Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṃyutta
3. Dasa-Balā Vagga

Sutta 23

Upanisa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[29]

[1][pts][than][bodh][bodh 2][olds] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Sāvatthiyaṃ-|| ||

"Jānato ahaṃ bhikkhave,||
passato asāvānaṃ khayaṃ vadāmi||
no ajānato no apassato.|| ||

Kiñ ca bhikkhave jānato kiṃ passato āsavānaṃ khayo hoti?|| ||

'Iti rūpaṃ||
iti rūpassa samudayo||
iti rūpassa atthaṅ-gamo.|| ||

Iti vedanā,||
iti vedanāya samudayo,||
iti vedanāya atthaṅ-gamo.|| ||

Iti saññā,||
iti saññāya samudayo,||
ita saññāya atthaṅ-gamo.|| ||

Iti saṅkhārā,||
iti saṅkhārānaṃ samudayo,||
iti saṅkhārānaṃ atthaṅ-gamo.|| ||

Iti viññāṇaṃ,||
iti viññāṇassa samudayo||
iti viññāṇassa atthaṅ-gamo' ti.|| ||

Evaṃ kho bhikkhave jānato evaṃ passato āsavānaṃ khayo hoti.|| ||

 

§

 

[30] Yam pissa taṃ bhikkhave,||
khayasmiṃ khaye ñāṇaṃ,||
tam pi sa-upanisaṃ vadāmi||
no anupanisaṃ.|| ||

Kā ca bhikkhave khaye ñāṇassa upanisā?|| ||

Vimuttī ti-ssa vacanīyaṃ.|| ||

Vimuttim-pahaṃ bhikkhave sa-upanisaṃ vadāmi,||
no anupanisaṃ.|| ||

Kā ca bhikkhave, vimuttiyā upanisā?|| ||

Virāgo ti-ssa vacanīyaṃ.|| ||

Virāgam pahaṃ bhikkhave sa-upanisaṃ vadāmi,||
no anupanisaṃ.|| ||

Kā ca bhikkhave, virāgassa upanisā?|| ||

Nibbidā ti-ssa vacanīyaṃ.|| ||

Nibbidam pahaṃ bhikkhave sa-upanisaṃ vadāmi,||
no anupanisaṃ.|| ||

Kā ca bhikkhave, nibbidāya upanisā?|| ||

Yathā-bhūta-ñāṇa-dassanan ti-ssa vacanīyaṃ.|| ||

Yathā-bhūta-ñāṇa-dassanam pahaṃ bhikkhave sa-upanisaṃ vadāmi,||
no anupanisaṃ.|| ||

