Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


Saṃyutta Nikāya
I. Sagātha Vagga
3. Kosala Saṃyutta
1. Bandhana Vagga

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[68]

Sutta 1

Dahara Suttaṃ

[1.1][pts][than][bodh][olds] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Rājā Pasenadi Kosalo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Rājā Pasenadi Kosalo Bhagavantaṃ etad avoca:|| ||

"Bhavampi no Gotamo anuttaraṃ sammā-sambodhiṃ abhisambuddhoti paṭijānātī" ti?|| ||

"Yaṃ hi taṃ mahārāja sammā vadamāno vadeyya,||
anuttaraṃ sammā-sambodhiṃ abhisambuddhoti,||
mamaṃ taṃ sammā vadamāno vadeyya.|| ||

Ahaṃ hi mahārāja anuttaraṃ sammā-sambodhiṃ abhisambuddho" ti.|| ||

"Ye pi te bho Gotama samaṇabrāhamaṇā saṅghino gaṇino gaṇācariyā ñātā yasassino titthakarā sādhusammatā bahu-janassa.|| ||

Seyyath'īdaṃ:||
Pūraṇo Kassapo,||
Makkhalī Gosālo,||
Nigaṇṭho Nāta-putto,||
Sañjayo Belaṭṭha-putto,||
Pakudho Kaccāyano,||
Ajito Kesakambalo.|| ||

Te pi 'mayā anuttaraṃ sammā-sambodhiṃ abhisamabuddhāti paṭijānāthā' ti.|| ||

Puṭṭhā samānā anuttaraṃ sammā-sambodhiṃ abhisambuddhāti na paṭijānanti.|| ||

Kiṃ pana bhavaṃ Gotamo daharo c'eva jātiyā navo ca pabbajjāyā" ti?|| ||

[69] "Cattāro kho'me mahārāja daharāti na uññātabbā,||
daharāti na paribhotabbā.|| ||

Katame cattāro?.|| ||

Khattiyo kho mahārāja daharoti na uññātabbo,||
daharoti na paribhotabbo.|| ||

Urago kho mahārāja daharoti na uññātabbo||
daharoti na paribhotabbo.|| ||

Aggi kho mahārāja daharoti na uññātabbo,||
daharoti na paribhotabbo.|| ||

Bhikkhu kho mahārāja daharoti na uññātabbo,||
daharoti na paribhotabbā.|| ||

Ime kho mahārāja cattāro daharāti na uññātabbā,||
daharāti na paribhotabbā" ti.|| ||

 


 

Idam avoca Bhagavā,||
idaṃ vatvā Sugato athāparaṃ etad avoca Satthā:|| ||

Khattiyaṃ jāti-sampannaṃ abhijātaṃ yasassinaṃ,||
Daharoti nāvajāneyya na naṃ paribhave naro.|| ||

Ṭhānaṃ hi so manussindo rajjaṃ laddhāna khattiyo||
So kuddho rājadaṇḍena tasmiṃ pakkamate bhusaṃ,||
Tasmā taṃ parivajjeyya rakkhaṃ jivitamattano.|| ||

Gāme vā yadi vā,||
raññe yattha passe bhujaṅgamaṃ,||
Daharoti nāvajāneyya na naṃ paribhave naro.|| ||

Uccāvacehi vaṇṇehi urago carati tejasī So āsajja ḍase bālaṃ naraṃ nāriñca ekadā,||
Tasmā taṃ parivajjeyya rakkhaṃ jivitamattano.|| ||

Pahūtabhakkhaṃ jālinaṃ pāvakaṃ kaṇhavattaniṃ,||
Daharoti nāvamaññeyya na naṃ paribhave naro.|| ||

Laddhā hi so upādānaṃ mahā hutvāna pāvako,||
So āsajja ḍase bālaṃ naraṃ nāriñca ekadā,||
Tasmā taṃ parivajjeyya rakkhaṃ jivitamattano.|| ||

Vanaṃ yadaggi ḍahati pāvako kaṇhavattanī,||
Jāyanti tattha pārohā ahorattāṇamaccaye.|| ||

Yaṃ ca kho sīla-sampanno bhikkhu ḍahati tejasā||
Na tassa puttā pasavo dāyādā vindare dhanaṃ,||
Anapaccā adāyādā tālāvatthu5 bhavanti te.|| ||

