Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 


Saṃyutta Nikāya
I. Sagātha Vagga
8. Vaṅgīsa-Thera-saṃyutta

Suttas 1-12

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[185]

Sutta 1

Nikkhanta Suttaṃ

[1.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ āyasmā Vaṅgīso Āḷaviyaṃ viharati Aggāḷave cetiye āyasmatā Nigrodha-Kappena upajjhāyena saddhiṃ.|| ||

2. Tena kho pana samayen'āyasmā Vaṅgīso navako hoti acira-pabba-jito ohiyyako vihārapālo.|| ||

3. Atha kho sambahulā itthiyo samalaṅkaritvā yen'Aggāḷavako ārāmo ten'upasaṅkamiṃsu vihārapekkhikāyo.|| ||

4. Atha kho āyasmato Vaṅgīsassa tā itthiyo disvā anabhirati uppajjati,||
rāgo cittaṃ anuddhaṃseti.|| ||

5. Atha kho āyasmato Vaṅgīsassa etad ahosi:|| ||

"Alābhā vata me,||
na vata me lābhā.|| ||

Dulladdhaṃ vata me,||
na vata me su-laddhaṃ.|| ||

Yassa me anabhirati uppannā,||
rāgo cittaṃ anuddhaṃseti.|| ||

Taṃ kut'ettha labbhā yam me paro anabhiratiṃ vinodatvā abhiratiṃ uppādeyya.|| ||

Yaṃ nūn-ā-haṃ attanā va attano anabhiratiṃ vinodetvā abhiratiṃ uppādeyyan" ti.|| ||

6. Atha kho āyasmā Vaṅgīso attanā va attano anabhiratiṃ vinodetvā abhiratiṃ uppādetvā tāyaṃ yelāyaṃ imā gāthāyo abhāsi.|| ||

"Nikkhantaṃ vata maṃ santaṃ agārasmā nagāriyaṃ,||
Vitakkā upadhāvanti pagabbhā kaṇhato ime.||
Uggaputtā mahissāsā sikkhitā daḷha-dhammino,||
Samantā parikireyyuṃ sahassaṃ apalāyinaṃ.||
Sace pi ettato bhiyyo āgamissanti itthiyo,||
N'eva maṃ vyādhayissanti dhamme s'amhi pati-ṭ-ṭhito.||
[186]Sakkhī hi me sutaṃ etaṃ Buddhass'ādiccabandhuno,||
Nibbāṇa-gamanaṃ Maggaṃ tattha me nirato mano.||
Evañ ce maṃ viharantaṃ pāpimaṃ upagacchasi,||
Tathā maccu karissāmi na me Maggam pi dakkhisī" ti.|| ||

 

§

 

Sutta 2

Arati Suttaṃ

[2.1][pts] Evaṃ me sutaṃ.|| ||

2. Ekaṃ samayaṃ āyasmā Vaṅgīso Āḷaviyaṃ viharati Aggāḷave cetiye āyasmatā Nigrodha-Kappena upajjhāyena saddhiṃ.|| ||

3. Tena kho pana samayen'āyasmā Nigrodha-Kappo pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto vihāraṃ pavisati.|| ||

Sāyaṃ vā ni-k-khamati aparajju vā kāle.|| ||

4. Tena kho pana samayen'āyasmato Vaṅgīsassa anabhirati uppannā hoti,||
rāgo cittaṃ anuddhaṃseti.|| ||

5. Atha kho āyasmato Vaṅgīsassa etad ahosi:|| ||

"Alābhā vata me,||
na vata me lābhā.|| ||

Dulladdhaṃ vata me,||
na vata me su-laddhaṃ.|| ||

Yassa me anabharati uppannā,||
rāgo cittaṃ anuddhaṃseti.|| ||

Taṃ kut'ettha labbhā yaṃ me paro anabhiratiṃ vinodetvā abhiratiṃ uppādeyyan.|| ||

