Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


Saṃyutta Nikaya:
Sagatha Vagga

Māra Saṃyutta

Suttas 1-25

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[103]

I. Pathamo-vagga


 

Sutta 1

Tapo Kamma Suttaṃ

[1.1][pts][bodh][olds][upal] Evaṃ me sutaṃ.|| ||

Ekaṃ saṃayaṃ Bhagavā Uruvelāyaṃ viharati najjā Nerañjarāya tīre Ajapāla-nigrodha-mūle pathamābhisambuddho.|| ||

[1.2][pts][bodh][olds] Atha kho Bhagavato raho-gatassa paṭisallīnassa evam cetaso parivitakko udapādi.|| ||

"Mutto vat'amhi tāya dukkara-kārikāya||
sādhu mutto vat'amhi tāya anattha-saṃhitāya dukkara-kārikāya||
sādhu ṭhito sato bodhiṃ samajjhagan" ti.|| ||

[1.3][pts][bodh][olds] Atha kho Māro pāpimā Bhagavato cetasā ceto-parivitakkam aññāya yena Bhagavā ten-upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ gāthāya ajjhabhāsi.|| ||

"Tapo kammā apakkamma||
yena sujjhanti mānavā||
asuddho maññati suddho||
suddhiMaggam aparaddho" ti.|| ||

[1.4][pts][bodh][olds] Atha kho Bhagavā Māro ayam pāpimā iti viditvā Māram pāpimantam gāthāhi paccabhāsi:|| ||

"Anattha-sañhitaṃ ñatvā||
yaṃ kiñci aparaṃ tapaṃ||
sabbānatthāvahaṃ hoti||
piyārittam va dhammaniṃ.|| ||

Sīlaṃ samādhi-paññañca||
Maggam bodhāya bhāvayaṃ||
patto-smi paramaṃ suddhiṃ||
nihato tvaṃ asi antakā" ti.|| ||

[1.5][pts][bodh][olds] Atha kho Māro pāpimā jānāti||
"Maṃ Bhagavā jānāti maṃ Sugato" ti||
dukkhī dummano tatth'ev'antara-dhāyī.|| ||

 

§

 

Sutta 2

Nāgo or Hatthi-Rāja-Vaṇṇa Suttaṃ

[2.1][pts][bodh][olds][upal] Evaṃ me sutaṃ.|| ||

Ekaṃ saṃayaṃ Bhagavā Uruvelāyaṃ viharati najjā Nerañjarāya tīre Ajapāla-nigrodha pathamābhi- [104] sambuddho.|| ||

Tena kho pana samayena Bhagavā ratt-andhakāra-timisāyam ajjhokāse nisinno hoti||
devo ca ekam ekam phusāyati.|| ||

[2.2][pts][bodh][olds] Atha kho Māro pāpimā Bhagavato bhayaṃ chambhitattaṃ lomahaṃsam uppādetu-kāmo mahantaṃ hatthirāja-vaṇṇam abhinimminitvā yena Bhagavā ten-upasaṅkami.|| ||

[2.3][pts][bodh][olds] Seyyathā pi nāma mahā ariṭṭhako maṇi evam assa sīsaṃ hoti||
seyyathā pi nāma suddhaṃ rūpiyam evam assa dantā honti||
seyyathā pi nāma mahatī naṅgalasīsā evam assa soṇḍo hoti.|| ||

[2.4][pts][bodh][olds] Atha kho Bhagavā Māro ayam pāpimā iti viditvā Māram pāpimantam gāthāya ajjhabhāsi.|| ||

Saṃsāraṃ dīgham addhānam||
vaṇṇaṃ katvā subhāsubham||
alan-te tena pāpima||
nihato tvam asi antakā ti.|| ||

[2.5][pts][bodh][olds] Atha kho Māro pāpimā jānāti||
"Maṃ Bhagavā jānāti maṃ Sugato" ti||
dukkhī dummano tatth'ev'antara-dhāyī.|| ||

 

§

 

Sutta 3

Subha Suttaṃ

[3.1][pts][bodh][olds][upal] Uruvelāyaṃ viharati.|| ||

[3.2][pts][bodh][olds] Tena kho pana samayena Bhagavā ratt-andhakāra-timisāyaṃ ajjhokāse nisinno hoti devo ca ekam ekaṃ phusāyati.|| ||

[3.3][pts][bodh][olds] Atha kho Māro pāpimā Bhagavato bhayaṃ chambhitattaṃ loma-haṃsam uppādetu-kāmo yena Bhagavā ten-upasaṅkami.|| ||

[3.4][pts][bodh][olds] Upassaṅkamitvā Bhagavato avidūre uccāvacā vaṇṇanibhā upadaṃ-seti subhā c'eva asubhā ca.|| ||

[3.5][pts][bodh][olds] Atha kho Bhagavā Māro ayam pāpimā iti viditvā Māraṃ pāpimantam gāthāhi ajjhabhāsi:|| ||

Saṃsāram dīgham adhānaṃ||
vaṇṇaṃ katvā subhā-subhaṃ||
alan-te tena pāpima||
nihato tvam asi antaka.|| ||

Ye ca kāyena vācāya||
manasā ca susaṃvutā||
na te Māra vasānugā||
na te Mārassa paccagū ti.|| ||

[3.6][pts][bodh][olds] Atha kho Māro pāpimā jānāti||
"Maṃ Bhagavā jānāti maṃ Sugato" ti||
dukkhī dummano tatth'ev'antara-dhāyī.|| ||

 

§

[105]

Sutta 4

Paṭhama Māra-Pāsa Suttaṃ

[4.1][pts][bodh][upal] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Bārāṇasiyaṃ viharati Isipatane Migadāye.|| ||

Tatra kho Bhagavā bhikkh āmantesi.|| ||

Bhikkhavo-ti.|| ||

Bhadante ti te bhikkh Bhagavato paccassosuṃ.|| ||

[4.2][pts][bodh] Bhagavā etad avoca:.|| ||

Mayhaṃ kho bhikkhave yoniso mana-sikārā||
yoniso samma-p-padhānā||
anuttarā vimutti anuppattā||
anuttarā vimutti sacchi-katā.|| ||

Tumhe pi bhikkhave yoniso mana-sikārā||
yoniso sammapadhānā||
anuttaraṃ vimuttim anupāpuṇātha||
anuttaraṃ vimuttiṃ sacchi-karothā ti.|| ||

[4.3][pts][bodh] Atha kho Māro pāpimā yena Bhagavā ten-upasaṅkami||
upasaṅkamitvā Bhagavantaṃ gāthāya ajjhabhāsi.|| ||

Baddho-si māra-pāsena||
ye dibbā ye ca mānusā||
māra-bandhanna-baddhosi||
na me samaṇa mokkhasīti.|| ||

Atha kho Bhagavā Māro ayam pāpimā iti viditvā Māram pāpimantam gāthāya ajjhabhāsi.|| ||

[4.4][pts][bodh] Mutto-ham māra-pāsena||
ye dibbā ye ca mānusā||
mārabandhana-mutto mhi||
nihato tvam asi antakāti.|| ||

[4.5][pts][bodh] Atha kho Māro pāpimā jānāti||
"Maṃ Bhagavā jānāti maṃ Sugato" ti||
dukkhī dummano tatth'ev'antara-dhāyī.|| ||

 

§

 

Sutta 5

Dutiya Māra-Pāsa Suttam

[5.1][pts][bodh][upal] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Bārāṇasiyaṃ viharati Isipatane Migadāye.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

Bhikkhavo ti!|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

[5.2][pts][bodh] Bhagavā etad avoca:

Mutto'haṃ bhikkhave sabbapāsehi ye dibbā ye ca mānusā,||
Tumhe pi bhikkhave muttā sabbapāsehi ye dibbā ye ca mānusā,||
caratha bhikkhave cārikaṃ bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampakāya atthāya hitāya sukhāya deva-manussānaṃ.|| ||

Mā ekena dve agamettha,||
desetha bhikkhave dhammaṃ ādi-kalyāṇaṃ majjhe kalyāṇaṃ pariyosāna-kalyāṇaṃ||
sātthaṃ savyañ janaṃ kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ pakāsetha.|| ||

Santi sattā apparajakkha-jātikā||
assavaṇatā [106] dhammassa parihāyanti,||
bhavissanti dhammassa aññātāro.|| ||

Aham pi bhikkhave yena Uruvelā Senāninigamo ten'upasaṅkamissāmi dhamma-desanāyā ti.|| ||

[5.3][pts][bodh] Atha kho Māro pāpimā yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavantaṃ gāthāya ajjhabhāsi:|| ||

Baddho-si sabba-pāsehi||
ye dibbā ye ca mānusā,||
Mahā-bandhana-baddho si||
na me samaṇa mokkhasīti.|| ||

[5.4][pts][bodh] Mutto-haṃ sabbapāsehi||
ye dibbā ye ca mānusā,||
Mahā-bandhana-mutto mhi||
nihato tvam asi antakā ti.|| ||

