Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
III. Upari Paṇṇāsa
5. Saḷāyatana Vagga

Sutta 151

Piṇḍapāta-Pārisuddhi Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[293]

[1][chlm][pts][ntbb][upal][than] Evaṃ me sutaṃ:

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe.|| ||

Atha kho āyasmā Sāriputto sāyaṇha-samayaṃ paṭisallānā vuṭṭhito yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho āyasmantaṃ Sāriputtaṃ Bhagavā etad avoca:|| ||

2. Vippa- [294] sannāni kho te Sāriputta,||
indriyāni parisuddho chavivaṇṇo pariyodāto.|| ||

Katamena tvaṃ, Sāriputta,||
vihārena etarahi bahulaṃ viharasī ti?|| ||

'Suññatā vihārena kho ahaṃ, bhante,||
etarahi bahulaṃ viharāmī' ti.|| ||

Sādhu sādhu, Sāriputta.|| ||

Mahā-purisavihārena kira tvaṃ, Sāriputta,||
etarahi bahulaṃ viharasi.|| ||

Mahā-purisavihāro h'esa, Sāriputta,||
yad idaṃ suññatā.|| ||

3. Tasmātiha, Sāriputta, bhikkhu sace ākaṅkheyya:|| ||

Suññatā vihārena etarahi bahulaṃ vihareyyan ti,||
tena, Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

'Yena c'āhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ,||
yasmiñ ca padese piṇḍāya acariṃ,||
yena ca maggena gāmato piṇḍāya paṭikkamiṃ,||
atthi nu kho me tattha cakkhu-viññeyyesu rūpesu chando vā rāgo vā doso vā moho vā paṭighaṃ vā pi cetaso' ti?|| ||

Sace Sāriputta, bhikkhu pacc'avekkhamāno evaṃ jānāti:|| ||

'Yena c'āhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ,||
yasmiñ ca padese piṇḍāya acariṃ,||
yena ca maggena gāmato piṇḍāya paṭikkamiṃ,||
atthi me tattha cakkhu-viññeyyesu rūpesu chando vā rāgo vā doso vā moho vā paṭighaṃ vā pi cetaso' ti.|| ||

Tena Sāriputta, bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ.|| ||

Sace pana Sāriputta, bhikkhu pacc'avekkhamāno evaṃ jānāti:|| ||

Yena c'āhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ,||
yasmañ ca padese piṇḍāya acariṃ,||
yena ca maggena gāmato piṇḍāya paṭikkamiṃ,||
n'atthi me tattha cakkhu-viññeyyesu rūpesu chando vā rāgo vā doso vā moho vā paṭighaṃ vā pi cetaso' ti.|| ||

Tena Sāriputta, bhikkhunā ten'eva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.|| ||

4. Puna ca paraṃ Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

'Yena c'āhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ,||
yasmiñ ca padese piṇḍāya acariṃ,||
yena ca maggena gāmato piṇḍāya paṭikkamiṃ,||
atthi nu kho me tattha sota-viññeyyesu saddesu chando vā rāgo vā doso vā moho vā paṭighaṃ vā pi cetaso' ti.|| ||

Sace Sāriputta, bhikkhu pacc'avekkhamāno evaṃ jānāti:|| ||

'Yena c'āhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ,||
yasmiñ ca padese piṇḍāya acariṃ,||
yena ca maggena gāmato piṇḍāya paṭikkamiṃ,||
atthi me tattha sota-viññeyyesu saddesu chando vā rāgo vā doso vā moho vā paṭighaṃ vā pi cetaso' ti.|| ||

Tena Sāriputta, bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ.|| ||

Sace pana Sāriputta, bhikkhu pacc'avekkhamāno evaṃ jānāti:|| ||

'Yena c'āhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ,||
yasmiñ ca padese piṇḍāya acariṃ,||
yena ca maggena gāmato piṇḍāya paṭikkamiṃ,||
n'atthi me tattha sota-viññeyyesu saddesu chando vā rāgo vā doso vā moho vā paṭighaṃ vā pi cetaso' ti.|| ||