Yaṃ nūn-ā-haṃ attanā va attano anabhiratiṃ vinodetvā abhiratiṃ uppādeyyan" ti.|| ||

6. Atha kho āyasmā Vaṅgīso attanā va attano anabhiratiṃ vinodetvā abhiratiṃ uppādetvā tāyaṃ velāyaṃ imā gāthāyo abhāsi:|| ||

"Aratiñ ca ratiñ ca pahāya||
sabbaso gehasitañ ca vitakkaṃ,||
Vanathaṃ na kareyya kuhiñci||
nibbanatho anato sa hi bhikkhu.||
Yam idha puthuviñ ca vehāsaṃ||
rūpa-gatañ ca jagatogadhaṃ,||
Kiñci parijīyati sabbam aniccaṃ||
evaṃ samecca caranti mutattā.||
Upadhīsu janā gadhitā||
diṭṭhasute paṭighe ca mute ca,||
Ettha vinodaya chandam anejo||
yo tattha na limpati taṃ munim āhu.||
[187]Atha satthikasitā vitakkā||
puthujanatāya adhammā niviṭṭhā,||
Na ca vaggagat'assa kuhiñci||
no pana duṭṭhullabhāṇī sa bhikkhu.||
Dabbo cirarattasamāhito||
akuhako nipako apihālu,||
Santapadaṃ ajjhagamā muni||
paṭicca parinibbuto kaṅkhati kālan" ti.|| ||

 

§

 

Sutta 3

Pesalā-Atimaññanā Suttaṃ

[3.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ āyasmā Vaṅgīso Āḷaviyaṃ viharati Aggāḷave cetiye āyasmatā Nigrodha-Kappena upajjhāyena saddhiṃ.|| ||

2. Tena kho pana samayen'āyasmā Vaṅgīso attano paṭibhāṇena aññe pesale bhikkhū atimaññati.|| ||

3. Atha kho āyasmato Vaṅgīsassa etad ahosi:|| ||

"Alābhā vata me,||
na vata me lābhā.|| ||

Dulladdhaṃ vata me,||
na vata me su-laddhaṃ.|| ||

Yvāhaṃ attano paṭibhāṇena aññe pesale bhikkhū atimaññāmī" ti.|| ||

4. Atha kho āyasmā Vaṅgīso attanā va attano vippaṭisāraṃ uppādetvā tāyaṃ velāyaṃ imā gāthāyo abhāsi:|| ||

"Mānaṃ pajahassu Gotama,||
mānapathañ ca jahassu asesaṃ||
mānapathasmiṃ samucchito||
vippaṭisār'ahuvā cirarattaṃ.||
Makkhena makkhitā pajā||
mānahatā Nirayaṃ papatanti,||
Socanti janā cirarattaṃ||
mānagatā Nirayaṃ upapannā||
Na hi socati bhikkhu kadāci||
Maggajino sammā-paṭipanno,||
Kittiñ ca sukhañ c'anubhoti||
[188]dhammaarato ti tam āhu tathattaṃ.||
Tasmā akhilo'dha padhānavā||
nīvaraṇāni pahāya visuddho,||
Mānañ ca pahāya asesaṃ||
vijjāy'antakaro samitāvī" ti.|| ||

 

§

 

Sutta 4

Ānanda Suttaṃ

[4.1][pts][than] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ āyasmā Ānando Sāvatthīyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Atha kho āyasmā Ānando pubbaṇha-samayaṃ nivāsetvā patta-cīvaram ādāya Sāvatthīṃ piṇḍāya pāvisi āyasmatā Vaṅgīsena pacchā-samaṇena.|| ||

3. Tena kho pana samayen'āyasmato Vaṅgīsassa anabhirati uppannā hoti,||
rāgo cittaṃ anuddhaṃseti.|| ||

4. Atha kho āyasmā Vaṅgīso āyasmantaṃ Ānandaṃ gāthāya ajjhabhāsi:|| ||

"Kāma-rāgena ḍayhāmi cittaṃ me pariḍayhati,||
Sādhu nibbāpanaṃ brūhi anukampāya Gotamā" ti.|| ||

