Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


Saṃyutta Nikāya
I. Sagātha Vagga
2. Devaputta Saṃyutta
2. Anāthapiṇḍika Vagga

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[51]

Sutta 11

Candimasa Suttaṃ

[11.1][rhyc] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Candimaso deva-putto abhikkantāya rattiyā abhikkanta-vaṇṇo kevala-kappaṃ Jetavanaṃ obhāsetvā yena [52] Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ aṭṭhāsi.|| ||

Eka-m-antaṃ ṭhito kho Candimaso deva-putto Bhagavato santike imaṃ gāthaṃ abhāsi:|| ||

"Te hi sotthiṃ gamissanti kacche vāmakase magā,||
Jhānāni upasampajja ekodīnipakā satā" ti.|| ||

(Bhagavā:)|| ||

"Te hi pāraṃ gamissanti chetvā jālaṃ va ambujo,||
Jhānāni upasampajja appamattā raṇañjahā" ti.|| ||

 

§

 

Sutta 12

Vendu Suttaṃ

[12.1][rhyc] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Eka-m-antaṃ ṭhito kho veṇhu1 deva-putto Bhagavato santike imaṃ gāthaṃ abhāsi:|| ||

"Sukhitā vata te manujā Sugataṃ payirupāsiya,||
Yuñjaṃ Gotama sāsane appamattānusikkhare" ti.|| ||

"Ye me pavutte satthipade (veṇhoti Bhagavā) anusikkhanti jhāyino,||
Kāle te appamajjantā na maccuvasagā siyun" ti.|| ||

 

§

 

Sutta 13

Dīghalaṭṭhi Suttaṃ

[13.1][rhyc] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe.|| ||

Atha kho Dīghalaṭṭhi deva-putto abhikkantāya rattiyā abhikkanta-vaṇṇo kevala-kappaṃ Veḷuvanaṃ obhāsetvā yena Bhagavā ten'upasaṅkami. Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ aṭṭhāsi. Eka-m-antaṃ ṭhito kho Dīghalaṭṭhi deva-putto Bhagavato santike imaṃ gāthām abhāsi:|| ||

"Bhikkhu siyā jhāyī vimutta-citto||
Ākaṅkhe ce hadayassānupattiṃ,||
Lokassa ñatvā udayabbayañ ca||
Sucetaso asito tadānisaṃso" ti.|| ||

 

§

 

Sutta 14

Nandana Suttaṃ

[14.1][rhyc] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Eka-m-antaṃ ṭhito kho Nandano deva-putto Bhagavantaṃ gāthāya ajjhabhāsi:|| ||

"Pucchāmi taṃ Gotama bhūripaññaṃ||
Anāvaṭaṃ Bhagavato ñāṇa-dassanaṃ||
[53] Kathaṃvidhaṃ sīlavantaṃ vadanti||
Kathaṃvidhaṃ paññavantaṃ vadanti||
Kathaṃvidho dukkhamaticca irīyati.||
Kathaṃvidhaṃ devatā pūjayantī" ti.|| ||

(Bhagavā:)|| ||

"Yo sīlavā paññavā bhāvitatto||
Samāhito jhānarato satīmā,||
Sabb'assa sokā vigatā pahīṇā||
Khīṇ'āsavo antimadehadhārī.|| ||

Tathāvidhaṃ sīlavantaṃ vadanti||
Tathāvidhaṃ paññavantaṃ vadanti.||
Tathāvidho dukkham aticca irīyati||
Tathāvidhaṃ devatā pūjayantī" ti.|| ||

 

§

 

Sutta 15

Candana Suttaṃ

[15.1][rhyc] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Eka-m-antaṃ ṭhito kho Candano deva-putto Bhagavantaṃ gāthāya ajjhabhāsi:|| ||

"Kathaṃ sū taratī oghaṃ rattin-divam atandito||
Appatiṭṭhe anālambe ko gambhīre na sīdatī" ti?|| ||