Tena Sāriputta, bhikkhunā ten'eva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.|| ||

5. Puna ca paraṃ Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

'Yena c'āhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ,||
yasmiṃ ca padese piṇḍāya acariṃ,||
yena ca maggena gāmato piṇḍāya paṭikkamiṃ,||
atthi nu kho me tattha ghāna-viññeyyesu gandhesu chando vā rāgo vā doso vā moho vā paṭighaṃ vā pi cetaso' ti.|| ||

Sace Sāriputta, bhikkhu pacc'avekkhamāno evaṃ jānāti:|| ||

'Yena c'āhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ||
yasmiñ ca padese piṇḍāya acariṃ,||
yena ca maggena gāmato piṇḍāya paṭikkamiṃ,||
atthi me tattha ghāna-viññeyyesu gandhesu chando vā rāgo vā doso vā moho vā paṭighaṃ vā pi cetaso' ti.|| ||

Tena Sāriputta, bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ.|| ||

Sace pana Sāriputta, bhikkhu pacc'avekkhamāno evaṃ jānāti:|| ||

Yena c'āhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ,||
yasmiṃ ca padese piṇḍāya acariṃ,||
yena ca maggena gāmato piṇḍāya paṭikkamiṃ,||
n'atthi me tattha ghāna-viññeyyesu gandhesu chando vā rāgo vā doso vā moho vā paṭighaṃ vā pi cetaso' ti.|| ||

Tena Sāriputta, bhikkhunā ten'eva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.|| ||

6. Puna ca paraṃ Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

'Yena c'āhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ,||
yasmiñca padese piṇḍāya acariṃ,||
yena ca maggena gāmato piṇḍāya paṭikkamiṃ,||
atthi nu kho me tattha jivhā-viññeyyesu rasesu chando vā rāgo vā doso vā moho vā paṭighaṃ vā pi cetaso' ti.|| ||

Sace Sāriputta, bhikkhu pacc'avekkhamāno evaṃ jānāti:|| ||

'Yena c'āhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ,||
yasmiñ ca padese piṇḍāya acariṃ,||
yena ca maggena gāmato piṇḍāya paṭikkamiṃ,||
atthi me tattha jivhā-viññeyyesu rasesu chando vā rāgo vā doso vā moho vā paṭighaṃ vā pi cetaso' ti.|| ||

Tena Sāriputta, bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ.|| ||

Sace pana Sāriputta, bhikkhu pacc'avekkhamāno evaṃ jānāti:|| ||

Yena c'āhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ,||
yasmiñ ca padese piṇḍāya acariṃ,||
yena ca maggena gāmato piṇḍāya paṭikkamiṃ,||
n'atthi me tattha jivhā-viññeyyesu rasesu chando vā rāgo vā doso vā moho vā paṭighaṃ vā pi cetaso' ti.|| ||

Tena Sāriputta, bhikkhunā ten'eva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.|| ||

7. Puna ca paraṃ Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

'Yena c'āhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ,||
yasmiñca padese piṇḍāya acariṃ,||
yena ca maggena gāmato piṇḍāya paṭikkamiṃ,||
atthi nu kho me tattha kāya-viññeyyesu phoṭṭhabbesu chando vā rāgo vā doso vā moho vā paṭighaṃ vā pi cetaso' ti.|| ||

Sace Sāriputta, bhikkhu pacc'avekkhamāno evaṃ jānāti:|| ||

'Yena c'āhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ,||
yasmiñ ca padese piṇḍāya acariṃ,||
yena ca maggena gāmato piṇḍāya paṭikkamiṃ,||
atthi me tattha kāya-viññeyyesu phoṭṭhabbesu chando vā rāgo vā doso vā moho vā paṭighaṃ vā pi cetaso' ti.|| ||

Tena Sāriputta, bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ.|| ||

Sace pana Sāriputta, bhikkhu pacc'avekkhamāno evaṃ jānāti:|| ||

Yena c'āhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ,||
yasmiñ ca padese piṇḍāya acariṃ,||
yena ca maggena gāmato piṇḍāya paṭikkamiṃ,||
n'atthi me tattha kāya-viññeyyesu phoṭṭhabbesu chando vā rāgo vā doso vā moho vā paṭighaṃ vā pi cetaso' ti.|| ||