[Ānando:]|| ||

"Saññāya vipariyesā cittaṃ te pariḍayhati,||
Nimittaṃ parivajjehi subhaṃ rāgūpasaṃhitaṃ.||
Saṅkhāre parato passa dukkhato mā ca attato,||
Nibbāpehi mahārāgaṃ mā ḍayhittho puna-p-punaṃ.||
Asubhāya cittaṃ bhāvehi ek'aggaṃ susamāhitaṃ,||
Sati kāyagatā ty atthu nibbidābahulo bhava.||
Animittaṃ ca bhāvehi mān-ā-nusayam ujjaha,||
Tato mān-ā-bhisamayā upasanto carissasī" ti.|| ||

 

§

 

Sutta 5

Subhāsita Suttaṃ

[5.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti!|| ||

3. "Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

4. Bhagavā etad avoca:|| ||

"Catuhi bhikkhave aṅgehi samannāgatā vācā subhā-sitā hoti na dubbhā-sitā anavajjā ca,||
ananuvajjā ca viññūnaṃ.|| ||

Katamehi catūhi?|| ||

5. Idha, bhikkhave, bhikkhū su-bhāsitaṃ yeva bhāsati no du-b-bhāsitaṃ.|| ||

Dhammaṃ yeva bhāsati no adhammaṃ.|| ||

[189] Piyaṃ yeva bhāsati no appiyaṃ.|| ||

Saccaṃ yeva bhāsati no alikaṃ.|| ||

Imehi kho bhikkhave catūhi aṅgehi samannāgatā vācā subhā-sitā hoti no dubbhā-sitā anavajjā ca ananuvajjā ca viññūnan" ti.|| ||

6. Idam avoca Bhagavā.|| ||

Idaṃ vatvāna Sugato athāparaṃ etad avoca Satthā:|| ||

"Subhāsitaṃ uttamam āhu santo||
dhammaṃ bhaṇe nādhammaṃ taṃ dutiyaṃ,||
Piyaṃ bhaṇe nāppiyaṃ taṃ tatiyaṃ||
sacchaṃ bhaṇe nālikaṃ taṃ catutthan" ti.|| ||

7. Atha kho āyasmā Vaṅgīso uṭṭhāy'āsanā ekaṃsaṃ uttarā-saṅgaṃ karitvā yena Bhagavā ten'añjaliṃ paṇāmetvā Bhagavantaṃ etad avoca:|| ||

"Paṭibhāti maṃ Bhagavā paṭibhāti maṃ Sugatā" ti.|| ||

8. "Paṭibhātu taṃ Vaṅgīsā" ti Bhagavā avoca.|| ||

9. Atha kho āyasmā Vaṅgīso Bhagavantaṃ sammukhā sarūpāhi gāthāhi abhitthavi:|| ||

"Tam eva vācaṃ bhāseyya yāy'attāṇaṃ na tāpaye,||
Pare ca na vihiṃseyya sā ve vācā subhā-sitā||
Piyavācaṃ va bhāseyya yā vācā paṭinanditā,||
Yaṃ anādāya pāpāni paresaṃ bhāsate piyaṃ.||
Saccaṃ ve amatā vācā esa dhammo sanantano,||
Sacce atthe ca dhamme ca āhu santo pati-ṭ-ṭhitā.||
Yaṃ Buddho bhāsate vācaṃ khemaṃ nibbāṇapattiyā,||
Dukkhass'antakiriyāya sā ve vācānam uttamā" ti.|| ||

 

§

 

Sutta 6

Sāriputta Suttaṃ

[6.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ āyasmā Sāriputto Sāvatthīyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tena kho pana samayen'āyasmā Sāriputto bhikkhū dhammiyā kathāya sandasseti sam-ā-dapeti samuttejeti sampahaṃseti poriyā vācāya vissaṭṭhāya aneḷa-gaḷāya atthassa viññāpaniyā.|| ||