[70] Tasmā hi paṇḍito poso sampassaṃ atthamattano||
Bhujaṅgamaṃ pāvakañca khattiyañ ca yasssinaṃ||
Bhikkhuṃ ca sīla-sampannaṃ samma-d-eva samācareti.|| ||

Evaṃ vutte Rājā Pasenadi Kosalo Bhagavantaṃ etad avoca:|| ||

Abhikkantaṃ bhante,||
abhikkantaṃ bhante,||
seyyathā pi bhante nikkujjitaṃ vā ukkujjeyya,||
paṭi-c-channaṃ vā vivareyya,||
mūḷhassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya,||
cakkhu-manto rūpāni dakkhintī.|| ||

Evam evaṃ Bhagavatā aneka-pariyāyena Dhammo pakāsito,||
es'āhaṃ bhante Bhagavantaṃ saraṇaṃ gacchāmi Dhammañ ca bhikkhu-saṅghañ ca.|| ||

Upāsakaṃ maṃ bhante Bhagavā dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatan" ti.|| ||

 

§

 

Sutta 2

Purisa Suttaṃ

[2.1][pts] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Rājā Pasenadi Kosalo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Rājā Pasenadi Kosalo Bhagavantaṃ etad avoca:|| ||

"Kati nu kho bhante purisassa dhammā ajjhattaṃ uppajjamānā uppajjanti ahitāya dukkhāya aphāsu-vihārāyā" ti?|| ||

"Tayo kho mahārāja purisassa dhammā ajjhattaṃ uppajjamānā uppajjanti ahitāya dukkhāya aphāsu-vihārāya.|| ||

Katame tayo?|| ||

Lobho kho mahārāja purisassa dhammo ajjhattaṃ uppajjamāno uppajjati ahitāya dukkhāya aphāsu-vihārāya.|| ||

Doso kho mahārāja purisassa dhammo ajjhattaṃ uppajjamāno uppajjati ahitāya dukkhāya aphāsu-vihārāya.|| ||

Moho kho mahārāja purisssa dhammo ajjhattaṃ uppajjamāno uppajjati ahitāya dukkhāya aphāsu-vihārāya.|| ||

Ime kho mahārāja tayo purisassa dhammā ajjhattaṃ uppajjamānā uppajjanti ahitāya dukkhāya aphāsu-vihārāyā" ti.|| ||

 


 

Lobho doso ca moho ca purisaṃ pāpacetasaṃ,||
Hiṃsanti attasambhūtā tavasāraṃva samphalan.|| ||

 

§

[71]

Sutta 3

Rāja Suttaṃ

[3.1][pts] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Rājā Pasenadi Kosalo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Rājā Pasenadi Kosalo Bhagavantaṃ etad avoca:|| ||

"Atthi nu kho bhante jātassa aññatra jarāmaraṇā" ti?|| ||

"N'atthi kho mahārāja jātassa aññatra jarāmaraṇā.|| ||

Ye pi te mahārāja khattiya-mahā-sālā aḍḍhā maha-d-dhanā mahā-bhogā pahūta-jāta-rūpa-rajatā pahūta-vitt'upakaraṇā pahūta-dhana-dhaññā.|| ||

Tesam pi jātānaṃ n'atthi aññatra jarāmaraṇā.|| ||

Ye pi te mahārāja brāhmaṇa-mahā-sālā aḍḍhā maha-d-dhanā mahā bhogā pahūta-jāta-rūpa-rajatā pahūta-vitt'upakaraṇā pahūta-dhana-dhaññā.|| ||

Tesam pi jātānaṃ n'atthi aññatra jarāmaraṇā.|| ||

Ye pi te mahārāja gahapati-mahā-sālā aḍḍhā maha-d-dhanā mahā-bhogā pahūta-jāta-rūpa-rajatā pahūtavittūpakaraṇā pahūta-dhana-dhaññā.|| ||

Tesam pi jātānaṃ n'atthi aññatra jarāmaraṇā.|| ||

Ye pi te mahārāja bhikkhū Arahanto khīṇ'āsavā vusitavanto kata-karaṇīyā ohita-bhārā anuppatta-sadatthā parikkhīṇa-bhava-saṃyojanā samma-d-aññā-vimuttā.|| ||