Tena Sāriputta, bhikkhunā ten'eva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.|| ||

8. Puna ca paraṃ Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

'Yena c'āhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ,||
yasmiñ ca padese piṇḍāya acariṃ,||
yena ca maggena gāmato piṇḍāya paṭikkamiṃ,||
atthi nu kho me tattha mano-viññeyyesu dhammesu chando vā rāgo vā doso vā moho vā paṭighaṃ vā pi cetaso' ti.|| ||

[295] Sace Sāriputta, bhikkhu pacc'avekkhamāno evaṃ jānāti:|| ||

'Yena c'āhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ,||
yasmiñ ca padese piṇḍāya acariṃ,||
yena ca maggena gāmato piṇḍāya paṭikkamiṃ,||
atthi me tattha mano-viññeyyesu dhammesu chando vā rāgo vā doso vā moho vā paṭighaṃ vā pi cetaso' ti.|| ||

Tena Sāriputta, bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ.|| ||

Sace pana Sāriputta, bhikkhu pacc'avekkhamāno evaṃ jānāti:|| ||

'Yena c'āhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ,||
yasmiñ ca padese piṇḍāya acariṃ,||
yena ca maggena gāmato piṇḍāya paṭikkamiṃ,||
n'atthi me tattha mano-viññeyyesu dhammesu chando vā rāgo vā doso vā moho vā paṭighaṃ vā pi cetaso' ti.|| ||

Yena Sāriputta, bhikkhunā ten'eva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kulesu dhammesu.|| ||

9. Puna ca paraṃ Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

Pahīnā nu kho me pañca kāma-guṇā' ti?|| ||

Sace Sāriputta, bhikkhu pacc'avekkhamāno evaṃ jānāti:|| ||

'Appahīnā kho me pañca kāma-guṇā' ti.|| ||

Tena Sāriputta, bhikkhunā pañcannaṃ kāma-guṇānaṃ pahānāya vāyamitabbaṃ.|| ||

Sace pana Sāriputta, bhikkhu pacc'avekkhamāno evaṃ jānāti:|| ||

'Pahīnā kho me pañca kāma-guṇā' ti.|| ||

Tena Sāriputta, bhikkhunā ten'eva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.|| ||

10. Puna ca paraṃ Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

'Pahīnā nu kho me pañca nīvaraṇā' ti?|| ||

Sace Sāriputta, bhikkhu pacc'avekkhamāno evaṃ jānāti:|| ||

'Appahīnā kho me pañca nīvaraṇā' ti.|| ||

Tena Sāriputta, bhikkhunā pañcannaṃ nivaraṇānaṃ pahānāya vāyamitabbaṃ.|| ||

Sace pana Sāriputta, bhikkhu pacc'avekkhamāno evaṃ jānāti:|| ||

'Pahīnā kho me pañca nīvaraṇā' ti.|| ||

Tena Sāriputta, bhikkhunā ten'eva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.|| ||

11. Puna ca paraṃ Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

'Pariññātā nu kho me pañc'upādāna-k-khandhā' ti?|| ||

Sace Sāriputta, bhikkhu pacc'avekkhamāno evaṃ jānāti:|| ||

'Apariññātā kho me pañc'upādāna-k-khandhā' ti.|| ||

Tena Sāriputta, bhikkhunā pañcannaṃ upādāna-k-khandhānaṃ pariññāya vāyamitabbaṃ.|| ||

Sace pana Sāriputta, bhikkhu [296] pacc'avekkhamāno evaṃ jānāti:|| ||

'Pariññātā kho me pañc'upādāna-k-khandhā' ti.|| ||

Tena Sāriputta, bhikkhunā ten'eva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.|| ||