Te ca bhikkhū atthikatvā manasi-katvā sabba-cetaso samannā-haritvā ohita-sotā dhammaṃ suṇanti.|| ||

3. Atha kho ayasmato Vaṅgīsassa etad ahosi:|| ||

"Ayaṃ [190] kho āyasmā Sāriputto bhikkhū dhammiyā kathāya sandasseti sam-ā-dapeti samuttejeti sampahaṃseti poriyā vācāya visaṭṭhāya aneḷa-gaḷāya atthassa viññāpaniyā.|| ||

Te ca bhikkhū atthikatvā manasi-katvā sabba-cetaso samannā-haritvā ohita-sotā dhammaṃ suṇanti.|| ||

Yaṃ nūn-ā-haṃ āyasmantaṃ Sāriputtaṃ sammukhā sarūpāhi gāthāhi abhitthaveyyan" ti.|| ||

4. Atha kho āyasmā Vaṅgīso uṭṭhāy'āsanā ekaṃsaṃ uttarā-saṅgaṃ karitvā yen'āyasmā Sāriputto ten'añjaliṃ paṇāmetvā āyasmantaṃ Sāriputtaṃ etad avoca:|| ||

"Paṭibhāti maṃ āvuso Sāriputta,||
paṭibhāti maṃ āvuso Sāriputtā" ti.|| ||

5. "Paṭibhātu taṃ āvuso Vaṅgīsā" ti.|| ||

6. Atha kho āyasmā Vaṅgīso āyasmantaṃ Sāriputtaṃ sammukhā sarūpāhi gāthāhi abhitthavi:|| ||

"Gambhirapañño medhāvī Magg-ā-magga ssa kovido,||
Sāriputto mahā-pañño dhammaṃ deseti bhikkhunaṃ.||
Saṅkhittena pi deseti vitthārena pi bhāsati,||
Sālikāy'iva nigghoso paṭibhānaṃ udīrayi.||
Tassa taṃ desayantassa suṇanti madhuraṃ giraṃ,||
Sarena rajanīyena savaṇīyena vaggunā,||
Udaggacittā muditā sotaṃ odhenti Bhikkhavo" ti.|| ||

 

§

 

Sutta 7

Pavāraṇa Suttaṃ

[7.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati Pubbārāme Migāra-mātu pāsāde mahatā bhikkhu-saṅghena saddhiṃ pañca-mattehi bhikkhu-satehi sabbeh'eva Arahantehi.|| ||

2. Tena kho pana samayena Bhagavā tadah'uposathe paṇṇarase pavāraṇāya bhikkhu-saṅgharivuto ajjhokāse nisinno hoti.|| ||

3. Atha kho Bhagavā tuṇhī-bhūtaṃ bhikkhu-saṅghaṃ anuviloketvā bhikkhū āmantesi:|| ||

4. "Handa dāni bhikkhave, pavārayāmi vo na ca me kiñci garahatha kāyikaṃ vā vācasikaṃ vā" ti?|| ||

5. Evaṃ vutte āyasmā Sāriputto uṭṭhāy'āsanā ekaṃsaṃ uttarā-saṅgaṃ karitvā yena Bhagavā ten'añjaliṃ paṇāmetvā Bhagavantaṃ etad avoca:|| ||

"Na kho mayaṃ bhante,||
Bhagavato kiñci garahāma kāyikaṃ vā vācasikaṃ vā.|| ||

Bhagavā [191] hi bhante,||
anuppannassa Maggassa uppādetā||
asañjātassa Maggassa sañjanetā,||
anakkhātassa Maggassa akkhātā||
Maggaññū||
Maggavidū||
Maggakovido||
maggānugā ca bhante,||
etarahi sāvakā viharanti pacchā samannāgatā.|| ||