[5.5][pts][bodh] Atha kho Māro pāpimā jānāti||
"Maṃ Bhagavā jānāti maṃ Sugato" ti||
dukkhī dummano tatth'ev'antara-dhāyī.|| ||

 

§

 

Sutta 6

Sappa Suttaṃ

[6.1][pts][bodh][upal] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane kalandaka-nivāpe.|| ||

[6.2][pts][bodh] Tena kho pana samayena Bhagavā rattandhakāra-timisāyaṃ ajjhokāse nisinno hoti,||
devo ca ekam ekaṃ phusāyati.|| ||

[6.3][pts][bodh] Atha kho Māro pāpimā Bhagavato bhayaṃ chambhitattaṃ loma-haṃsaṃ uppādetu-kāmo mahantaṃ sappa-rājavaṇṇaṃ abhinimminitvā yena Bhagavā ten'upasaṅkami.|| ||

[6.4][pts][bodh] seyyathā pi nāma mahatī eka-rukkhikā nāvā,||
evam assa kāyo hoti||
seyyathā pi nāma soṇḍikā kilañjaṃ,||
evam assa phaṇo hoti,||
seyyathā pi nāma kosalikā kaṃsapātī,||
evam assa akkhīni bhavanti,||
seyyathā pi nāma deve ga'aga'āyante vijjullatā niccharanti,||
evam assa mukhato jivhā niccharati,||
seyyathā pi nāma kammāra-gaggariyā dhamamānāya saddo hoti,||
evam assa assāsa-passāsānaṃ saddo hoti.|| ||

[6.5][pts][bodh] Atha kho Bhagavā Māro ayaṃ pāpimā iti viditvā Māraṃ pāpimantaṃ gāthāhi ajjhabhāsi:

Yo suñña-gehāni sevati||
seyyā so muni atta-saññato,||
vossajja careyya tattha so||
paṭirūpaṃ hi tathāvidhassa taṃ.|| ||

Carakā bahū bheravā bahū||
atho ḍaṃsā siriṃsapā bahū,||
[107] lomam pi na tattha iñjaye||
suññāgāra-gato mahā muni.|| ||

Nabhaṃ phaleyya paṭhavīṃ caleyya||
sabbe pi pāṇā uda santaseyyuṃ,||
sallam pi ce urasi pakappayeyyuṃ||
upadhīsu tāṇaṃ na karonti buddhā ti.|| ||

[6.6][pts][bodh] Atha kho Māro pāpimā jānāti||
"Maṃ Bhagavā jānāti maṃ Sugato" ti||
dukkhī dummano tatth'ev'antara-dhāyī.|| ||

 

§

 

Sutta 7

Suppati Suttaṃ

[7.1][pts][bodh][upal] Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane kalandaka-nivāpe.|| ||

[7.2][pts][bodh] Atha kho Bhagavā bahu-d-eva rattiṃ ajjhokāse caṅkamitvā rattiyā paccūsa-samayaṃ pāde pakkhāletvā vihāraṃ pavisitvā dakkhiṇena passena sīha-seyyaṃ kappesi,||
pāde pādaṃ accādhāya sato sampajāno uṭṭhāna-saññaṃ manasi karitvā.|| ||

[7.3][pts][bodh] Atha kho Māro pāpimā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ gāthāya ajjhabhāsi:|| ||

Kiṃ soppasi kiṃ nu suppasi||
kim idaṃ soppasi dubbhago viya,||
'Suññam agāran' ti, soppasi||
kim idaṃ soppasi suriy-uggate ti.|| ||

[7.4][pts][bodh] Yassa jālinī visattikā||
taṇhā n'atthi kuhiñci netave,||
sabbūpadhīnaṃ pari-k-khayā Buddho||
soppati kiṃ'tav'ettha Mārā ti.|| ||

[7.5][pts][bodh] Atha kho Māro pāpimā jānāti||
"Maṃ Bhagavā jānāti maṃ Sugato" ti||
dukkhī dummano tatth'ev'antara-dhāyī.|| ||

 

§

 

Sutta 8

Nandati Suttaṃ

[8.1][pts][than][bodh][upal] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

[8.2][pts][bodh] Atha kho Māro pāpimā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavato santike imaṃ gāthaṃ abhāsi:

Nandati puttehi puttimā||
gomiko gohi tath'eva nandati,||
[108] upadhīhi narassa nandaṇā||
na hi so nandati yo nirupadhīti.|| ||

[8.3][pts][bodh] Socati puttehi puttimā||
gomiko gohi tath'eva socati,||
upadhīhi narassa socanā||
na hi so socati nirūpadhīti.|| ||

[8.4][pts][bodh] Atha kho Māro pāpimā jānāti||
"Maṃ Bhagavā jānāti maṃ Sugato" ti||
dukkhī dummano tatth'ev'antara-dhāyī.|| ||

 

§

 

Sutta 9

Paṭhama Āyu Suttaṃ

[9.1][pts][bodh][upal] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane kalandaka-nivāpe.|| ||

[9.2][pts][bodh] Tatra Bhagavā bhikkhū āmantesi:|| ||

Bhikkhavo ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

[9.3][pts][bodh] Bhagavā etad avoca:|| ||

Appam idaṃ bhikkhave manussānaṃ āyu,||
gamanīyo samparāyo,||
kattabbaṃ kusalaṃ,||
caritabbaṃ Brahma-cariyaṃ,||
n'atthi jātassa amaraṇaṃ,||
yo bhikkhave ciraṃ jīvati,||
so vassa-sataṃ appaṃ vā bhiyo ti.|| ||

[9.4][pts][bodh] Atha kho Māro pāpimā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ gāthāya ajjhabhāsi:|| ||

Dīgham āyu manussānaṃ||
na naṃ hī'e suporiso,||
careyya khīramatto va||
n'atthi maccussa āgamo ti.|| ||

[9.5][pts][bodh] Appam āyu manussānaṃ||
hī'eyya naṃ suporiso,||
careyyāditta-sīso va||
n'atthi maccussa nāgamo ti.|| ||

[9.6][pts][bodh] Atha kho Māro pāpimā jānāti||
"Maṃ Bhagavā jānāti maṃ Sugato" ti||
dukkhī dummano tatth'ev'antara-dhāyī.|| ||

 

§

 

Sutta 10

Dutiya Āyu Suttaṃ

[10.1][pts][bodh][upal] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane kalandaka-nivāpe.|| ||

[10.2][pts][bodh] Tatra kho Bhagavā bhikkhū āmantesi:|| ||

Bhikkhavo ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:

Appam idaṃ bhikkhave manussānaṃ āyu,||
gamanīyo samparāyo.|| ||

Kattabbaṃ kusalaṃ,||
caritabbaṃ Brahma-cariyaṃ,||
n'atthi jātassa amaraṇaṃ,||
yo bhikkhave ciraṃ jīvati,||
so vassa-sataṃ appaṃ vā bhiyyo ti.|| ||

[10.3][pts][bodh] Atha kho Māro pāpimā yena Bhagavā ten'upasaṅkami.||
Upasaṅkamitvā Bhagavantaṃ gāthāya ajjhabhāsi:

[109] Nāccayanti ahorattā||
jīvitaṃ n'uparujjhati,||
Āyu anupariyāti maccānaṃ||
nemī va ratha-kubbaraṃ ti.|| ||

[10.4][pts][bodh] Accayanti ahorattā||
jīvitaṃ uparujjhati,||
Āyu khīyati maccānaṃ||
kunnadīnaṃ va odakan ti.|| ||

[10.5][pts][bodh] Atha kho Māro pāpimā jānāti||
"Maṃ Bhagavā jānāti maṃ Sugato" ti||
dukkhī dummano tatth'ev'antara-dhāyī.|| ||

 


II. Rajja Vagga

.