Tesam-pāyaṃ kāyo bhedana-dhammo nikkhepana-dhammo" ti.|| ||

 


 

Jīranti ve rāja rathā sucittā||
atho sarīrampi jaraṃ upeti,||
Satañ ca dhammo na jaraṃ upeti||
santo have sabbhi pavedayanti.|| ||

 

§

 

Sutta 4

Piya Suttaṃ

[4.1][bit][pts][bodh][than][olds] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Rājā Pasenadi Kosalo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

[4.2][bit][pts][bodh][than][olds] Eka-m-antaṃ nisinno kho Rājā Pasenadi-Kosalo Bhagavantam etad avoca:|| ||

"Idha mayham bhante raho-gatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi:|| ||

'Kesaṃ nu kho piyo attā kesaṃ appiyo attā' ti?|| ||

Tassa mayhaṃ bhante etad ahosi:|| ||

[4.3][bit][pts][bodh][than][olds] Ye kho keci kāyena du-c-caritaṃ caranti||
vācāya du-c-caritam caranti||
manasā du-c-caritaṃ caranti||
tesam appiyo attā||
kiñ cā pi te evaṃ vadeyyuṃ||
'piyo no attā' ti||
atha kho tesam appiyo attā.|| ||

Taṃ kissa hetu?|| ||

Yaṃ hi appiyo [72] appiyassa kareyya taṃ te attanā va attano karonti||
tasmā tesam appiyo attā.|| ||

[4.4][bit][pts][bodh][than][olds] Ye ca kho keci kāyena su-caritaṃ karonti||
vācāya su-caritaṃ caraṇti||
manasā su-caritaṃ caranti||
tesaṃ piyo attā||
kiñ cā pi te evaṃ vadeyyuṃ||
'appiyo no attā' ti||
atha kho tesam piyo attā.|| ||

Taṃ kissa hetu?|| ||

Yaṃ hi piyo piyassa kareyya taṃ te attanā va attano karonti||
tasmā tesaṃ piyo attā" ti.|| ||

[4.5][bit][pts][bodh][than][olds] "Evam etam mahārāja evam etaṃ mahārāja.|| ||

Ye hi keci mahārāja kāyena du-c-caritaṃ caranti||
vācāya du-c-caritam caranti||
manasā du-c-caritaṃ caranti||
tesam appiyo attā||
kiñ cāpi te evaṃ vadeyyuṃ||
'piyo no attā' ti||
atha kho tesam appiyo attā|| ||

Taṃ kissa hetu?|| ||

Yaṃ hi appiyo appiyassa kareyya taṃ te attanā va attano karonti||
tasmā tesam appiyo attā|| ||

Ye ca kho keci mahārāja kāyena su-caritaṃ caranti||
vācāya su-caritaṃ caraṇti||
manasā su-caritaṃ caranti||
tesaṃ piyo attā||
kiñ cāpi te evaṃ vadeyyuṃ||
'appiyo no attā' ti||
atha kho tesam piyo attā||

Taṃ kissa hetu?|| ||

Yaṃ hi piyo piyassa kareyya taṃ te attanā va attano karonti||
tasmā tesaṃ piyo attā" ti|| ||

 


 

[4.6][bit][pts][bodh][than][olds] Attānañ ce piyaṃ jaññā||
na nam pāpena saṃyuje||
na hi taṃ sulabhaṃ hoti||
sukhaṃ dukkatakārinā||

Antakenādhipannassa||
jahato mānusaṃ bhavaṃ||
kiṃ hi tassa sakaṃ hoti||
kiñ ca ādāya gacchati||

kiñc-assa anugaṃ hoti||
chāyā va anapāyinī||

Ubho puññañca pāpañca||
yaṃ macco kurute idha||
taṃ hi tassa sakaṃ hoti||
tañ ca ādāya gacchati||
taṃ c-assa anugaṃ hoti||
chāyā va anapāyinī||
Tasmā kareyya kalyāṇaṃ||
nicayaṃ samparāyikaṃ||
puññāni paralokasmiṃ||
patiṭṭhā honti pāṇinan-ti||
Puññāni paralokasmiṃ patiṭṭhā honti pāṇinan ti.|| ||

 

§

 