Ahaṃ ca kho bhante,||
Bhagavantaṃ pavāremi||
na ca me Bhagavā kiñci garahati kāyikaṃ vā vācasikaṃ vā" ti.|| ||

6. "Na khv'āhaṃ te Sāriputta kiñci garahāmi kāyikaṃ vā vācasikaṃ vā.|| ||

Paṇḍito tvaṃ Sāriputta,||
mahā-pañño tvaṃ Sāriputta,||
puthupañño tvaṃ Sāriputta,||
hāsapañño tvaṃ Sāriputta,||
javanapañño tvaṃ Sāriputta,||
tikkhapañño tvaṃ Sāriputta,||
nibbedhika-pañño tvaṃ Sāriputta.|| ||

Seyyathā pi Sāriputta,||
rañño cakka-vattissa jeṭṭhaputto pitarā pavattitaṃ cakkaṃ samma-d-eva anuppavatteti.|| ||

Evam eva kho tvaṃ Sāriputta mayā anuttaraṃ Dhamma-cakkaṃ pavattitaṃ samma-d-eva anuppavattesī" ti.|| ||

7. "No ce kira me bhante Bhagavā kiñci garahati kāyikaṃ vā vācasikaṃ vā.|| ||

Imesam pana bhante Bhagavā pañcannaṃ bhikkhu-satānaṃ na kiñci garahati kāyikaṃ vā vācasikaṃ vā" ti.|| ||

8. "Imesam pi khv'āhaṃ Sāriputta pañcannaṃ bhikkhu-satānaṃ na kiñci garahāmi kāyikaṃ vā vācasikaṃ vā.|| ||

Imesaṃ pi Sāriputta pañcannaṃ bhikkhu-satānaṃ saṭṭhi bhikkhū tevijjā,||
saṭṭhi bhikkhū chaḷabhiññā,||
saṭṭhi bhikkhū ubhato bhāga-vimuttā||
atha itare paññā-vimuttā" ti.|| ||

9. Atha kho āyasmā Vaṅgīso uṭṭhāy'āsanā ekaṃsaṃ uttarā-saṅgaṃ karitvā yena Bhagavā ten'añjaliṃ paṇāmetvā Bhagavantaṃ etad avoca:|| ||

10. "Paṭibhāti maṃ Bhagavā
paṭibhāti maṃ Sugatā" ti.|| ||

11. "Paṭibhātu taṃ Vaṅgīsā" ti Bhagavā avoca.|| ||

12. Atha kho āyasmā Vaṅgīso Bhagavantaṃ sammukhā sarūpāhi gāthāhi abhitthavi:|| ||

"Ajja paṇṇarase visuddhiyā||
bhikkhū-pañca-satā samāgatā,||
Saṅyojana-bandhanacchidā||
anīghā khīṇa-puna-b-bhavā isī.||
[192] Cakka-vattī yathā rājā amaccaparivārito,||
Samantā anupariyeti sāgarantaṃ mahiṃ imaṃ.||
Evaṃ vijita-saṅgāmaṃ satthavāhaṃ anuttaraṃ,||
Sāvakā payirupāsanti tevijjā maccubhāyino.||
Sabbe Bhagavato puttā palāp'ettha na vijjati,||
Taṇhāsallassa hantāraṃ vande ādiccabandhunan" ti.|| ||

 

§

 

Sutta 8

Parosahassa Suttaṃ

[8.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme mahatā bhikkhu-saṅghena saddhiṃ aḍḍhatelasehi bhikkhu-satehi.|| ||

2. Tena kho pana samayena Bhagavā bhikkhū nibbāṇa-paṭisaṃyuttāya dhammiyā kathāya sandasseti sam-ā-dapeti samuttejeti sampahaṃseti.|| ||

Te ca bhikkhū atthikatvā manasi-katvā sabba-cetaso samannā-haritvā ohita-sotā dhammaṃ suṇanti.|| ||