 

Sutta 11

Pāsāṇa Suttaṃ

[11.1][pts][bodh][upal] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Gijjhakūṭa-pabbate.|| ||

[11.2][pts][bodh] Tena kho pana samayena Bhagavā ratt-andhakāra-timisāyaṃ ajjhokāse nisinno hoti,||
devo ca ekam ekaṃ phusāyati.|| ||

[11.3][pts][bodh] Atha kho Māro pāpimā Bhagavato bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetu-kāmo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavato avidūre mahante mahante pāsāṇe padālesi.|| ||

[11.4][pts][bodh] Atha kho Bhagavā Māro ayaṃ pāpimā iti viditvā Māraṃ pāpimantaṃ gāthāya ajjhabhāsi:|| ||

Sa ce pi kevalaṃ sabbaṃ||
Gijjhakūṭa caleyyasi,||
n'eva sammā vimuttānaṃ||
Buddhānaṃ atthi iñjitan ti.|| ||

[11.5][pts][bodh] Atha kho Māro pāpimā jānāti||
"Maṃ Bhagavā jānāti maṃ Sugato" ti||
dukkhī dummano tatth'ev'antara-dhāyī.|| ||

 

§

 

Sutta 12

Kiṃ nu Sīha Suttaṃ

[12.1][pts][bodh][upal] Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayena Bhagavā mahatiyā parisāya parivuto dhammaṃ deseti.|| ||

[12.2][pts][bodh] [110] Atha kho Mārassa pāpimato etad ahosi:|| ||

Ayaṃ kho Samaṇo Gotamo mahatiyā parisāya parivuto dhammaṃ deseti.|| ||

Yaṃ nūn-ā-haṃ yena Samaṇo Gotamo ten'upasaṅkameyyaṃ vicakkhukammāyā ti.|| ||

[12.3][pts][bodh] Atha kho Māro pāpimā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ gāthāya ajjhabhāsi:|| ||

Kiṃ nu sīho va nadasi||
parisāyaṃ visārado,||
paṭimallo hi te atthi||
vijitāvī nu maññasīti.|| ||

[12.4][pts][bodh] Nadanti ve mahāvīrā||
parisāsu visāradā,||
Tathāgatā balappattā||
tiṇṇā loke visattikan ti.|| ||

[12.5][pts][bodh] Atha kho Māro pāpimā jānāti||
"Maṃ Bhagavā jānāti maṃ Sugato" ti||
dukkhī dummano tatth'ev'antara-dhāyī.|| ||

 

§

 

Sutta 13

Sakalika Suttaṃ

[13.1][pts][than][bodh][upal] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Maddakucchismiṃ Migadāye.|| ||

[13.2][pts][bodh] Tena kho pana samayena Bhagavato pādo sakalikāya khato hoti.|| ||

Bhusā sudaṃ Bhagavato vedanā vattanti sārīrikā dukkhā tibbā kharā kaṭukā asātā amanāpā.|| ||

Tāsudaṃ Bhagavā sato sampajāno adhivāseti avihañña-māno.|| ||

Atha kho Bhagavā catugguṇaṃ saṅghāṭiṃ paññapetvā dakkhiṇena passena sīhaseyyaṃ kappesi pāde pādaṃ accādhāya sato sampajāno.|| ||]

[13.3][pts][bodh] Atha kho Māro pāpimā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ gāthāya ajjhabhāsi:|| ||

Mandiyā nu sesi udāhu kāveyya-matto||
Atthā nu te sampacurā na santi,||
Eko vivitte sayanāsanamhi||
Niddāmukho kim idaṃ soppasevā ti.|| ||

[13.4][pts][bodh] Na mandiyā sayāmi nāpi kāveyya-matto||
Atthaṃ sameccāham apetasoko,||
Eko vivitte sayanāsanamhi||
Sayām-ahaṃ sabba-bhūtānukampī.|| ||

Yesam pi sallaṃ urasī paviṭṭhaṃ||
Muhuṃ muhuṃ hadayaṃ vedhamānaṃ,||
Te cāpi soppaṃ labhare sasallā||
[111] kasmā ahaṃ na supe vītasallo.|| ||

Jaggaṃ na saṅke na pi bhemi sottuṃ||
Rattindivā nānutapanti māmaṃ,||
Hāniṃ na passāmi kuhiñci loke||
Tasmā supe sabba-bhūtānukampīti.|| ||

[13.5][pts][bodh] Atha kho Māro pāpimā jānāti||
"Maṃ Bhagavā jānāti maṃ Sugato" ti||
dukkhī dummano tatth'ev'antara-dhāyī.|| ||

 

§

 

Sutta 14

Patirūpa Suttaṃ

[14.1][pts][bodh][upal] Ekaṃ samayaṃ Bhagavā Kosalesu viharati Ekasālāyaṃ brāhmaṇa-gāme.|| ||

Tena kho pana samayena Bhagavā mahatiyā gihiparisāya parivuto dhammaṃ deseti.|| ||

[14.2][pts][bodh] Atha kho Mārassa pāpimato etad ahosi:|| ||

Ayaṃ kho Samaṇo Gotamo mahatiyā gihiparisāya parivuto dhammaṃ deseti.|| ||

Yam nūn-ā-haṃ yena Samaṇo Gotamo ten'upasaṅkameyyaṃ vicakkhukammāyā ti.|| ||

[14.3][pts][bodh] Atha kho Māro pāpimā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ gāthāya ajjhabhāsi:|| ||

N'etaṃ tava paṭirūpaṃ||
yad aññam anusāsasi,||
anurodha-virodhesu||
mā sajjittho tad ācaran ti.|| ||

[14.4][pts][bodh] Hitānukampī sambuddho||
yad aññam anusāsati,||
anurodha-virodhehi||
vippamutto Tathāgato ti.|| ||

[14.5][pts][bodh] Atha kho Māro pāpimā jānāti||
"Maṃ Bhagavā jānāti maṃ Sugato" ti||
dukkhī dummano tatth'ev'antara-dhāyī.|| ||

 

§

 

Sutta 15

Mānasa Suttaṃ

[15.1][pts][bodh][upal] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

[15.2][pts][bodh] Atha kho Māro pāpimā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ gāthāya ajjhabhāsi:|| ||

Antalikkhacaro pāso||
yo-yaṃ carati mānaso,||
tena taṃ bādhayissāmi||
na me samaṇa mokkhasīti.|| ||

[15.3][pts][bodh] Rūpā saddā rasā gandhā||
phoṭṭhabbā ca manoramā,||
Ettha me vigato chando||
nihato tvam asi antakā ti.|| ||

[15.4][pts][bodh] Atha kho Māro pāpimā jānāti||
"Maṃ Bhagavā jānāti maṃ Sugato" ti||
dukkhī dummano tatth'ev'antara-dhāyī.|| ||

 

§

[112]

Sutta 16

Patta Suttaṃ

[16.1][pts][bodh][upal] Sāvatthiyaṃ viharati.|| ||

Tena kho pana samayena Bhagavā pañcannaṃ upādāna-k-khandhānaṃ upādāya bhikkhū dhammiyā kathāya sandasseti sam-ā-dapeti samuttejeti sampahaṃseti.|| ||

Te ca bhikkhū aṭṭhi-katvā manasi katvā sabba-cetaso samannā-haritvā ohita-sotā dhammaṃ suṇanti.|| ||

[16.2][pts][bodh] Atha kho Mārassa pāpimato etad ahosi:|| ||

Ayaṃ kho Samaṇo Gotamo pañcannaṃ upādāna-k-khandhānaṃ upādāya bhikkhū dhammiyā kathāya sandasseti sam-ā-dapeti samuttejeti sampahaṃseti.|| ||

Te ca bhikkhū aṭṭhī-katvā manasi katvā sabba-cetasā samannā-haritvā ohita-sotā dhammaṃ suṇanti.|| ||

Yam nūn-ā-haṃ yena Samaṇo Gotamo ten'upasaṅkameyyaṃ vicakkhukammāyā ti.|| ||

[16.3][pts][bodh] Tena kho pana samayena sambahulā pattā ajjhokāse nikkhittā honti.|| ||

[4][pts][bodh] Atha kho Māro pāpimā balivaddavaṇṇaṃ abhinimminitvā yena te pattā ten'upasaṅkami.|| ||

[16.5][pts][bodh] Atha kho aññataro bhikkhu aññataraṃ bhikkhuṃ etad avoca:|| ||

Bhikkhu bhikkhu eso balivaddo patte bhindeyyāti.|| ||

[16.6][pts][bodh] Evaṃ vutte Bhagavā taṃ bhikkhuṃ etad avoca:|| ||

Na so bhikkhu balivaddo||
Māro esa pāpimā,||
tumhākaṃ vicakkhukammāyāgato ti.|| ||

[16.7][pts][bodh] Atha kho Bhagavā Māro ayaṃ pāpimā iti viditvā Māraṃ pāpimantaṃ gāthāhi ajjhabhāsi:|| ||

Rūpaṃ vedayitaṃ saññaṃ||
viññāṇaṃ yañ ca saṅkhataṃ,||
n'eso ham asmi n'etaṃ me||
evaṃ tattha virajjati.|| ||

Evaṃ virattaṃ khemattaṃ||
sabbasaṃyojanātigaṃ,||
anvesaṃ sabbaṭhānesu||
Māra-senā pi nājjhagā ti.|| ||

[16.8][pts][bodh] Atha kho Māro pāpimā jānāti||
"Maṃ Bhagavā jānāti maṃ Sugato" ti||
dukkhī dummano tatth'ev'antara-dhāyī.|| ||

 

§

 

Sutta 17

Cha-Phass'āyatana Suttaṃ

[17.1][pts][bodh][upal] Ekaṃ samayaṃ Bhagavā Vesāliyaṃ viharati Mahāvane kūṭā-gāra sālāyaṃ.|| ||