(Bhagavā)|| ||

"Sabbadā sīla-sampanno paññavā susamāhito,||
Āraddha-viriyo pahit'atto oghaṃ tarati duttaraṃ|| ||

Virato kāma-saññāya rūpasaṃyojanātigo,||
Nandibhavāparikkhīṇo so gambhīre na sīdatī" ti.|| ||

 

§

 

Sutta 16

Sudatta Suttaṃ

[16.1][rhyc] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Eka-m-antaṃ ṭhito kho Sudatto deva-putto Bhagavato santike imaṃ gāthaṃ abhāsi:|| ||

"Sattiyā viya omaṭṭho ḍayha-māno va matthake,||
Kāmarāga-p-pahāṇāya sato bhikkhu paribbaje" ti.|| ||

(Bhagavā:)|| ||

"Sattiyā viya omaṭṭho ḍayha-māno va matthake,||
Sakkāya-diṭṭhippahāṇāya sato bhikkhu paribbaje" ti.|| ||

 

§

 

Sutta 17

Subrahma Suttaṃ

[17.1][rhyc] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Eka-m-antaṃ ṭhito kho Subrahmā deva-putto Bhagavantaṃ gāthāya ajjhabhāsi:|| ||

"Niccaṃ utrastam idaṃ cittaṃ niccaṃ ubbiggam idaṃ mano||
[54] Anuppannesu kicchesu atho uppatitesu ca||
Sace atthi anutrastaṃ taṃ me akkhāhi pucchito" ti.|| ||

(Bhagavā:)|| ||

"Na aññatra bojjh'aṅgātapasā nāññatra indriya-saṃvarā,||
Na aññatra sabba-nissaggā sotthiṃ passāmi pāṇinan" ti.|| ||

Tatth'ev'antara-dhāyī.|| ||

 

§

 

Sutta 18

Kakudha Suttaṃ

[18.1][rhyc] Evaṃ me sutaṃ ekaṃ samayaṃ Bhagavā Sākete viharati Añjanavane Migadāye.|| ||

Atha kho Kakudho deva-putto abhikkantāya rattiyā abhikkanta-vaṇṇo kevala-kappaṃ Añjanavanaṃ obhāsetvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ aṭṭhāsi.|| ||

Eka-m-antaṃ ṭhito kho Kakudho deva-putto Bhagavantaṃ etad avoca:|| ||

"Nandasi samaṇā" ti?|| ||

"Kiṃ laddhā āvuso" ti?|| ||

"Tena hi samaṇa socasī" ti?|| ||

"Kiṃ jīyittha āvuso" ti?|| ||

"Tena hi samaṇa n'eva nandasi na ca socasī" ti?|| ||

"Evam āvuso" ti.|| ||

"Kacci tvaṃ anigho bhikkhu atho nandī na vijjati,||
Kacci taṃ ekam āsīnaṃ arati nābhikīratī" ti?|| ||

(Bhagavā:)|| ||

"Anīgho ve ahaṃ yakkha atho nandi na vijjati,||
Atho maṃ ekam āsīnaṃ arati nābhikīratī" ti.|| ||

(Devaputto:)|| ||

"Kathaṃ tvaṃ anigho bhikkhu kathaṃ nandī na vijjati,||
Kathaṃ taṃ ekam āsīnaṃ aratī nābhikīratī" ti?|| ||

(Bhagavā:)|| ||

"Aghajātassa ve nandī nandījātassa ve aghaṃ,||
Anandī anagho bhikkhu evaṃ jānāhi āvuso" ti.|| ||

(Devaputto:)|| ||

"Cirassaṃ vata passāmi brāhmaṇaṃ parinibbutaṃ,||
Anandiṃ anaghaṃ bhikkhuṃ tiṇṇaṃ loke visattikan" ti.|| ||

 

§

 

Sutta 19

Uttara Suttaṃ

[19.1][rhyc][than] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Rājagahe viharati.|| ||