3. Atha kho āyasmato Vaṅgīsassa etad ahosi:

"Ayaṃ kho Bhagavā bhikkhū nibbāṇa-paṭisaṃyuttāya dhammiyā kathāya sandasseti sam-ā-dapeti samuttejeti sampahaṃseti.|| ||

Te ca bhikkhū atthikatvā manasi-katvā sabba-cetaso samannā-haritvā ohita-sotā dhammaṃ suṇanti.|| ||

Yaṃ nūn-ā-haṃ Bhagavantaṃ sammukhā sarūpāhi gāthāhi abhitthaveyyan" ti.|| ||

4. Atha kho āyasmā Vaṅgīso uṭṭhāy'āsanā ekaṃsaṃ uttarā-saṅgaṃ karitvā yena Bhagavā ten'añjalim paṇāmetvā Bhagavantaṃ etad avoca:|| ||

"Paṭibhāti maṃ Bhagavā,||
paṭibhāti maṃ Sugatā" ti.|| ||

5. "Paṭibhātu taṃ Vaṅgīsā" ti Bhagavā avoca.|| ||

6. Atha kho āyasmā Vaṅgīso Bhagavantaṃ sammukhā sarūpāhi gāthāhi abhitthavi:|| ||

"Parosahassaṃ bhikkhūnaṃ Sugataṃ payirupāsati,||
Desentaṃ virajaṃ dhammaṃ nibbāṇaṃ akutobhayaṃ.||
Suṇanti dhammaṃ vimalaṃ Sammā-Sambuddha desitaṃ,||
Sobhati vata sambuddho bhikkhu-saṅghapurakkhato.||
Nāganāmo'si Bhagavā isīnaṃ isisattamo,||
Mahāmegho va hutvāna sāvake abhivassati,||
[193] Divāvihārā ni-k-khamma Satthudassanakamyatā,||
Sāvako te mahāvīra pāde vandati Vaṅgīso" ti.|| ||

7. "Kin nu te Vaṅgīsa imā gāthāyo pubbe parivitakkitā udāhu ṭhānaso va taṃ paṭibhantī" ti?|| ||

8. "Na kho me bhante imā gāthāyo pubbe parivitakkitā atha kho ṭhānaso va maṃ paṭibhantī" ti.|| ||

9. "Tena hi taṃ Vaṅgīsa bhiyyoso-mattāya pubbe aparivitakkitā gāthāyo paṭibhantū" ti.|| ||

10. "Evaṃ bhante" ti kho āyasmā Vaṅgīso Bhagavato paṭi-s-sutvā bhiyyoso-mattāya Bhagavantaṃ pubbe aparivitakkāhi gāthāhi abhitthavi:|| ||

"Ummaggapathaṃ Mārassa Abhibhuyya||
carasi pabhijja khilāni,||
Taṃ passatha bandhapamuñcakaraṃ||
asitaṃ bhāgaso pavibhajjaṃ.||
Oghassa hi nittharaṇ'-atthaṃ||
aneka-vihitaṃ Maggaṃ akkhāsi,||
Tasmiṃ te amate akkhāte||
dhammaddasā ṭhitā asaṃhīrā.||
Pajjotakaro ativijjha||
sabbaṭṭhitīnaṃ ati-k-kamam addasa,||
ñatvā ca sacchi-katvā ca||
aggaṃ so desayi dasaṭṭhānaṃ||
Evaṃ sudesite dhamme||
ko pamādo vijānataṃ dhammaṃ,||
Tasmā hi tassa Bhagavato sāsane||
appamatto sadā namassam anusikkhe" ti.|| ||

 

§

 

Sutta 9

Koṇḍañña Suttaṃ

[9.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane kalaṇḍaka nivāpe.|| ||

2. Atha kho āyasmā Aññāsi-Koṇḍañño sucirass'eva yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavato pādesu sirasā nipatitvā Bhagavato pādāni mukhena ca paricumbati.|| ||