[17.2][pts][bodh] [113] Tena kho pana samayena Bhagavā channaṃ phass'āyatanānaṃ upādāya bhikkhū dhammiyā kathāya sandasseti sam-ā-dapeti samuttejeti sampahaṃseti.|| ||

Te ca bhikkhū aṭṭhī-katvā manasi katvā sabba-cetaso samannā-haritvā ohita-sotā dhammaṃ suṇanti.|| ||

[17.3][pts][bodh] Atha kho Mārassa pāpimato etad ahosi:|| ||

Ayaṃ kho Samaṇo Gotamo channaṃ phass'āyatanānaṃ upādāya bhikkhū dhammiyā kathāya sandesseti sam-ā-dapeti samuttejeti sampahaṃseti.|| ||

Te ca bhikkhū aṭṭhī-katvā manasi katvā sabba-cetaso samannā-haritvā ohita-sotā dhammaṃ suṇanti.|| ||

Yam nūn-ā-haṃ yena Samaṇo Gotamo ten'upasaṅkameyyaṃ vicakkhukammāyāti.|| ||

[17.4][pts][bodh] Atha kho Māro pāpimā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅmitvā Bhagavato avidūre mahantaṃ bhaya-bheravasaddaṃ akāsi.|| ||

Api-sudaṃ paṭhavi maññe udīrayati.|| ||

[17.5][pts][bodh] Atha kho aññataro bhikkhu aññataraṃ bhikkhuṃ etad avoca:|| ||

Bhikkhu bhikkhu esā paṭhavi maññe udīrayatī ti.|| ||

[17.6][pts][bodh] Evaṃ vutte Bhagavā taṃ bhikkhuṃ etad avoca:|| ||

N'esā bhikkhu paṭhavi udīrayati.|| ||

Māro eso pāpimā tumhākaṃ vicakkhukammāya āgato ti.|| ||

[17.7][pts][bodh] Atha kho Bhagavā Māro ayaṃ pāpimā iti viditvā Māraṃ pāpimantaṃ gāthāhi ajjhabhāsi:|| ||

Rūpā saddā rasā gandhā||
phassā dhammā ca kevalā,||
etaṃ lokāmisaṃ ghoraṃ||
ettha loko'dhimucchito.|| ||

Etañ ca samati-k-kamma||
sato Buddhassa sāvako,||
māradheyyam ati-k-kamma||
ādicco va virocatī ti.|| ||

[17.8][pts][bodh] Atha kho Māro pāpimā jānāti||
"Maṃ Bhagavā jānāti maṃ Sugato" ti||
dukkhī dummano tatth'ev'antara-dhāyī.|| ||

 

§

 

Sutta 18

Piṇḍa Suttaṃ

[18.1][pts][bodh][upal][than] Ekaṃ samayaṃ Bhagavā Magadhesu viharati Pañcasālāyaṃ brāhmaṇa-gāme.|| ||

[18.2] [114] Tena kho pana samayena Pañcasālāyaṃ brāhmaṇa-gāme kumārakānaṃ pāhuṇakāni bhavanti.|| ||

[18.3] Atha kho Bhagavā pubbaṇha-samayaṃ nivāsetvā patta-cīvaram ādāya Pañcasālaṃ brāhmaṇa-gāmaṃ piṇḍāya pāvisi.|| ||

[18.4] Tena kho pana samayena Pañcasāleyyakā brāhmaṇa-gahapatikā Mārena pāpimatā anvāviṭṭhā bhavanti.|| ||

Mā Samaṇo Gotamo piṇḍam alatthā ti.|| ||

[18.5] Atha kho Bhagavā yathā dhotena pattena Pañcasālaṃ brāhmaṇa-gāmaṃ piṇḍāya pāvisi.|| ||

Tathā dhotena pattena paṭikkami.|| ||

[18.6] Atha kho Māro pāpimā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ etad avoca:|| ||

Api samaṇa piṇḍam alatthā ti?|| ||

[18.7] Tathā nu tvaṃ pāpima akāsi,||
yathā'haṃ piṇḍaṃ na labheyyan ti.|| ||

[18.8] Tena hi bhante Bhagavā dutiyam pi Pañcasālaṃ brāhmaṇa-gāmaṃ pavisatu.|| ||

Tathā'haṃ karissāmi,||
yathā Bhagavā piṇḍaṃ lacchatī ti.|| ||

Apuññaṃ pasavī Māro||
āsajjanaṃ Tathāgataṃ,||
kiṃ nu maññasi pāpima||
na me pāpaṃ vipaccati?|| ||

Susukhaṃ vata jīvāma||
yesaṃ no n'atthi kiñ canaṃ||
pītibhakkhā bhavissāma||
devā Ābhassarā yathā ti.|| ||

[18.9] Atha kho Māro pāpimā jānāti||
"Maṃ Bhagavā jānāti maṃ Sugato" ti||
dukkhī dummano tatth'ev'antara-dhāyī.|| ||

 

§

 

Sutta 19

Kassaka Suttaṃ

[19.1][bit][pts][than][bodh][upal] Sāvatthi nidānam.|| ||

Tena kho pana samayena Bhagavā bhikkhū nibbāṇa-paṭisaṃyuttāya dhammiyā kathāya sandasseti sam-ā-dapeti samuttejeti sampahaṃseti.|| ||

Te ca bhikkhū aṭṭhi-katvā manasi katvā sabba-cetaso samannā-haritvā ohita-sotā dhammaṃ suṇanti.|| ||

[19.2][pts][bodh] [115] Atha kho Mārassa pāpimato etad ahosi:|| ||

Ayaṃ kho Samaṇo Gotamo bhikkhū nibbāṇa-paṭisaṃyuttāya dhammiyā kathāya saṃdasseti sam-ā-dapeti samuttejeti sampahaṃseti.|| ||

Te ca bhikkhū aṭṭhi-katvā manasi katvā sabba-cetaso samannā-haritvā ohita-sotā dhammaṃ suṇanti.|| ||

Yam nūn-ā-haṃ yena Samaṇo Gotamo ten'upasaṅkameyyaṃ vicakkhukammāyā ti.|| ||

[19.3][pts][bodh] Atha kho Māro pāpimā kassaka-vaṇṇaṃ abhinimminitvā mahantaṃ naṅgalaṃ khandhe karitvā dīghaṃ pācanayaṭṭhiṃ gahetvā haṭa-haṭa-keso sāṇasāṭī-nivattho kaddama makkhitehi pādehi yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ etad avoca:|| ||

[19.4][pts][bodh] Api samaṇa balivadde addasā ti.|| ||

[5][pts][bodh] Kim pana pāpima te balivaddehī ti?

[19.6][pts][bodh] Mam'eva samaṇa cakkhu,||
mama rūpā,||
mama cakkhu-samphassa-viññāṇ'āyatanaṃ.|| ||

Kuhiṃ me samaṇa gantvā mokkhasi?|| ||

Mam'eva samaṇa sotaṃ,||
mama saddā,||
mama sota-samphassa-viññāṇ'āyatanaṃ.|| ||

Kuhiṃ me samaṇa gantvā mokkhasī ti?|| ||

Mam'eva samaṇa ghāṇaṃ,||
mama gandhā,||
mama ghāṇa-samphassa-viññāṇ'āyatanaṃ.|| ||

Kuhiṃ me samaṇa gantvā mokkhasī ti?|| ||

Mam'eva samaṇa jivhā,||
mama rasā,||
mama jivhā-samphassa-viññāṇ'āyatanaṃ.|| ||

Kuhiṃ me samaṇa gantvā mokkhasī ti?|| ||

Mam'eva samaṇa kāyo,||
mama phoṭṭhabbo,||
mama kāya-samphassa-viññāṇ'āyatanaṃ.|| ||

Kuhiṃ me samaṇa gantvā mokkhasī ti?|| ||

Mam'eva samaṇa mano,||
mama dhammā,||
mama mano-samphassa-viññāṇ'āyatanaṃ.|| ||

Kuhiṃ me samaṇa gantvā mokkhasī ti?|| ||

[19.7][pts][bodh] Tav'eva pāpima cakkhu,||
tava rūpā,||
tava cakkhu-samphassa-viññāṇ'āyatanaṃ.|| ||

Yattha ca kho pāpima n'atthi cakkhu,||
n'atthi rūpā,||
n'atthi cakkhu-samphassa-viññāṇ'āyatanaṃ.|| ||

Agati tava tattha pāpima.|| ||

[19.8][pts][bodh] Tav'eva pāpima sotaṃ,||
tava saddā,||
tava sota-samphassa-viññāṇ'āyatanaṃ.|| ||

Yattha ca kho pāpima n'atthi sotaṃ,||
n'atthi saddā,||
n'atthi sota-samphassa-viññāṇ'āyatanaṃ.|| ||

Agati tava tattha pāpima.|| ||

[19.9][pts][bodh] Tav'eva pāpima ghāṇaṃ,||
tava gandhā,||
tava ghāṇa-samphassa-viññāṇ'āyatanaṃ.|| ||