Sutta 5

Attarakkhita Suttaṃ

[5.1][pts][than] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Eka-m-antaṃ nisinno kho Rājā Pasenadi Kosalo Bhagavantaṃ etad avoca:|| ||

"Idha mayhaṃ bhante,||
raho-gatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi:|| ||

'Kesaṃ nu kho rakkhito attā,||
kesaṃ arakkhito attā' ti?|| ||

Tassa mayhaṃ bhante, etad ahosi:|| ||

Ye kho keci kāyena du-c-caritaṃ caranti,||
vācāya du-c-caritaṃ caranti,||
manasā du-c-caritaṃ caranti,||
tesaṃ arakkhito attā.|| ||

Kiñ cā pi te hatthikāyo vā rakkheyya,||
assakāyo vā rakkheyya,||
rathakāyo vā rakkheyya,||
pattikāyo [73] vā rakkheyya,||
atha kho tesaṃ arakkhito attā.|| ||

Taṃ kissa hetu?|| ||

Bāhirā hesā rakkhā,||
nesā rakkhā ajjhattikā.|| ||

Tasmā tesaṃ arakkhito attā.|| ||

Ye ca kho keci kāyena su-caritaṃ caranti,||
vācāya su-caritaṃ caranti,||
manasā su-caritaṃ caranti,||
tesaṃ rakkhito attā,||
kiñ cāpi te n'eva hatthikāyo rakkheyya,||
na assakāyo rakkheyya,||
na rathakāyo rakkheyya,||
na pattikāyo rakkheyya,||
atha kho tesaṃ rakkhito attā.|| ||

Taṃ kissa hetu?|| ||

Ajjhattikā hesā rakkhā,||
nesā rakkhā bāhirā.|| ||

Tasmā tesaṃ rakkhito attā" ti.|| ||

"Evam etaṃ mahārāja,||
evam etaṃ mahārāja.|| ||

Ye hi keci kāyena du-c-caritaṃ caranti,||
vācāya du-c-caritaṃ caranti,||
manasā du-c-caritaṃ caranti,||
tesaṃ arakkhito attā.|| ||

Kiñ cāpi te hatthikāyo vā rakkheyya,||
assakāyo vā rakkheyya,||
rathakāyo vā rakkheyya,||
pattikāyo vā rakkheyya,||
atha kho tesaṃ arakkhito attā.|| ||

Taṃ kissa hetu?|| ||

Bāhirā hesā mahārāja rakkhā,||
nesā rakkhā ajjhattikā.|| ||

Tasmā tesaṃ arakkhito attā.|| ||

Ye ca kho keci mahārāja kāyena su-caritaṃ caranti,||
vācāya su-caritaṃ caranti,||
manasā su-caritaṃ caranti,||
tesaṃ rakkhito attā,||
kiññāpi te n'eva hatthikāyo rakkheyya,||
na assakāyo rakkheyya,||
na rathakāyo rakkheyya,||
na pattikāyo rakkheyya,||
atha kho tesaṃ rakkhito attā.|| ||

Taṃ kissa hetu?|| ||

Ajjhattikā hesā mahārāja, rakkhā,||
nesā rakkhā bāhirā.|| ||

Tasmā tesaṃ rakkhito attā" ti.|| ||

 


 

Kāyena saṃvaro sādhu sādhu vācāya saṃvaro,||
Manasā saṃvaro sādhu sādhu sabbattha saṃvaro,||
Sabbattha saṃvuto lajjī rakkhitoti pavuccatī ti.|| ||

 

§

 

Sutta 6

Appakā Suttaṃ

[6.1][pts][than] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Eka-m-antaṃ nisinno kho Rājā Pasenadi Kosalo Bhagavantaṃ etad avoca:|| ||

"Idha mayhaṃ bhante raho-gatassa paṭisallītassa evaṃ cetaso parivitakko udapādi:|| ||

'Appakā te sattā lokasmiṃ ye uḷāre uḷāre bhoge labhitvā||
na c'eva majjanti,||
na ca pamajjanti,||
na ca kāmesu gedhaṃ āpajjanti,||
na ca sattesu vippaṭipajjanti.|| ||

Atha kho ete va bahutarā sattā lokasmiṃ ye uḷāre uḷāre bhoge labhitvā majjanti c'eva pamajjanti [74] ca,||
kāmesu ca gedhaṃ āpajjanti,||
sattesu ca vippaṭipajjantī" ti.|| ||