[194] Pāṇīhi ca parisambāhati.|| ||

Nāmañ ca sāveti:|| ||

"Koṇḍañño'haṃ Bhagavā||
Koṇḍañño'haṃ Sugatā" ti.|| ||

3. Atha kho āyasmato Vaṅgīsassa etad ahosi:|| ||

"Ayaṃ kho āyasmā Aññāsi-Koṇḍañño sucirass'eva yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavato pādesu sirasā nipatitvā Bhagavato pādāni mukhena ca paricumbati.|| ||

Pāṇīhi ca parisambāhati.|| ||

Nāmañ ca sāveti:|| ||

'Koṇḍañño'haṃ Bhagavā||
koṇḍañño'haṃ sugatā' ti.|| ||

Yaṃ nūn-ā-haṃ āyasmantaṃ Aññāsi-Koṇḍaññaṃ Bhagavato sammukhā sarūpāhi gāthāhi abhitthaveyyan" ti.|| ||

4. Atha kho āyasmā Vaṅgīso uṭṭhāy'āsanā ekaṃsaṃ uttarā-saṅgaṃ karitvā yena Bhagavā ten'añjaliṃ paṇāmetvā Bhagavantaṃ etad avoca:|| ||

"Paṭibhāti maṃ Bhagavā
paṭibhāti maṃ Sugatā" ti.|| ||

5. "Paṭibhātu taṃ Vaṅgīsā" ti Bhagavā āvoca.|| ||

6. Atha kho āyasmā Vaṅgīso āyasmantaṃ Aññāsi-Koṇḍaññaṃ Bhagavato sammukhā sarūpāhi gāthāhi abhitthavi:|| ||

"BuddhānuBuddho so thero Koṇḍaññā tibbanikkamo,||
Lābhī sukha-vihārānaṃ vivekānaṃ abhiṇhaso.||
Yaṃ sāvakena pattabbaṃ Satth-usāsanakārinā,||
Sabb'assa taṃ anuppattaṃ appamattassa sikkhato.||
Mahānubhāvo tevijjo ceto-pariyāyakovido,||
Koṇḍañño Buddhadāsāvako pāde vandati Satthuno" ti.|| ||

 

§

 

Sutta 10

Moggallāna Suttaṃ

[10.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Isigilipasse Kāḷasilāyaṃ mahatā bhikkhu-saṅghena saddhiṃ pañca-mattehi bhikkhu-satehi sabbeh'eva Arahantehi.|| ||

Tesaṃ sudaṃ āyasmā Mahā-Moggallāno cetasā cittaṃ samannesati vimuttaṃ nirupadhiṃ.|| ||

2. Atha kho āyasmato Vaṅgīsassa etad ahosi:|| ||

"Ayaṃ kho Bhagavā Rājagahe viharati Isigilipasse Kāḷasilāyaṃ mahatā bhikkhu-saṅghena saddhiṃ pañca-mattehi bhikkhu-satehi sabbeh'eva Arahantehi.|| ||

Tesaṃ sudaṃ āyasmā Mahā-Moggallāno cetasā cittaṃ samannesati vimuttaṃ nirupadhiṃ.|| ||

Yaṃ nūn-ā-haṃ āyasmantaṃ Mahā-Moggallānaṃ Bhagavato sammukhā sarūpāhi gāthāhi abhitthaveyyan" ti.|| ||

[195] 3. Atha kho āyasmā Vaṅgīso uṭṭhāy'āsanā ekaṃsaṃ uttarā-saṅgaṃ karitvā yena Bhagavā ten'añjaliṃ paṇāmetvā Bhagavantaṃ etad avoca:|| ||