Yattha ca kho pāpima n'atthi ghāṇaṃ,||
n'atthi gandhā,||
n'atthi ghāṇa-samphassa-viññāṇ'āyatanaṃ.|| ||

Agati tava tattha pāpima.|| ||

[19.10][pts][bodh] [116] Tav'eva pāpima jivhā,||
tava rasā,||
tava jivhā-samphassa-viññāṇ'āyatanaṃ.|| ||

Yattha ca kho pāpima n'atthi jivhā,||
n'atthi rasā,||
n'atthi jivhā-samphassa-viññāṇ'āyatanaṃ.|| ||

Agati tava tattha pāpima.|| ||

[19.11][pts][bodh] Tav'eva pāpima kāyo,||
tava phoṭṭhabbā,||
tava kāya-samphassa-viññāṇ'āyatanaṃ.|| ||

Yattha ca kho pāpima n'atthi kāyo,||
n'atthi phoṭṭhabbā,||
n'atthi kāya-samphassa-viññāṇ'āyatanaṃ.|| ||

Agati tava tattha pāpima.|| ||

[19.12][pts][bodh] Tav'eva pāpima mano,||
tava dhammā,||
tava mano-samphassa-viññāṇ'āyatanaṃ.|| ||

Yattha ca kho pāpima n'atthi mano,||
n'atthi dhammā,||
n'atthi mano-samphassa-viññāṇ'āyatanaṃ.|| ||

Agati tava tattha pāpimāti.|| ||

[19.13][pts][bodh] Yaṃ vadanti mama yidan ti||
ye vadanti maman ti ca,||
ettha ce te mano atthi||
na me samaṇa mokkhasī ti.|| ||

[19.14][pts][bodh] Yaṃ vadanti na taṃ mayhaṃ||
ye vadanti na te ahaṃ,||
evaṃ pāpima jānāhi||
na me Maggam pi dakkhasīti.|| ||

[19.15][pts][bodh] Atha kho Māro pāpimā jānāti||
"Maṃ Bhagavā jānāti maṃ Sugato" ti||
dukkhī dummano tatth'ev'antara-dhāyī.|| ||

 

§

 

Sutta 20

Rajja Suttaṃ

[20.1][pts][bodh][upal] Ekaṃ samayaṃ Bhagavā Kosalesu viharati Himavantapadese arañña-kuṭikāyaṃ.|| ||

[20.2][pts][bodh] Atha kho Bhagavato raho-gatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi.|| ||

Sakkā nu kho rajjaṃ kāretuṃ ahanaṃ aghātayaṃ ajinaṃ ajāpayaṃ asocaṃ asoc'āyaṃ dhammenā ti.|| ||

[20.3][pts][bodh] Atha kho Māro pāpimā Bhagavato cetasā ceto-parivitakkam aññāya yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ etad avoca:|| ||

Kāretu bhante Bhagavā rajjaṃ,||
kāretu Sugato rajjaṃ,||
ahanaṃ aghātayaṃ ajinaṃ ajāpayaṃ asocaṃ asocāpayaṃ dhammenā ti.|| ||

[20.4][pts][bodh] Kim pana tvaṃ pāpima passasi,||
yaṃ maṃ tvaṃ evaṃ vadesi:|| ||

Kāretu bhante Bhagavā rajjaṃ,||
kāretu Sugato rajjaṃ,||
ahanaṃ aghātayaṃ ajinaṃ ajāpayaṃ asocaṃ asocāpayaṃ dhammenā ti.|| ||

[20.5][pts][bodh] Bhagavatā kho bhante cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

Ākaṅkha-māno ca pana bhante Bhagavā Himavantaṃ pabba-tarājaṃ suvaṇṇaṃ tvava adhimucceyya||
suvaṇṇañca pabbatassāti.|| ||

[20.6][pts][bodh] [117] Pabbatassa suvaṇṇassa||
jāta-rūpassa kevalo,||
dvittā va nālam ekassa||
iti vidvā samañcare.|| ||

Yo dukkham addakkhi yato nidānaṃ||
kāmesu so jantu kathaṃ nameyya,||
upadhiṃ viditvā saṃgo ti loke||
tass'eva jantu vinayāya sikkhe ti.|| ||

[20.7][pts][bodh] Atha kho Māro pāpimā jānāti||
"Maṃ Bhagavā jānāti maṃ Sugato" ti||
dukkhī dummano tatth'ev'antara-dhāyī.|| ||

 


III. Upari-Pañca Vagga or Māra Vagga


 

Sutta 21

Sambahula Suttaṃ

[21.1][pts][bodh][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sakkesu viharati Silāvatiyaṃ.|| ||

[21.2][pts][bodh] Tena kho pana samayena sambahulā bhikkhū Bhagavato avidūre appamattā ātāpino pahit'attā viharanti.|| ||

[21.3][pts][bodh] Atha kho Māro pāpimā brāhmaṇa-vaṇṇaṃ abhinimminitvā mahantena jaṭaṇḍuvena ajinakkhipa-nivattho jiṇṇo gopānasivaṅko ghuru-ghuru-passāsī udumbara-daṇḍaṃ gahetvā yena te bhikkhū ten'upasaṅkami.|| ||

Upasaṅkamitvā te bhikkhū etad avoca:|| ||

Daharā bhavanto pabba-jitā susu kālakesā bhadrena yobbanena samannāgatā paṭhamena vayasā anikīḷitāvino kāmesu.|| ||

Bhuñjantu bhonto mānusake kāme,||
mā sandiṭṭhikaṃ hitvā kālikaṃ anudhāvitthā ti.|| ||

[21.4][pts][bodh] Na kho mayaṃ brāhmaṇa sandiṭṭhikaṃ hitvā kālikaṃ anudhāvāma,||
kālikañ ca kho mayaṃ brāhmaṇa hitvā sandiṭṭhikaṃ anudhāvāma.|| ||

Kālikā hi brāhmaṇa kāmā vuttā Bhagavatā bahu-dukkhā bahupāyāsā ādīnavo ettha bhiyo,||
sandiṭṭhiko ayaṃ dhammo akāliko ehi passiko opanayiko paccattaṃ veditabbo viññūhī ti.|| ||

[21.5][pts][bodh] [118] Evaṃ vutte Māro pāpimā sīsaṃ okampetvā jivhaṃ nillā'etvā tivisākhaṃ nalāṭena nalāṭikaṃ vuṭṭhāpetvā daṇḍam olubbha pakkāmi.|| ||

[21.6][pts][bodh] Atha kho te bhikkhu yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad avocuṃ:|| ||

[21.7][pts][bodh] Idha mayaṃ bhante Bhagavato avidūre appamattā ātāpino pahit'attā viharāma.|| ||

Atha kho bhante aññataro brāhmaṇo mahantena jaṭaṇḍuvena ajinakkhipa-nivattho jiṇṇo gopānasivaṅko ghuru-ghuru-passāsī udumbaradaṇḍaṃ gahetvā yena amhe ten'upasaṅkami.|| ||

Upasaṅkamitvā amhe etad avoca:

Daharā bhavanto pabba-jitā susu kālakesā bhadrena yobbanena samannāgatā paṭhamena vayasā anikīḷitāvino kāmesu.|| ||

Bhuñjantu bhonto mānusake kāme||
mā sandiṭṭhikaṃ hitvā kālikaṃ anudhāvitthā ti.|| ||

[21.8][pts][bodh] Evaṃ vutte mayaṃ bhante taṃ brāhmaṇaṃ etad avocumha:|| ||

Na kho mayaṃ brāhmaṇa sandiṭṭhikaṃ hitvā kālikaṃ anudhāvāma,||
kālikañ ca kho mayaṃ brāhmaṇa hitvā sandiṭṭhikaṃ anudhāvāma.|| ||

Kālikā hi brāhmaṇa kāmā vuttā Bhagavatā bahu-dukkhā bah'ūpāyāsā ādīnavo ettha bhiyyo,||
sandiṭṭhiko ayaṃ dhammo akāliko ehi passiko opanayiko paccattaṃ veditabbo viññūhī ti.|| ||

[21.9][pts][bodh] Evaṃ vutte bhante so brāhmaṇo sīsaṃ okampetvā jivhaṃ nillā'etvā tivisākhaṃ nalāṭena nalāṭikaṃ vuṭṭhāpetvā daṇḍam olubbha pakkanto ti.|| ||

[21.10][pts][bodh] N'eso bhikkhave brāhmaṇo.||
Māro esa pāpimā,||
tumhākaṃ vicakkhukammāya āgato ti.|| ||

[21.11][pts][bodh] Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi:|| ||

Yo dukkham addakkhi yato nidānaṃ||
kāmesu so jantu kathaṃ nameyya,||
upadhiṃ viditvā saṃgo ti loke||
tass'eva jantu vinayāya sikkhe ti.|| ||