12. Puna ca paraṃ Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

Bhāvitā nu kho me cattāro sati-paṭṭhānā' ti?|| ||

Sace Sāriputta, bhikkhu pacc'avekkhamāno evaṃ jānāti:|| ||

'Abhāvitā kho me cattāro sati-paṭṭhānā' ti.|| ||

Tena Sāriputta, bhikkhunā catunnaṃ sati-paṭṭhānānaṃ bhāvanāya vāyamitabbaṃ.|| ||

Sace pana Sāriputta, bhikkhunā pacc'avekkhamāno evaṃ jānāti:|| ||

'Bhavitā kho me cattāro sati-paṭṭhānā' ti.|| ||

Tena Sāriputta, bhikkhunā ten'eva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.|| ||

13. Puna ca paraṃ Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

'Bhāvitā nu kho me cattāro samma-p-padhānā' ti?|| ||

Sace Sāriputta, bhikkhu pacc'avekkhamāno evaṃ jānāti:|| ||

'Abhāvitā kho me cattāro samma-p-padhānā' ti.|| ||

Tena Sāriputta, bhikkhunā catunnaṃ samma-p-padhānānaṃ bhāvanāya vāyamitabbaṃ.|| ||

Sace pana Sāriputta, bhikkhu pacc'avekkhamāno evaṃ jānāti:|| ||

'Bhāvitā kho me cattāro samma-p-padhānā' ti.|| ||

Tena Sāriputta, bhikkhunā ten'eva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.|| ||

14. Puna ca paraṃ Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

'Bhāvitā nu kho me cattāro iddhi-pādā' ti?|| ||

Sace Sāriputta, bhikkhu pacc'avekkhamāno evaṃ jānāti:|| ||

'Abhāvitā kho me cattāro iddhi-pādā' ti.|| ||

Tena Sāriputta, bhikkhunā catunnaṃ iddhi-pādānaṃ bhāvanāya vāyamitabbaṃ.|| ||

Sace pana Sāriputta, bhikkhu pacc'avekkhamāno evaṃ jānāti:|| ||

'Bhāvitā kho me cattāro iddhi-pādā' ti.|| ||

Tena Sāriputta, bhikkhunā ten'eva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.|| ||

15. Puna ca paraṃ Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

'Bhāvitā nu kho me pañc'indriyānī' ti?|| ||

Sace Sāriputta, bhikkhu pacc'avekkhamāno evaṃ jānāti:|| ||

'Abhāvitā kho me pañc'indriyānī' ti.|| ||

Tena Sāriputta, bhikkhunā pañcannaṃ indriyānaṃ bhāvanāya vāyamitabbaṃ.|| ||

Sace pana Sāriputta, bhikkhu pacc'avekkhamāno evaṃ jānāti:|| ||

'Bhāvitā kho me pañc'indriyānī' ti.|| ||

Tena Sāriputta, bhikkhunā ten'eva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.|| ||

16. Puna ca paraṃ Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

'Bhāvitā nu kho me pañca balānī' ti?|| ||

Sace Sāriputta, bhikkhu pacc'avekkhamāno evaṃ jānāti:|| ||

'Abhāvitā kho me pañca balānī' ti.|| ||

Tena Sāriputta, bhikkhunā pañcannaṃ balānaṃ bhāvanāya vāyamitabbaṃ.|| ||

Sace pana Sāriputta, bhikkhu pacc'avekkhamāno evaṃ jānāti:|| ||

'Bhāvitā kho me pañca balānī' ti.|| ||

Tena Sāriputta, bhikkhunā ten'eva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.|| ||

17. Puna ca paraṃ Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

'Bhāvitā nu kho me satta bojjh'aṅgā' ti?|| ||

Sace Sāriputta, bhikkhu pacc'avekkhamāno evaṃ jānāti:|| ||

'Abhāvitā kho me satta bojjh'aṅgā' ti.|| ||

Tena Sāriputta, bhikkhunā sattannaṃ bojjh'aṅgānaṃ bhāvanāya vāyamitabbaṃ.|| ||

Sace pana Sāriputta, bhikkhu pacc'avekkhamāno evaṃ jānāti:|| ||

'Bhāvitā kho me satta bojjh'aṅgā' ti.|| ||

Tena Sāriputta, bhikkhunā ten'eva pītipāmujjena vihātabbaṃ, ahorattānusikkhinā kusalesu dhammesu.|| ||