"Paṭibhāti maṃ Bhagavā
paṭibhāti maṃ Sugatā" ti.|| ||

4. "Paṭibhātu taṃ Vaṅgīsā" ti Bhagavā avoca.|| ||

5. Atha kho āyasmā Vaṅgīso āyasmantaṃ Mahā-Moggallānaṃ Bhagavato sammukhā sarūpāhi gāthāhi abhitthavi:|| ||

"Nagassa passe āsīnaṃ muniṃ dukkhassa pāraguṃ,||
Sāvakā payirupāsanti tevijjā maccuhāyino.||
Te cetasā anupariyeti Moggallāno mahiddhiko,||
Cittaṃ n'esaṃ samann'esaṃ vimuttaṃ nirūpadhiṃ.||
Evaṃ sabbaṅgasamnnaṃ muniṃ dukkhassa pāraguṃ,||
Anekākārasampannaṃ payirupāsanti Gotaman" ti.|| ||

 

§

 

Sutta 11

Gaggarā Suttaṃ

[11.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Campāyaṃ viharati Gaggarāya pokkharaṇiyā tīre mahatā bhikkhu-saṅghena saddhiṃ pañca-mattehi bhikkhu-satehi sattahi ca upāsaka-satehi sattahi ca upāsikāsatehi anekehi ca devatāsahassehi.|| ||

Tyāssudaṃ Bhagavā atirocati vaṇṇena c'eva yasasā ca.|| ||

2. Atha kho āyasmato Vaṅgīsassa etad ahosi:|| ||

"Ayaṃ kho Bhagavā Campāyaṃ viharati Gaggarāya pokkharaṇiyā tīre mahatā bhikkhu-saṅghena saddhiṃ pañca-mattehi bhikkhu-satehi sattahi ca upāsaka-satehi sattahi ca upāsikāsatehi anekehi devatāsahassehi.|| ||

Tyāssudaṃ Bhagavā atirocati vaṇṇena c'eva yasasā ca.|| ||

Yaṃ nūn-ā-haṃ Bhagavantaṃ sammukhā sarūpāya gāthāya abhitthaveyyan" ti.|| ||

3. Atha kho āyasmā Vaṅgīso uṭṭhāy āsanā ekaṃsaṃ uttarā-saṅgaṃ karitvā yena Bhagavā ten'añjaliṃ paṇāmetvā Bhagavantaṃ etad avoca:|| ||

"Paṭibhāti maṃ Bhagavā||
paṭibhāti maṃ sugatā" ti.|| ||

4. "Paṭibhātu taṃ Vaṅgīsā" ti Bhagavā avoca.|| ||

5. Atha kho āyasmā Vaṅgīso Bhagavato sammukhā sarūpāya gāthāya abhitthavi:|| ||

[196] "Cando yathā vigata-valāhake nabhe||
Virocati vītamalo va bhāṇumā,||
Evam pi Aṅgīrasa tvaṃ mahāmuni||
Atirocasi yasasā sabba-lokan" ti.|| ||

 

§

 

Sutta 12

Vaṅgīsa Suttaṃ

[12.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tena kho pana samayen'āyasmā Vaṅgīso acira-Arahattappatto hoti vimutti-sukha-paṭisaṃvedī.|| ||

Tāyaṃ velāyaṃ imā gāthāyo abhāsi:|| ||

"Kāveyyamattā vicarimha pubbe gāmā gāmaṃ purā puraṃ,||
Ath'addasāma sambuddhaṃ saddhā no udapajjatha||
So me dhammam adesesi khandhe āyatāni dhātuyo ca,||
Tassāhaṃ dhamamaṃ sutvāna pabbajiṃ anagāriyaṃ.||
Bahunnaṃ vata atthāya bodhiṃ ajjhagamā muni,||
Bhikkhūnaṃ bhikkhunīnañ ca ye niyāmagataddasā.||
Sā-gataṃ vata me āsi mama Buddhassa santike,||
Tisso vijjā anuppattā kataṃ Buddhassa sāsanan ti.||
Pubbe-nivāsaṃ jānāmi dibba-cakkhuṃ visodhitaṃ||
Tevijjo iddhippatto'mhi ceto-pariyāya kovido" ti.|| ||

Vaṅgīsa Vagga Paṭhama

 


Contact:
E-mail
Copyright Statement