 

§

[119]

Sutta 22

Samiddhi Suttaṃ

[22.1][pts][bodh][upal] Ekaṃ samayaṃ Bhagavā Sakkesu viharati Silāvatiyaṃ.|| ||

[22.2][pts][bodh] Tena kho pana samayen'āyasmā Samiddhi Bhagavato avidūre appamatto ātāpi pahit'atto viharati.|| ||

[22.3][pts][bodh] Atha kho āyasmato Samiddhissa raho-gatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi.|| ||

Lābhā vata me su-laddhaṃ vata me yassa me Satthā arahaṃ Sammā Sambuddho.|| ||

Lābhā vata me su-laddhaṃ vata me yo'haṃ evaṃ svākkhāte Dhamma-Vinaye pabba-jito.|| ||

Lābhā vata me su-laddhaṃ vata me yassa me sabrahma-cārayo sīlavanto kalyāṇa-dhammo ti.|| ||

[22.4][pts][bodh] Atha kho Māro pāpimā āyasmato Samiddhissa cetaso ceto-parivitakkam aññāya||
yen'āyasmā Samiddhi ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmato Samiddhissa avidūre mahantaṃ bhaya-bheravaṃ saddaṃ akāsi,||
apissudaṃ paṭhavi maññe udīrayatī ti.|| ||

[22.5][pts][bodh] Atha kho āyasmā Samiddhi yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Samiddhi Bhagavantaṃ etad avoca:|| ||

[22.6][pts][bodh] Idh'āhaṃ bhante Bhagavato avidūre appamatto ātāpi pahit'atto viharāmi.|| ||

Tassa mayhaṃ bhante raho-gatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi:|| ||

Lābhā vata me,||
su-laddhaṃ vata me,||
yassa me Satthā arahaṃ Sammā Sambuddho.|| ||

Lābhā vata me,||
su-laddhaṃ vata me,||
yo'haṃ evaṃ svākkhāte Dhamma-Vinaye pabba-jito.|| ||

Lābhā vata me,||
su-laddhaṃ vata me,||
yassa me sabrahma-cārayo sīlavanto kalyāṇa-dhammo ti.|| ||

Tassa mayhaṃ bhante avidūre mahā bhaya-bheravasaddo ahosi,||
apissudaṃ paṭhavi maññe udīrayatī ti.|| ||

[22.7][pts][bodh] N'esā Samiddhi paṭhavi udīrayati.||
Māro eso pāpimā.||
Tuyhaṃ vicakkhukammāya āgato.||
Gaccha tvaṃ Samiddhi tatth'eva appamatto ātāpi pahit'atto viharāhīti.|| ||

[22.8][pts][bodh] Evaṃ bhante ti kho āyasmā Samiddhi Bhagavato paṭi- [120] suṇitvā uṭṭhāy āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.|| ||

[22.9][pts][bodh] Dutiyaṃ pi kho āyasmā Samiddhi tatth'eva appamatto ātāpi pahit'atto vihāsi.|| ||

Dutiyaṃ pi kho āyasmato Samiddhi'ssa raho-gatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi.|| ||

Lābhā vata me,||
su-laddhaṃ vata me,||
yassa me Satthā arahaṃ Sammā Sambuddho.|| ||

Lābhā vata me,||
su-laddhaṃ vata me,||
yo'haṃ evaṃ svākkhāte Dhamma-Vinaye pabba-jito.|| ||

Lābhā vata me,||
su-laddhaṃ vata me,||
yassa me sabrahma-cārayo sīlavanto kalyāṇa-dhammo ti.|| ||

Dutiyaṃ pi kho Māro pāpimā āyasmato Samiddhi'ssa cetasā ceto parivitakkam aññāya yen'āyasmā Samiddhi ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmato Samiddhissa avidūre mahantaṃ bhaya-bheravasaddaṃ akāsi,||
apissudaṃ paṭhavi maññe udīrayatī ti.|| ||

[22.10][pts][bodh] Atha kho āyasmā Samiddhi||
Māro ayaṃ pāpimā iti viditvā Māraṃ pāpimantaṃ gāthāya ajjhabhāsi:|| ||

Saddhāyāhaṃ pabba-jito||
agārasmā anagāriyaṃ,||
satipaññā ca me buddhā||
cittañ ca susamāhitaṃ,||
kāmaṃ karassu rūpāni||
n'eva maṃ vyādhayissasī ti.|| ||

[22.11][pts][bodh] Atha kho Māro pāpimā jānāti||
"Maṃ Samiddhi bhikkhū" ti dukkhī dummano tatth'ev'antara-dhāyī.|| ||

 

§

 

Sutta 23

Godhika Suttaṃ

[23.1][pts][bodh][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe.|| ||

[23.2][pts][bodh] Tena kho pana samayen'āyasmā Godhiko Isigili-passe viharati Kāḷasilāyaṃ.|| ||

[23.3][pts][bodh] Atha kho āyasmā Godhiko appamatto ātāpī pahit'atto viharanto sāmādhikaṃ ceto-vimuttiṃ phusi.|| ||

Atha kho āyasmā Godhiko tāmhā sāmdhikāya ceto-vimuttiyā parihāyi.|| ||

[23.4][pts][bodh] Dutiyaṃ pi kho āyasmā Godhiko appamatto ātāpī pahit'atto viharanto sāmādhikaṃ ceto-vimuttiṃ phusi.|| ||

Dutiyaṃ pi kho āyasmā tamhā sāmādhikāya ceto-vimuttiyā parihāyi.|| ||

[23.5][pts][bodh] Tatiyam pi kho āyasmā Godhiko appamatto ātāpī pahit'atto viharanto sāmādhikaṃ ceto-vimuttiṃ phusi.|| ||

Tatiyam pi kho āyasmā tamhā sāmādhikāya ceto-vimuttiyā parihāyi.|| ||

[23.6][pts][bodh] Catuttham pi kho āyasmā Godhiko appamatto ātāpī pahit'atto viharanto sāmādhikaṃ ceto-vimuttiṃ phusi.|| ||

Catuttham pi kho āyasmā tamhā sāmādhikāya ceto-vimuttiyā parihāyi.|| ||

[23.7][pts][bodh] [121] Pañcamam pi kho āyasmā Godhiko appamatto ātāpī pahit'atto viharanto sāmādhikaṃ ceto-vimuttiṃ phusi.|| ||

Pañcamam pi kho āyasmā tamhā sāmādhikāya ceto-vimuttiyā parihāyi.|| ||

[23.8][pts][bodh] Chaṭṭham pi kho āyasmā Godhiko appamatto ātāpī pahit'atto viharanto sāmādhikaṃ ceto-vimuttiṃ phusi.|| ||

Chaṭṭham pi kho āyasmā tamhā sāmādhikāya ceto-vimuttiyā parihāyi.|| ||

[23.9][pts][bodh] Sattamam pi kho āyasmā Godhiko appamatto ātāpī pahit'atto viharanto sāmādhikaṃ ceto-vimuttiṃ phusi.|| ||

[23.10][pts][bodh] Atha kho āyasmato Godhikassa etad ahosi:|| ||

Yāva chaṭṭhaṃ khv'āhaṃ sāmādhikāya ceto-vimuttiyā parihīno,||
yam nūn-ā-haṃ satthaṃ āhareyyan ti.|| ||

[23.11][pts][bodh] Atha kho Māro pāpimā āyasmato Godhikassa cetasā ceto-parivitakkam aññāya yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ gāthāhi ajjhabhāsi:

Mahāvīra mahā-pañña||
iddhiyā yasasā jalaṃ,||
sabbe verabhayātīta||
pāde vandāmi cakkhuma.|| ||

Sāvako te mahāvīra||
maraṇaṃ maraṇābhibhu,||
ākaṅkhati cetayati||
taṃ nisedha jutindhara.|| ||

Kathaṃ hi Bhagavā tuyhaṃ||
sāvako sāsane rato,||
appattamānaso sekho||
kālaṃ kayirā jane sutā ti.|| ||

[23.12][pts][bodh] Tena kho pana samayen'āyasmatā Godhikena satthaṃ āharitaṃ hoti.|| ||

[23.13][pts][bodh] Atha kho Bhagavā Māro pāpimā iti viditvā Māraṃ pāpimattaṃ gāthāya ajjhabhāsi:

Evaṃ hi dhīrā kubbanti||
nāvakaṅkhanti jīvitaṃ,||
samūlaṃ taṇhaṃ abbuyha||
Godhiko parinibbuto ti.|| ||

[23.14][pts][bodh] Atha kho Bhagavā bhikkhū āmantesi:|| ||

Āyāma bhikkhave yena Isigili-passaṃ Kā'asīlā ten'upasaṅkamissāma, yattha Godhikena kula-puttena satthaṃ āharitan ti.|| ||