Eka-m-antaṃ ṭhito kho Uttaro deva-putto Bhagavato santike imaṃ gāthaṃ abhāsi:|| ||

[55] "Upanīyati jīvitam appam āyu||
jarūpanītassa na santi tāṇā,||
Etaṃ bhayaṃ maraṇe pekkhamāno||
puññāni kayirātha sukhāvahānī" ti.|| ||

(Bhagavā:)|| ||

"Upanīyati jīvitam appam āyu||
jarūpanītassa na santi tāṇā,||
Etaṃ bhayaṃ maraṇe pekkhamāno||
lokāmisaṃ pajahe santipekkho" ti.|| ||

 

§

 

Sutta 20

Anāthapiṇḍika Suttaṃ

[20.1][rhyc] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Eka-m-antaṃ ṭhito kho Anāthapiṇḍiko deva-putto Bhagavato santike imā gāthāyo abhāsi:|| ||

"Idaṃ hi taṃ Jetavanaṃ isiSaṅghanisevitaṃ,||
Āvutthaṃ dhammarājena pītisañjananaṃ mama.|| ||

Kammaṃ vijjā ca dhammo ca sīlaṃ jīvitam uttamaṃ,||
Etena maccā sujjhanti na gottena dhanena vā.|| ||

Tasmā hi paṇḍito poso sampassaṃ attham attano,||
Yoniso vicine dhammaṃ evaṃ tattha visujjhati.|| ||

Sāriputto va paññāya sīlen'upasamena ca,||
Yo pi pāragato bhikkhu etāva paramo siyā" ti.|| ||

2. Idam avoca Anāthapiṇḍiko deva-putto.|| ||

Idaṃ vatvā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatth'eva antara-dhāyī.|| ||

3. Atha kho Bhagavā tassā rattiyā accayena bhikkhū āmantesi.|| ||

4. Imaṃ bhikkhave rattiṃ aññataro deva-putto abhikkantāya rattiyā abhikkanta-vaṇṇo kevala-kappaṃ Jetavanaṃ obhāsetvā yenāhaṃ ten'upasaṅkami.|| ||

Upasaṅkamitvā maṃ abhivādetvā eka-m-antaṃ aṭṭhāsi.|| ||

Eka-m-antaṃ ṭhito kho bhikkhave so deva-putto mama santike imā gāthāyo abhāsi:|| ||

5. "'Idaṃ hi taṃ Jetavanaṃ isisaṅghanisevitaṃ,||
Āvutthaṃ dhammarājena pītisañjananaṃ mama.|| ||

Kammaṃ vijjā ca dhammo ca sīlaṃ jīvitam uttamaṃ,||
Etena maccā sujjhanti na gottena dhanena vā.|| ||

Tasmā hi paṇḍito poso sampassaṃ attham attano,||
[56] Yoniso vicine dhammaṃ evaṃ tattha visujjhati.|| ||

Sāriputto va paññāya sīlen'upasamena ca,||
Yo pi pāragato bhikkhu etāva paramo siyā' ti.|| ||

6. Idam avoca bhikkhave so deva-putto.|| ||

Idaṃ vatvā maṃ||
abhivādetvā padakkhiṇaṃ katvā tatth'eva antara-dhāyī" ti.|| ||

7. Evaṃ vutte āyasmā Ānando Bhagavantaṃ etad avoca:|| ||

"So hi nūna bhante Anāthapiṇḍiko deva-putto bhavissati.|| ||

Anāthapiṇḍiko gahapati āyasmante Sāriputte abhi-p-pasanno ahosī" ti.|| ||

8. "Sādhu sādhu Ānanda.|| ||

Yāvatakaṃ kho Ānanda takkāya pattabbaṃ anuppattaṃ tayā.|| ||

Anāthapiṇḍiko hi so Ānanda deva-putto" ti.|| ||

Anāthapiṇḍika Vagga Dutiya

 


Contact:
E-mail
Copyright Statement