Evam etaṃ mahārāja, evam etaṃ mahārāja,||
appakā te mahārāja sattā lokasmiṃ ye uḷāre uḷāre bhoge labhitvā na c'eva majjanti,||
na ca pamajjanti,||
na ca kāmesu gedhaṃ āpajjanti,||
na ca sattesu vippaṭipajjanti.|| ||

Atha kho ete va bahutarā sattā lokasmiṃ ye uḷāre uḷāre bhoge labhitvā majjanti c'eva pamajjanti ca, kāmesu ca gedhaṃ āpajjanti,||
sattesu ca vippaṭipajjantī" ti.|| ||

 


 

Sārattā kāma-bhogesu giddhā kāmesu mucchitā,||
Atisāraṃ na bujjhanti migā kūṭaṃva oḍḍitaṃ,||
Pacchāsaṃ kaṭukaṃ hoti vipāko hi'ssa pāpakoti.|| ||

 

§

 

Sutta 7

Atthakaraṇa Suttaṃ

[7.1][pts][than] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Eka-m-antaṃ nisinno kho Rājā Pasenadi Kosalo Bhagavantaṃ etad avoca:|| ||

"Idh'āhaṃ bhante atthakaraṇe nisinno passāmi khattiya-mahāsāle pi brāhmaṇa-mahāsāle pi gahapati-mahāsāle pi aḍḍhe mah-addhane mahā bhoge pahūta-jāta-rūpa-rajate pahūtavittūpakaraṇe pahūtadhana-dhaññe kāmahetu kāma-nidānaṃ kāmādhikaraṇaṃ sampajānamusā bhāsante.|| ||

Tassa mayhaṃ bhante etad ahosi:|| ||

'Alan-dāni me atthakaraṇena,||
bhadramukhodāni atthakaraṇe na paññāyissatī'" ti.|| ||

"Ye pi te mahārāja khattiya-mahā-sālā brāhmaṇa-mahā-sālā gahapati mahā-sālā aḍḍhā maha-d-dhanā mahā-bhogā pahūta-jāta-rūpa-rajatā pahūtavittūpakaraṇā pahūta-dhana-dhaññā kāmahetu kāma-nidānaṃ kāmādhikaraṇaṃ sampajānamusā bhāsanti,||
tesaṃ taṃ bhavissati dīgha-rattaṃ ahitāya dukkhāyā" ti.|| ||

 


 

Sārattā kāma-bhogesu giddhā kāmesu mucchitā,||
Atisāraṃ na bujjhanti macchā khipaṃ va oḍḍhitaṃ,||
Pacchāsaṃ kaṭukaṃ hoti vipāko hi'ssa pāpako.|| ||

 

§

[75]

Sutta 8

Mallikā Suttaṃ

[8.1][pts][than] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayena Rājā Pasenadi Kosalo Mallikāya deviyā saddhiṃ uparipāsādavaragato hoti.|| ||

Atha kho Rājā Pasenadi Kosalo Mallikaṃ deviṃ etad avoca:|| ||

"Atthi nu kho te Mallike ko cañño attanā piyataro" ti?|| ||

"N'atthi kho me mahārāja ko cañño attanā piyataro.|| ||

Tuyhaṃ pana mahārāja atthañño koci attanā piyataro" ti?|| ||

"Mayham pi kho Mallike n'atthi añño koci attanā piyataro" ti.|| ||

Atha kho Rājā Pasenadi Kosalo pāsādā orohitvā1 yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Rājā Pasenadi Kosalo Bhagavantaṃ etad avoca:|| ||

"Idh'āhaṃ bhante Mallikāya deviyā saddhiṃ uparipāsādavaragato Mallikaṃ deviṃ etad avocaṃ:|| ||

'Atthi nu kho te Mallike ko cañño attanā piyataro' ti?|| ||

Evaṃ vutte bhante Mallikādevī maṃ etad avoca:|| ||

'N'atthi kho me mahārāja ko cañño attanā piyataro.|| ||

Tuyhaṃ pana mahārāja atthañño koci attanā piyataro' ti?|| ||

Evaṃ vuttāhaṃ bhante Mallikaṃ deviṃ etad avocaṃ:|| ||

'Mayham pi kho Mallike n'atthi añño koci attanā piyataro'" ti.|| ||

Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi:|| ||

 