[23.15][pts][bodh] Evaṃ bhante ti kho te bhikkhū Bhagavato paccassosuṃ.|| ||

[23.16][pts][bodh] Atha kho Bhagavā sambahulehi bhikkhūhi saddhiṃ yena Isigili-passaṃ Kāḷasilā ten'upasaṅkami.|| ||

Addasā kho Bhagavā āyasmantaṃ Godhikaṃ dūrato va mañcake vivatta-k-khandhaṃ semānaṃ.|| ||

[23.17][pts][bodh] [122] Tena kho pana samayena dhūmāyitattaṃ timirāyitattaṃ gacchat'eva purimaṃ disaṃ,||
gacchati pacchimaṃ disaṃ,||
gacchati uttaraṃ disaṃ,||
gacchati dakkhiṇaṃ disaṃ,||
gacchati uddhaṃ,||
gacchati adho,||
gacchati anudisaṃ.|| ||

[23.18][pts][bodh] Atha kho Bhagavā bhikkhū āmantesi:|| ||

Passatha no tumhe bhikkhave etaṃ dhūmāyitattaṃ timirāyitattaṃ,||
gacchat'eva purimaṃ disaṃ,||
gacchati pacchimaṃ disaṃ,||
gacchati uttaraṃ disaṃ,||
gacchati dakkhiṇaṃ disaṃ,||
gacchati uddhaṃ,||
gacchati adho,||
gacchati anudisan ti.|| ||

"Evaṃ bhante" ti.|| ||

[23.19][pts][bodh] Eso kho bhikkhave Māro pāpimā Godhikassa kula-puttassa viññāṇaṃ samanvesati,||
kattha Godhikassa kula-puttassa viññāṇaṃ pati-ṭ-ṭhitan ti.|| ||

Appati-ṭ-ṭhitena ca bhikkhave viññāṇena Godhiko kula-putto parinibbuto ti.|| ||

[23.20][pts][bodh] Atha kho Māro pāpimā beluva-paṇḍuvīṇam ādāya yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ gāthāya ajjhabhāsi:|| ||

Uddhaṃ adho ca tiriyaṃ||
disā-anudisāsvahaṃ,||
anvesaṃ nādhigacchāmi||
Godhiko so kuhiṃ gato ti?|| ||

[23.21][pts][bodh] So dhīro dhitisampanno||
jhāyī jhānarato sadā,||
ahorattaṃ anuyuñjaṃ||
jīvitaṃ anikāmayaṃ.|| ||

Jetvāna maccuno senaṃ||
anāgantvā puna-b-bhavaṃ,||
samūlaṃ taṇham abbuyha||
Godhiko parinibbuto ti.|| ||

[23.22][pts][bodh] Tassa sokaparetassa||
vīṇākacchā abhassatha,||
tato so dummano yakkho||
tatth'ev'antara-dhāyī ti.|| ||

 

§

 

Sutta 24

Satta-Vass'ānubandha Suttaṃ

[24.1][pts][bodh][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Uruvelāyaṃ viharati najjā Nerañjarāya tīre Ajapāla-nigrodhe.|| ||

[24.2][pts][bodh] Tena kho pana samayena Māro pāpimā satta-vassāni Bhagavantaṃ anubaddho hoti otārāpekkho otāraṃ alabha-māno.|| ||

[24.3][pts][bodh] Atha kho Māro pāpimā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ gāthāya ajjhabhāsi:

[123] Sokāvatiṇṇo nu vanasmiṃ jhāyasi||
vittaṃ nu jiṇṇo uda patthayāno,||
āguṃ nu gāmasmiṃ akāsi kiñci||
kasmā janena na karosi sakkhiṃ||
Sakkhī na sampajjati kenaci te ti.|| ||

[24.4][pts][bodh] Sokassa mūlaṃ palikhāya sabbaṃ||
anāgujhāyāmi asocamāno,||
chetvāna sabbaṃ bhavalobha-jappaṃ||
anāsavo jhāyāmi pamattabandhu.|| ||

[24.5][pts][bodh] Yaṃ vadanti mama yidan ti||
ye vadanti maman ti ca,||
ettha ce te mano atthi||
na me samaṇa mokkhasīti.|| ||

[24.6][pts][bodh] Yaṃ vadanti na taṃ mayhaṃ||
ye vadanti na te ahaṃ,||
evaṃ pāpima jānāhi||
na me Maggam pi dakkhasīti.|| ||

[24.7][pts][bodh] Sa ce Maggaṃ anu-Buddhaṃ||
khemaṃ amata-gāminaṃ,||
pehi gaccha tvam ev'eko||
kim aññam anusāsasīti.|| ||

[24.8][pts][bodh] Amaccudheyyam pucchanti||
ye janā pāragāmino||
tes'āhaṃ puṭṭho akkhāmi||
yaṃ sabbantaṃ nirupadhin ti.|| ||

[24.9][pts][bodh] seyyathā pi bhante gāmassa vā nigamassa vā avidūre pokkharaṇī,||
tatra'ssa kakkaṭako.|| ||

Atha kho bhante sambahulā kumārakā vā kumārikāyo vā tamhā gāmā vā nigamā vā ni-k-khamitvā yena sā pokkharaṇī ten'upasaṅkameyyuṃ,||
upasaṅkamitvā taṃ kakkaṭakaṃ udakā uddharitvā thale patiṭṭhāpeyyuṃ,||
yaṃ yad eva hi so bhante kakkaṭako a'aṃ abhininnāmeyya,||
taṃ tad eva te kumārakā vā kumārikāyo vā kaṭṭhena vā kaṭalāya vā saṃchindeyyuṃ sambhañjeyyuṃ.|| ||

Evaṃ hi so bhante kakkaṭako sabbehi a'ehi saṃchinnehi sambhaggehi sampa'ibhaggehi abhabbo taṃ pokkharaṇiṃ puna otarituṃ.|| ||

Seyyathā pi pubbe evam eva kho bhante yāni sūkāyikāni visevitāni vipphanditāni kānici kānici sabbāni Bhagavatā saṃchinnāni, sambha- [124] ggāni sampa'ibhaggāni.|| ||

Abhabbo c'idānāhaṃ bhante puna Bhagavantaṃ upasaṅkamituṃ yad idaṃ otārāpekkhoti.|| ||

[24.10][pts][bodh] Atha kho Māro pāpimā Bhagavato santike imā nibbejanīyā gāthāyo abhāsi:

Medavaṇṇañca pāsāṇaṃ||
vāyaso anupariyagā,||
apetthamudu vindema||
api assādanā siyā||
aladdhā tattha assādaṃ||
vāyas'etto apakkame,||
kāko va selam āsajja||
nibbijjāpema Gotamā ti.|| ||

[24.11][pts][bodh] Atha kho Māro pāpimā Bhagavato santike imā nibbejanīyā gāthāyo abhāsitvā tamhā ṭhānā apakkamma Bhagavato avidūre paṭhaviyaṃ pallaṅkena nisīdi tuṇhī bhūto maṅku-bhūto patta-k-khandho adho-mukho pajjhāyanto appaṭibhāno kaṭṭhena bhūmiṃ vilikhanto.|| ||

 

§

 

Sutta 25

Dhītaro, or Māra-Dhītu Suttaṃ

[25.1][pts][bodh][upal] Uruvelāyaṃ-

Atha kho Taṇhā ca Arati ca Ragā ca Māra-dhītaro yena Māro pāpimā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Māraṃ pāpimantaṃ gāthāya ajjhabhāsiṃsu:

Kenāsi dummano tāta||
purisaṃ kaṃ nu socasi?|| ||

Mayaṃ taṃ rāgapāsena||
āraññam iva kuñjaraṃ.|| ||

Bandhitvā ānayissāma||
vasago te bhavissatī ti.|| ||

[25.2][pts][bodh] Arahaṃ Sugato loke||
na rāgena suvānayo,||
Māradheyyam atikkanto||
tasmā socām-ahaṃ bhūsanti.|| ||

[25.3][pts][bodh] Atha kho Taṇhā ca Arati ca Ragā ca Māra-dhītaro yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavantaṃ etad avocuṃ:|| ||

Pāde te samaṇa paricāremā ti.|| ||

Atha kho Bhagavā na manas'ākāsi yathā taṃ anuttare upadhi-saṅkhaye vimutto.|| ||

[25.4][pts][bodh] Atha kho Taṇhā ca Arati ca Ragā ca Māra-dhītaro eka-m-antaṃ apakkamma evaṃ samacintesuṃ:|| ||

Uccāvacā kho purisānaṃ adhippāyā.|| ||

Yaṃ nūna mayaṃ ekasatam ekasataṃ kumārivaṇṇasataṃ abhinimmineyyāmā ti.|| ||

[25.5][pts][bodh] [125] Atha kho Taṇhā ca Arati ca Ragā ca Māra-dhītaro ekasatam ekasataṃ kumārivaṇṇasataṃ anibhimminitvā yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavantaṃ etad avocuṃ:|| ||

