kātabbā" ti.

Idam avoca Bhagavā.

Attamanā te bhikkhū Bhagavato bhāsitaṃ "abhinandun" ti.|| ||

Mahā Saḷ-Āyatanika Suttaṃ


 

Contact:
E-mail
Copyright Statement