18. Puna ca paraṃ Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

'Bhāvito nu kho me Ariyo Aṭṭhaṅgiko Maggo' ti?|| ||

Sace Sāriputta, bhikkhu pacc'avekkhamāno evaṃ jānāti:|| ||

'Abhāvito kho me Ariyo Aṭṭhaṅgiko Maggo' ti.|| ||

Tena Sāriputta, bhikkhunā ariyassa aṭṭhaṅgikassa Maggassa bhāvanāya vāyamitabbaṃ.|| ||

Sace pana Sāriputta, bhikkhu pacc'avekkhamāno evaṃ jānāti:|| ||

'Bhāvito kho me ariyo aṭṭhaṅgiko [297] Maggo' ti.|| ||

Tena Sāriputta, bhikkhunā ten'eva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.|| ||

19. Puna ca paraṃ Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

'Bhāvitā nu kho me samatho ca vipassanā cā' ti?|| ||

Sace Sāriputta, bhikkhu pacc'avekkhamāno evaṃ jānāti:|| ||

'Abhāvitā kho me samatho ca vipassanā cā' ti.|| ||

Tena Sāriputta, bhikkhunā samatha-vipassanānaṃ bhāvanāya vāyamitabbaṃ.|| ||

Sace pana Sāriputta, bhikkhu pacc'avekkhamāno evaṃ jānāti:|| ||

'Bhāvitā kho me samatho ca vipassanā cā' ti.|| ||

Tena Sāriputta, bhikkhunā ten'eva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.|| ||

20. Puna ca paraṃ Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

'Sacchikatā nu kho me vijjā ca vimutti cā' ti?|| ||

Sace Sāriputta, bhikkhu pacc'avekkhamāno evaṃ jānāti:|| ||

'Asacchi-katā kho me vijjā ca vimutti cā' ti.|| ||

Tena Sāriputta, bhikkhunā vijjāya ca vimuttiyā ca sacchi-kiriyāya vāyamitabbaṃ.|| ||

Sace pana Sāriputta, bhikkhu pacc'avekkhamāno evaṃ jānāti:|| ||

'Sacchikatā kho me vijjā ca vimutti cā' ti.|| ||

Tena Sāriputta, bhikkhunā ten'eva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.|| ||

21. Ye hi keci Sāriputta, atītam addhānaṃ samaṇā vā brāhmaṇā vā piṇḍa-pātaṃ parisodhesuṃ||
sabbe te evam eva pacc'avekkhitvā pacc'avekkhitvā piṇḍa-pātaṃ parisodhesuṃ.|| ||

Ye pi hi keci Sāriputta, anāgatam addhānaṃ samaṇā vā brāhmaṇā vā piṇḍa-pātaṃ parisodhessanti,||
sabbe te evam eva pacc'avekkhitvā pacc'avekkhitvā piṇḍa-pātaṃ parisodhessanti.|| ||

Ye pi hi keci Sāriputta, etarahi samaṇā vā brāhmaṇā vā piṇḍa-pātaṃ parisodhenti,||
sabbe te evam eva pacc'avekkhitvā pacc'avekkhitvā piṇḍa-pātaṃ parisodhenti.|| ||

Tena hi vo Sāriputta, evaṃ sikkhitabbaṃ:|| ||

'Paccavekkhitvā pacc'avekkhitvā piṇḍa-pātaṃ parisodhessāmā' ti.|| ||

Evaṃ hi vo Sāriputta. Sikkhitabbanti.|| ||

Idam avoca Bhagavā.|| ||

Attamano āyasmā Sāriputto Bhagavato bhāsitaṃ 'abhinandī' ti.|| ||

Piṇḍapāta-Pārisuddhi Suttaṃ


 

Contact:
E-mail
Copyright Statement