 

Sabbā disā anuparigamma cetasā||
N'evajjhagā piyataramattanā kvaci,||
Evaṃ piyo puthu attā paresaṃ||
Tasmā na hiṃse paraṃ attakāmoti.|| ||

 

§

 

Sutta 9

Yañña Suttaṃ

[9.1][pts] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayena rañño Pasenadissa Kosalassa mahāyañño pacc'upaṭṭhito hoti.|| ||

Pañca ca usabha-satāni pañca ca vacchatara-satāni pañca ca vacchatarī-satāni pañca [76] ca aja-satāni pañca ca urabbha-satāni thūṇupanītāni honti yaññ'atthāya.|| ||

Ye pissa te honti dāsāti vā pessāti vā kamma-karāti vā te pi daṇḍatajjitā bhayatajjitā assumukhā rudamānā parikammāni karontī ti.|| ||

Atha kho sambahulā bhikkhū pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya Sāvatthiyaṃ piṇḍāya pavisiṃsu.|| ||

Sāvatthiyaṃ piṇḍāya caritvā pacchā-bhattaṃ piṇḍa-pāta-paṭikkantā yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad avocuṃ:|| ||

"Idha bhante, rañño Pasenadissa Kosalassa mahāyañño pacc'upaṭṭhito hoti, pañca ca usabha-satāni pañca ca vacchatara-satāni pañca ca vacchatarī-satāni pañca ca aja-satāni pañca ca urabbha-satāni thūṇūpanītāni honti yaññ'atthāya.|| ||

Yepissa bhante te honti dāsāti vā pessāti vā kamma-karāti vā te pi daṇḍatajjitā bhayatajjitā assumukhā rudamānā parikammāni karontī" ti.|| ||

Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imā gāthāyo abhāsi:|| ||

 


 

Assamedhaṃ purisamedhaṃ sammāpāsaṃ vājapeyyaṃ niraggalaṃ,||
Mahāyaññā mahārambhā na te honti maha-p-phalā.|| ||

Ajeḷakā ca gāvo ca vividhā yattha haññare,||
Na taṃ samm'aggatā yaññaṃ upayanti mahesino.|| ||

Ye ca yaññā nirārambhā yajanti anukulaṃ sadā,||
ajeḷakā ca gāvo ca vividhā nettha haññare|| ||

Etaṃ samm'aggatā yaññaṃ upayanti mahesino,||
Etaṃ yajetha medhāvī eso yañño maha-p-phalo.|| ||

Etaṃ hi yajamānassa seyyo hoti na pāpiyo,||
Yañño ca vipulo hoti pasīdanti ca devatāti.|| ||

 

§

 

Sutta 10

Bandhana Suttaṃ

[10.1][pts] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayena raññā Pasenadi kosalena mahā-jana-kāyo bandhāpito hoti,||
appekacce rajjuhi appekacce andūhi appekacce saṅkhalikāhi.|| ||

[77] Atha ko sambahulā bhikkhū pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya Sāvatthiṃ piṇḍāya pavisiṃsu.|| ||

Sāvatthiyaṃ piṇḍāya caritvā pacchā-bhattaṃ piṇḍa-pāta-paṭikkantā yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad avocuṃ:|| ||

"Idha bhante raññā Pasenadikosalena mahā-jana-kāyo bandhāpito appekacce rajjuhi appekacce andūhi appekacce saṅkhalīkāhī" ti.|| ||

Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imā gāthāyo abhāsi:|| ||

 


 

Na taṃ daḷhaṃ bandhanamāhu dhīrā||
Yadāyasaṃ dārujaṃ babbajañca,||
Sārattarattā maṇikuṇḍalesu||
Puttesu dāresu ca yā apekkhā.|| ||

Etaṃ daḷhaṃ bandhanamāhu dhīrā||
Ohārinaṃ sithilaṃ duppamuñcaṃ,||
Etam pi chetvāna paribbajanti||
Anapekkhino kāma sukhaṃ pahāyāti.|| ||

Bandhana Vagga Paṭhama

 


Contact:
E-mail
Copyright Statement