Pāde te samaṇa paricāremā ti.|| ||

Tam pi Bhagavā na manas'ākāsi yathā taṃ anuttare upadhi-saṅkhaye vimutto.|| ||

[25.6][pts][bodh] Atha kho Taṇhā ca Arati ca Ragā ca Māra-dhītaro eka-m-antaṃ apakkamma evaṃ samacintesuṃ:|| ||

Uccāvacā kho purisānaṃ adhippāyā,||
yaṃ nūna mayaṃ ekasatam ekasataṃ avijātavaṇṇasataṃ abhinimmineyyāmā ti.|| ||

[25.7][pts][bodh] Atha kho Taṇhā ca Arati ca Ragā ca Māra-dhītaro ekasatam ekasataṃ avijātavaṇṇasataṃ abhinimminitvā yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavantaṃ etad avocuṃ:|| ||

Pāde te samaṇa paricāremā ti.|| ||

Tam pi Bhagavā na manas'ākāsi yathā taṃ anuttare upadhi-saṅkhaye vimutto.|| ||

[25.8][pts][bodh] Atha kho Taṇhā ca Arati ca Ragā ca Māra-dhītaro eka-m-antaṃ apakkamma evaṃ samacintesuṃ:|| ||

Uccāvacā kho purisānaṃ adhippāyā,||
yaṃ nūna mayaṃ ekasatam ekasataṃ sakiṃ vijātavaṇṇasataṃ abhinimmineyyāmā ti.|| ||

Atha kho Taṇhā ca Arati ca Ragā ca Māra dhītaro ekasatam ekasataṃ sakiṃ vijātavaṇṇasataṃ abhinimminitvā yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavantaṃ etad avocuṃ:|| ||

Pāde te samaṇa paricāremā ti.|| ||

Tam pi Bhagavā na manas'ākāsi yathā taṃ anuttare upadhi-saṅkhaye vimutto.|| ||

[25.9][pts][bodh] Atha kho Taṇhā ca Arati ca Ragā ca Māra dhītaro eka-m-antaṃ apakkamma evaṃ samacintesuṃ:|| ||

Uccāvacā kho purisānaṃ adhippāyā,||
yaṃ nūna mayaṃ ekasatam ekasataṃ duvijātavaṇṇasatam abhinimmineyyāmā ti.|| ||

Atha kho Taṇhā ca Arati ca Ragā ca Māra dhītaro ekasatam ekasataṃ duvijātavaṇṇasatam abhinimminitvā yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavantaṃ etad avocuṃ:|| ||

Pāde te samaṇa paricāremā ti.|| ||

Tam pi Bhagavā na manas'ākāsi yathā taṃ anuttare upadhi-saṅkhaye vimutto.|| ||

[25.10][pts][bodh] Atha kho Taṇhā ca Arati ca Ragā ca Māra dhītaro eka-m-antaṃ apakkamma evaṃ samacintesuṃ:|| ||

Uccāvacā kho purisānaṃ adhippāyā,||
yaṃ nūna mayaṃ ekasatam ekasataṃ majjhimitthivaṇṇasataṃ abhinimmineyyāmā ti.|| ||

Atha kho Taṇhā ca Arati ca Ragā ca Māra dhītaro ekasatam ekasataṃ majjhimitthivaṇṇasataṃ abhinimminitvā yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavantaṃ etad avocuṃ:|| ||

Pāde te samaṇa paricāremā ti.|| ||

Tam pi Bhagavā na manas'ākāsi yathā taṃ anuttare upadhi-saṅkhaye vimutto.|| ||

[25.11][pts][bodh] Atha kho Taṇhā ca Arati ca Ragā ca Māra dhītaro eka-m-antaṃ apakkamma evaṃ samacintesuṃ:|| ||

Uccāvacā kho purisānaṃ adhippāyā,||
yaṃ nūna mayaṃ ekasatam ekasataṃ mahitthivaṇṇasatam abhinimmineyyāmā ti.|| ||

Atha kho Taṇhā ca Arati ca Ragā ca Māra dhītaro ekasatam ekasataṃ mahitthivaṇṇasataṃ abhinimminitvā yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavantaṃ etad avocuṃ:|| ||

Pāde te samaṇa paricāremāti.|| ||

Tam pi Bhagavā na manas'ākāsi yathā taṃ anuttare upadhi-saṅkhaye vimutto.|| ||

[25.12][pts][bodh] Atha kho Taṇhā ca Arati ca Ragā ca Māra dhītaro eka-m-antaṃ apakkamma etad avocuṃ:|| ||

Saccaṃ kira no pitā avoca:

"Arahaṃ Sugato loke||
na rāgena suvānayo||
Māradheyyaṃ atikkanto||
tasmā socām-ahaṃ bhūsan" ti.|| ||

[25.13][pts][bodh] Yaṃ hi mayaṃ samaṇaṃ vā brāhmaṇaṃ vā avīta-rāgaṃ iminā upakkamena upakkameyyāma hadayaṃ vāssa phaleyya.|| ||

Uṇhaṃ vā lohitaṃ mukhato uggaccheyya.|| ||

[126] Ummādaṃ vā pāpuṇeyya citta-vikkhepaṃ vā.|| ||

Seyyathā vā pana naḷo harito luto ussussati visussati milāyati,||
evam eva ussusseyya visusseyya milāyeyyā ti.|| ||

[25.14][pts][bodh] Atha kho Taṇhā ca Arati ca Ragā ca Māra dhītaro yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā eka-m-antaṃ aṭṭhaṃsu.|| ||

[25.15][pts][bodh] Eka-m-antaṃ ṭhitā kho Taṇhā māradhītā Bhagavantaṃ gāthāya ajjhabhāsi:

Sokāvatiṇṇo nu vanasmiṃ jhāyasi||
cittaṃ nu jiṇṇo uda patthayāno||
āguṃ nu gāmasmim akāsi kiñci||
kasmā janena na karosi sakkhiṃ||
Sakkhī na sampajjati kenaci te ti.|| ||

[25.16][pts][bodh] Atthassa pattiṃ hadayassa santiṃ||
chetvāna senaṃ piyasātarūpaṃ||
ekāhaṃ jhāyaṃ sukham anvabodhiṃ||
tasmā janena na karomi sakkhiṃ||
Sakkhī na sampajjati kenaci me ti.|| ||

[25.17][pts][bodh] Atha kho Arati Māra dhītā Bhagavantaṃ gāthāya ajjhabhāsi:

Kathaṃ vihārī-bahulo dha bhikkhu||
pañcoghatiṇṇo atarīdha chaṭṭhaṃ,||
kathaṃ jhāyiṃ bahulaṃ kāma-saññā||
paribāhirā honti aladdhayo tan ti.|| ||

[25.18][pts][bodh] Pa-s-saddhakāyo su-vimutta-citto||
asaṅkhārāno satimā anoko,||
aññāya dhammaṃ avitakkajhāyī||
na kuppati na sarati ve na thīno.|| ||

Evaṃ vihārī-bahulo dha bhikkhu||
pañcoghatiṇṇo atarīdha chaṭṭhaṃ,||
evaṃ jhāyiṃ bahulaṃ kāma-saññā||
paribāhirā honti aladdhayo tan ti.|| ||

[25.19][pts][bodh] [127] Atha kho Ragā ca Māra dhītā Bhagavato santike imaṃ gāthaṃ abhāsi:

Acchecchi taṇhaṃ gaṇa-Saṅgha-cārī||
addhā carissanti bahū ca sattā,||
Bahūṃ vatāya janataṃ anoko||
acchejja nessati maccurājassa pāran ti.|| ||

[25.20][pts][bodh] Nayanti ve mahāvīrā||
Sad'Dhammena Tathāgatā||
Dhammena nīyamānānaṃ||
kā usūyā vijānatan ti.|| ||

[25.21][pts][bodh] Atha kho Taṇhā ca Arati ca Ragā ca Māra dhītaro yena Māro pāpimā ten'upasaṅkamiṃsu.|| ||

[25.22][pts][bodh] Addasā kho Māro pāpimā Taṇhañ ca Aratiñ ca Ragañ ca Māra dhītaro dūrato va āga-c-chantiyo.|| ||

Disvāna gāthāhi ajjhabhāsi:

Bālā kumudanā'ehi||
pabbataṃ abhimatthatha||
giriṃ nakhena khaṇatha||
ayo dantehi khādatha.|| ||

Selaṃ va siras-ūhacca||
pātāle gādham esatha||
Khāṇuṃva urasāsajja||
nibbijjāpetha Gotamā ti.|| ||

[25.23][pts][bodh] Daddallamānā āgañchuṃ||
Taṇhā ca Aratī Ragā ca||
Tā tattha panudī Satthā||
tulaṃ bhaṭṭhaṃ va Māruto" ti.|| ||

Māra Saṃyuttaṃ Samattaṃ

 


Contact:
E-mail
Copyright Statement