Kā ca bhikkhave, yathā-bhūta-ñāṇa-dassanassa upanisā?|| ||

Samādhī ti-ssa vacanīyaṃ.|| ||

Samādhim pahaṃ bhikkhave sa-upanisaṃ vadāmi||
no anupanisaṃ.|| ||

Kā ca bhikkhave, samādhissa upanisā?|| ||

Sukhan ti-ssa vacanīyaṃ.|| ||

Sukham pahaṃ bhikkhave sa-upanisaṃ vadāmi,||
no anupanisaṃ.|| ||

Kā ca bhikkhave, sukhassa upanisā?|| ||

Passaddhī ti-ssa vacanīyaṃ.|| ||

Passaddhim pahaṃ bhikkhave sa-upanisaṃ vadāmi,||
no anupanisaṃ.|| ||

Kā ca bhikkhave, passaddhiyā upanisā?|| ||

Pīti ti-ssa vacanīyaṃ.|| ||

Pītim pahaṃ bhikkhave sa-upanisaṃ vadāmi,||
no anupanisaṃ.|| ||

Kā ca bhikkhave pītiyā upanisā?|| ||

Pāmujjan ti-ssa vacanīyaṃ.|| ||

Pāmujjam pahaṃ bhikkhave sa-upanisaṃ vadāmi||
no anupanisaṃ.|| ||

Kā ca bhikkhave, pāmujjassa upanisā?|| ||

Saddhā ti-ssa vacanīyaṃ.|| ||

Saddham pahaṃ bhikkhave, sa-upanisaṃ vadāmi,||
no anupanisaṃ.|| ||

[31] Kā ca bhikkhave, saddhāya upanisā?|| ||

Dukkhan ti-ssa vacanīyaṃ.|| ||

Dukkham pahaṃ bhikkhave, sa-upanisaṃ vadāmi,||
no anupanisaṃ.|| ||

Kā ca bhikkhave, dukkhassa upanisā?|| ||

Jātī ti-ssa vacanīyaṃ.|| ||

Jātim pahaṃ bhikkhave, sa-upanisaṃ vadāmi,||
no anupanisaṃ.|| ||

Kā ca bhikkhave, jātiyā upanisā?|| ||

Bhavo ti-ssa vacanīyaṃ.|| ||

Bhavam pahaṃ bhikkhave, sa-upanisaṃ vadāmi,||
no anupanisaṃ.|| ||

Kā ca bhikkhave, bhavassa upanisā?|| ||

Upādānan ti-ssa vacanīyaṃ.|| ||

Upādānam pahaṃ bhikkhave, sa-upanisaṃ vadāmi,||
no anupanisaṃ.|| ||

Kā ca bhikkhave, upādānassa upanisā?|| ||

Taṇhā ti-ssa vacanīyaṃ.|| ||

Taṇham pahaṃ bhikkhave, sa-upanisaṃ vadāmi,||
no anupanisaṃ.|| ||

Kā ca bhikkhave, taṇhāya upanisā?|| ||

Vedanā ti-ssa vacanīyaṃ.|| ||

Vedanam pahaṃ bhikkhave, sa-upanisaṃ vadāmi,||
no anupanisaṃ.|| ||

Kā ca bhikkhave, vedanāya upanisā?|| ||

Phasso ti-ssa vacanīyaṃ.|| ||

Phassam pahaṃ bhikkhave, sa-upanisaṃ vadāmi,||
no anupanisaṃ.|| ||

Kā ca bhikkhave, phassassa upanisā?|| ||

Saḷāyatanan ti-ssa vacanīyaṃ.|| ||

Saḷāyatanam pahaṃ bhikkhave, sa-upanisaṃ vadāmi,||
no anupanisaṃ.|| ||

Kā ca bhikkhave, saḷāyatanassa upanisā?|| ||

Nāma-rūpan ti-ssa vacanīyaṃ.|| ||

Nāma-rūpam pahaṃ bhikkhave, sa-upanisaṃ vadāmi,||
no anupanisaṃ.|| ||

Kā ca bhikkhave, nāma-rūpassa upanisā?|| ||

Viññāṇan ti-ssa vacanīyaṃ.|| ||

Viññāṇam pahaṃ bhikkhave, sa-upanisaṃ vadāmi,||
no anupanisaṃ.|| ||

Kā ca bhikkhave, viññāṇassa upanisā?|| ||

Saṅkhārā ti-ssa vacanīyaṃ.|| ||

Saṅkhāre pahaṃ bhikkhave, sa-upanise vadāmi,||
no anupanise.|| ||

Kā ca bhikkhave, saṅkhārānaṃ upanisā?|| ||

Avijjā ti-ssa vacanīyaṃ.|| ||

Iti kho bhikkhave,||
avijj'ūpanisā saṅkhārā;||
saṅkhār'ūpanisaṃ viññāṇaṃ;||
viññāṇ'ūpanisaṃ nāma-rūpaṃ;||
nāma-rūp'ūpanisaṃ saḷāyatanaṃ;||
saḷāyatan'ūpaniso phasso;||
pass'ūpanisā vedanā;||
vedan'ūpanisā taṇhā;||
taṇh'ūpanisaṃ upādānaṃ;||
upādān'ūpaniso bhavo;||
bhav'ūpanisā jāti;||
jāt'ūpanisaṃ dukkhaṃ;||
dukkh'ūpanisā saddhā;||
saddh'ūpanisaṃ pāmujjaṃ;||
pāmujj'ūpanisā pīti;||
pīt'ūpanisā passaddhi;||
passaddh'ūpanisaṃ sukhaṃ;||
sukh'ūpaniso samādhi;||
samādh'ūpanisaṃ yathā-bhūta-ñāṇa-dassanaṃ;||
yathā-bhūta-ñāṇa-dassan'ūpanisā [32] nibbidā.;||
nibbid'ūpaniso virāgo;||
virāg'ūpanisā vimutti;||
vimutt'ūpanisaṃ khaye ñāṇaṃ.|| ||

Seyyathā pi, bhikkhave,||
upari-pabbate thulla-phusatake deve vassante tam udakaṃ yathā ninnaṃ pavattamānam||
pabbata-kandara-padara-sākhā paripūreti||
pabbata-kandara-padara-sākhā paripūrā||
kusobbhe paripūrenti,||
kusubbhā paripūrā||
mahā-sobbhe paripūrenti,||
mahā-sobbhā paripūrā||
kunnadiyo paripūrenti,||
kunnadiyo paripūrā||
mahā-nadiyo paripūrenti,||
mahā-nadiyo paripūrā||
mahā-samuddaṃ sāgaram paripūrenti.|| ||

Evam eva kho bhikkhave,||
avijj'ūpanisā saṅkhārā.|| ||

Saṅkhār'ūpanisaṃ viññāṇaṃ.|| ||

Viññāṇ'ūpanisaṃ nāma-rūpaṃ.|| ||

Nāma-rūp'ūpanisaṃ saḷāyatanaṃ.|| ||

Saḷāyatan'ūpaniso phasso.|| ||

Pass'ūpanisā vedanā.|| ||

Vedan'ūpanisā taṇhā.|| ||

Taṇh'ūpanisaṃ upādānaṃ.|| ||

Upādān'ūpaniso bhavo.|| ||

Bhav'ūpanisā jāti.|| ||

Jāt'ūpanisaṃ dukkhaṃ.|| ||

Dukkh'ūpanisā saddhā.|| ||

Saddh'ūpanisaṃ pāmujjaṃ.|| ||

Pāmujj'ūpanisā pīti.|| ||

Pīt'ūpanisā passaddhi.|| ||

Passaddh'ūpanisaṃ sukhaṃ.|| ||

Sukh'ūpaniso samādhi.|| ||

Samādh'ūpanisaṃ yathā-bhūta-ñāṇa-dassanaṃ.|| ||

Yathā-bhūta-ñāṇa-dassan'ūpanisā nibbidā.|| ||

Nibbid'ūpaniso virāgo.|| ||

Virāg'ūpanisā vimutti.|| ||

Vimutt'ūpanisāaṃ khaye ñāṇan" ti.|| ||


Contact:
E-mail
Copyright Statement